सिंहपुर

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

Compound of सिंह (siṃhá, lion) +‎ पुर (pura, city).

Pronunciation

edit

Proper noun

edit

सिंहपुर (siṃhápura) stemn

  1. Singapore (an island and city-state in Southeast Asia, located off the southernmost tip of the Malay Peninsula; a former British crown colony)

Declension

edit
Neuter a-stem declension of सिंहपुर (siṃhapura)
Singular Dual Plural
Nominative सिंहपुरम्
siṃhapuram
सिंहपुरे
siṃhapure
सिंहपुराणि / सिंहपुरा¹
siṃhapurāṇi / siṃhapurā¹
Vocative सिंहपुर
siṃhapura
सिंहपुरे
siṃhapure
सिंहपुराणि / सिंहपुरा¹
siṃhapurāṇi / siṃhapurā¹
Accusative सिंहपुरम्
siṃhapuram
सिंहपुरे
siṃhapure
सिंहपुराणि / सिंहपुरा¹
siṃhapurāṇi / siṃhapurā¹
Instrumental सिंहपुरेण
siṃhapureṇa
सिंहपुराभ्याम्
siṃhapurābhyām
सिंहपुरैः / सिंहपुरेभिः¹
siṃhapuraiḥ / siṃhapurebhiḥ¹
Dative सिंहपुराय
siṃhapurāya
सिंहपुराभ्याम्
siṃhapurābhyām
सिंहपुरेभ्यः
siṃhapurebhyaḥ
Ablative सिंहपुरात्
siṃhapurāt
सिंहपुराभ्याम्
siṃhapurābhyām
सिंहपुरेभ्यः
siṃhapurebhyaḥ
Genitive सिंहपुरस्य
siṃhapurasya
सिंहपुरयोः
siṃhapurayoḥ
सिंहपुराणाम्
siṃhapurāṇām
Locative सिंहपुरे
siṃhapure
सिंहपुरयोः
siṃhapurayoḥ
सिंहपुरेषु
siṃhapureṣu
Notes
  • ¹Vedic

References

edit