सप्तमी विभक्ति

Hindi

edit

Etymology

edit

From Sanskrit सप्तमी विभक्ति (saptamī vibhakti), literally "seventh case".

Noun

edit

सप्तमी विभक्ति (saptamī vibhaktif

  1. (grammar) locative case, locative

Declension

edit

Sanskrit

edit

Alternative scripts

edit

Noun

edit

सप्तमी विभक्ति (saptamī vibhakti) stemf

  1. (grammar) locative case

Declension

edit
Feminine i-stem declension of सप्तमी विभक्ति (saptamī vibhakti)
Singular Dual Plural
Nominative सप्तमी विभक्तिः
saptamī vibhaktiḥ
सप्तमी विभक्ती
saptamī vibhaktī
सप्तमी विभक्तयः
saptamī vibhaktayaḥ
Vocative सप्तमी विभक्ते
saptamī vibhakte
सप्तमी विभक्ती
saptamī vibhaktī
सप्तमी विभक्तयः
saptamī vibhaktayaḥ
Accusative सप्तमी विभक्तिम्
saptamī vibhaktim
सप्तमी विभक्ती
saptamī vibhaktī
सप्तमी विभक्तीः
saptamī vibhaktīḥ
Instrumental सप्तमी विभक्त्या / सप्तमी विभक्ती¹
saptamī vibhaktyā / saptamī vibhaktī¹
सप्तमी विभक्तिभ्याम्
saptamī vibhaktibhyām
सप्तमी विभक्तिभिः
saptamī vibhaktibhiḥ
Dative सप्तमी विभक्तये / सप्तमी विभक्त्यै² / सप्तमी विभक्ती¹
saptamī vibhaktaye / saptamī vibhaktyai² / saptamī vibhaktī¹
सप्तमी विभक्तिभ्याम्
saptamī vibhaktibhyām
सप्तमी विभक्तिभ्यः
saptamī vibhaktibhyaḥ
Ablative सप्तमी विभक्तेः / सप्तमी विभक्त्याः² / सप्तमी विभक्त्यै³
saptamī vibhakteḥ / saptamī vibhaktyāḥ² / saptamī vibhaktyai³
सप्तमी विभक्तिभ्याम्
saptamī vibhaktibhyām
सप्तमी विभक्तिभ्यः
saptamī vibhaktibhyaḥ
Genitive सप्तमी विभक्तेः / सप्तमी विभक्त्याः² / सप्तमी विभक्त्यै³
saptamī vibhakteḥ / saptamī vibhaktyāḥ² / saptamī vibhaktyai³
सप्तमी विभक्त्योः
saptamī vibhaktyoḥ
सप्तमी विभक्तीनाम्
saptamī vibhaktīnām
Locative सप्तमी विभक्तौ / सप्तमी विभक्त्याम्² / सप्तमी विभक्ता¹
saptamī vibhaktau / saptamī vibhaktyām² / saptamī vibhaktā¹
सप्तमी विभक्त्योः
saptamī vibhaktyoḥ
सप्तमी विभक्तिषु
saptamī vibhaktiṣu
Notes
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas