सौवर्णिक

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

From सुवर्ण (suvarṇa, gold) +‎ -इक (-ika).

Pronunciation

edit

Noun

edit

सौवर्णिक (sauvarṇika) stemm

  1. goldsmith
    Synonyms: see Thesaurus:स्वर्णकार
    • c. 200 CE – 300 CE, Vātsyāyana, Kāma Sūtra 1.5.25.1:
      रजकनापितमालाकारगान्धिकसौरिकभिक्षुकगोपालकताम्बूलिकसौवर्णिकपीठमर्दविटविदूषकादयो मित्राणि ।
      rajakanāpitamālākāragāndhikasaurikabhikṣukagopālakatāmbūlikasauvarṇikapīṭhamardaviṭavidūṣakādayo mitrāṇi.
      O washermen, barbers, garland-makers, perfume-vendors, liquor-vendors, mendicants, cowherds, betel-sellers, goldsmiths, companions, sensualists, jesters, etc. and friends []

Declension

edit
Masculine a-stem declension of सौवर्णिक (sauvarṇika)
Singular Dual Plural
Nominative सौवर्णिकः
sauvarṇikaḥ
सौवर्णिकौ / सौवर्णिका¹
sauvarṇikau / sauvarṇikā¹
सौवर्णिकाः / सौवर्णिकासः¹
sauvarṇikāḥ / sauvarṇikāsaḥ¹
Vocative सौवर्णिक
sauvarṇika
सौवर्णिकौ / सौवर्णिका¹
sauvarṇikau / sauvarṇikā¹
सौवर्णिकाः / सौवर्णिकासः¹
sauvarṇikāḥ / sauvarṇikāsaḥ¹
Accusative सौवर्णिकम्
sauvarṇikam
सौवर्णिकौ / सौवर्णिका¹
sauvarṇikau / sauvarṇikā¹
सौवर्णिकान्
sauvarṇikān
Instrumental सौवर्णिकेन
sauvarṇikena
सौवर्णिकाभ्याम्
sauvarṇikābhyām
सौवर्णिकैः / सौवर्णिकेभिः¹
sauvarṇikaiḥ / sauvarṇikebhiḥ¹
Dative सौवर्णिकाय
sauvarṇikāya
सौवर्णिकाभ्याम्
sauvarṇikābhyām
सौवर्णिकेभ्यः
sauvarṇikebhyaḥ
Ablative सौवर्णिकात्
sauvarṇikāt
सौवर्णिकाभ्याम्
sauvarṇikābhyām
सौवर्णिकेभ्यः
sauvarṇikebhyaḥ
Genitive सौवर्णिकस्य
sauvarṇikasya
सौवर्णिकयोः
sauvarṇikayoḥ
सौवर्णिकानाम्
sauvarṇikānām
Locative सौवर्णिके
sauvarṇike
सौवर्णिकयोः
sauvarṇikayoḥ
सौवर्णिकेषु
sauvarṇikeṣu
Notes
  • ¹Vedic

Adjective

edit

सौवर्णिक (sauvarṇika) stem

  1. made of gold
    Synonym: सौवर्ण (sauvarṇa)

Declension

edit
Masculine a-stem declension of सौवर्णिक (sauvarṇika)
Singular Dual Plural
Nominative सौवर्णिकः
sauvarṇikaḥ
सौवर्णिकौ / सौवर्णिका¹
sauvarṇikau / sauvarṇikā¹
सौवर्णिकाः / सौवर्णिकासः¹
sauvarṇikāḥ / sauvarṇikāsaḥ¹
Vocative सौवर्णिक
sauvarṇika
सौवर्णिकौ / सौवर्णिका¹
sauvarṇikau / sauvarṇikā¹
सौवर्णिकाः / सौवर्णिकासः¹
sauvarṇikāḥ / sauvarṇikāsaḥ¹
Accusative सौवर्णिकम्
sauvarṇikam
सौवर्णिकौ / सौवर्णिका¹
sauvarṇikau / sauvarṇikā¹
सौवर्णिकान्
sauvarṇikān
Instrumental सौवर्णिकेन
sauvarṇikena
सौवर्णिकाभ्याम्
sauvarṇikābhyām
सौवर्णिकैः / सौवर्णिकेभिः¹
sauvarṇikaiḥ / sauvarṇikebhiḥ¹
Dative सौवर्णिकाय
sauvarṇikāya
सौवर्णिकाभ्याम्
sauvarṇikābhyām
सौवर्णिकेभ्यः
sauvarṇikebhyaḥ
Ablative सौवर्णिकात्
sauvarṇikāt
सौवर्णिकाभ्याम्
sauvarṇikābhyām
सौवर्णिकेभ्यः
sauvarṇikebhyaḥ
Genitive सौवर्णिकस्य
sauvarṇikasya
सौवर्णिकयोः
sauvarṇikayoḥ
सौवर्णिकानाम्
sauvarṇikānām
Locative सौवर्णिके
sauvarṇike
सौवर्णिकयोः
sauvarṇikayoḥ
सौवर्णिकेषु
sauvarṇikeṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of सौवर्णिकी (sauvarṇikī)
Singular Dual Plural
Nominative सौवर्णिकी
sauvarṇikī
सौवर्णिक्यौ / सौवर्णिकी¹
sauvarṇikyau / sauvarṇikī¹
सौवर्णिक्यः / सौवर्णिकीः¹
sauvarṇikyaḥ / sauvarṇikīḥ¹
Vocative सौवर्णिकि
sauvarṇiki
सौवर्णिक्यौ / सौवर्णिकी¹
sauvarṇikyau / sauvarṇikī¹
सौवर्णिक्यः / सौवर्णिकीः¹
sauvarṇikyaḥ / sauvarṇikīḥ¹
Accusative सौवर्णिकीम्
sauvarṇikīm
सौवर्णिक्यौ / सौवर्णिकी¹
sauvarṇikyau / sauvarṇikī¹
सौवर्णिकीः
sauvarṇikīḥ
Instrumental सौवर्णिक्या
sauvarṇikyā
सौवर्णिकीभ्याम्
sauvarṇikībhyām
सौवर्णिकीभिः
sauvarṇikībhiḥ
Dative सौवर्णिक्यै
sauvarṇikyai
सौवर्णिकीभ्याम्
sauvarṇikībhyām
सौवर्णिकीभ्यः
sauvarṇikībhyaḥ
Ablative सौवर्णिक्याः / सौवर्णिक्यै²
sauvarṇikyāḥ / sauvarṇikyai²
सौवर्णिकीभ्याम्
sauvarṇikībhyām
सौवर्णिकीभ्यः
sauvarṇikībhyaḥ
Genitive सौवर्णिक्याः / सौवर्णिक्यै²
sauvarṇikyāḥ / sauvarṇikyai²
सौवर्णिक्योः
sauvarṇikyoḥ
सौवर्णिकीनाम्
sauvarṇikīnām
Locative सौवर्णिक्याम्
sauvarṇikyām
सौवर्णिक्योः
sauvarṇikyoḥ
सौवर्णिकीषु
sauvarṇikīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of सौवर्णिक (sauvarṇika)
Singular Dual Plural
Nominative सौवर्णिकम्
sauvarṇikam
सौवर्णिके
sauvarṇike
सौवर्णिकानि / सौवर्णिका¹
sauvarṇikāni / sauvarṇikā¹
Vocative सौवर्णिक
sauvarṇika
सौवर्णिके
sauvarṇike
सौवर्णिकानि / सौवर्णिका¹
sauvarṇikāni / sauvarṇikā¹
Accusative सौवर्णिकम्
sauvarṇikam
सौवर्णिके
sauvarṇike
सौवर्णिकानि / सौवर्णिका¹
sauvarṇikāni / sauvarṇikā¹
Instrumental सौवर्णिकेन
sauvarṇikena
सौवर्णिकाभ्याम्
sauvarṇikābhyām
सौवर्णिकैः / सौवर्णिकेभिः¹
sauvarṇikaiḥ / sauvarṇikebhiḥ¹
Dative सौवर्णिकाय
sauvarṇikāya
सौवर्णिकाभ्याम्
sauvarṇikābhyām
सौवर्णिकेभ्यः
sauvarṇikebhyaḥ
Ablative सौवर्णिकात्
sauvarṇikāt
सौवर्णिकाभ्याम्
sauvarṇikābhyām
सौवर्णिकेभ्यः
sauvarṇikebhyaḥ
Genitive सौवर्णिकस्य
sauvarṇikasya
सौवर्णिकयोः
sauvarṇikayoḥ
सौवर्णिकानाम्
sauvarṇikānām
Locative सौवर्णिके
sauvarṇike
सौवर्णिकयोः
sauvarṇikayoḥ
सौवर्णिकेषु
sauvarṇikeṣu
Notes
  • ¹Vedic

Descendants

edit

References

edit