Hindi

edit

Etymology

edit

Borrowed from Sanskrit सुधा (sudhā).

Noun

edit

सुधा (sudhāf

  1. nectar
  2. ambrosia

Declension

edit

Proper noun

edit

सुधा (sudhāf

  1. a female given name, Sudha, from Sanskrit

Declension

edit

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation

edit

Noun

edit

सुधा (sudhā) stemf

  1. (fr. 5. सु-√धे ; for 1. सु-धा, ‘welfare’ » col.2) ‘good drink’, the beverage of the gods, nectar (cf. 2. धातु, p.514)
  2. the nectar or honey of flowers L.
  3. juice, water
  4. (also in the plural) milk
  5. whitewash, plaster, mortar, cement
  6. a brick
  7. lightning
  8. the earth
  9. Euphorbia antiquorum or another species Car.
  10. Sanseviera roxburghiana L.
  11. Glycine debilis L.
  12. emblica or yellow myrobalan L.
  13. a kind of metre

Declension

edit
Feminine ā-stem declension of सुधा (sudhā)
Singular Dual Plural
Nominative सुधा
sudhā
सुधे
sudhe
सुधाः
sudhāḥ
Vocative सुधे
sudhe
सुधे
sudhe
सुधाः
sudhāḥ
Accusative सुधाम्
sudhām
सुधे
sudhe
सुधाः
sudhāḥ
Instrumental सुधया / सुधा¹
sudhayā / sudhā¹
सुधाभ्याम्
sudhābhyām
सुधाभिः
sudhābhiḥ
Dative सुधायै
sudhāyai
सुधाभ्याम्
sudhābhyām
सुधाभ्यः
sudhābhyaḥ
Ablative सुधायाः / सुधायै²
sudhāyāḥ / sudhāyai²
सुधाभ्याम्
sudhābhyām
सुधाभ्यः
sudhābhyaḥ
Genitive सुधायाः / सुधायै²
sudhāyāḥ / sudhāyai²
सुधयोः
sudhayoḥ
सुधानाम्
sudhānām
Locative सुधायाम्
sudhāyām
सुधयोः
sudhayoḥ
सुधासु
sudhāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas

Derived terms

edit

Proper noun

edit

सुधा (sudhā) stemf

  1. name of the wife of a Rudra
  2. name of the Ganges
  3. a female given name commonly used in India

Declension

edit
Feminine ā-stem declension of सुधा (sudhā)
Singular Dual Plural
Nominative सुधा
sudhā
सुधे
sudhe
सुधाः
sudhāḥ
Vocative सुधे
sudhe
सुधे
sudhe
सुधाः
sudhāḥ
Accusative सुधाम्
sudhām
सुधे
sudhe
सुधाः
sudhāḥ
Instrumental सुधया / सुधा¹
sudhayā / sudhā¹
सुधाभ्याम्
sudhābhyām
सुधाभिः
sudhābhiḥ
Dative सुधायै
sudhāyai
सुधाभ्याम्
sudhābhyām
सुधाभ्यः
sudhābhyaḥ
Ablative सुधायाः / सुधायै²
sudhāyāḥ / sudhāyai²
सुधाभ्याम्
sudhābhyām
सुधाभ्यः
sudhābhyaḥ
Genitive सुधायाः / सुधायै²
sudhāyāḥ / sudhāyai²
सुधयोः
sudhayoḥ
सुधानाम्
sudhānām
Locative सुधायाम्
sudhāyām
सुधयोः
sudhayoḥ
सुधासु
sudhāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas