स्तभ्नाति

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

Inherited from Proto-Indo-Aryan *stabʰnā́ti, from Proto-Indo-Iranian *stabʰnā́ti, from Proto-Indo-European *stobʰ-néH-ti.

Pronunciation

edit

Verb

edit

स्तभ्नाति (stabhnāti) third-singular present indicative (root स्तभ्, class 9, type P)

  1. to fix firmly, support, sustain, prop (especially the heavens)
  2. to support or hold up by contact with, reach up to [with accusative]
  3. to stop, stop up, arrest, make stiff or immovable, paralyze

Conjugation

edit
Present: स्तभ्नाति (stabhnā́ti)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third स्तभ्नाति
stabhnā́ti
स्तभ्नीतः
stabhnītáḥ
स्तभ्नन्ति
stabhnánti
-
-
-
-
-
-
Second स्तभ्नासि
stabhnā́si
स्तभ्नीथः
stabhnītháḥ
स्तभ्नीथ
stabhnīthá
-
-
-
-
-
-
First स्तभ्नामि
stabhnā́mi
स्तभ्नीवः
stabhnīváḥ
स्तभ्नीमः
stabhnīmáḥ
-
-
-
-
-
-
Imperative
Third स्तभ्नातु
stabhnā́tu
स्तभ्नीताम्
stabhnītā́m
स्तभ्नन्तु
stabhnántu
-
-
-
-
-
-
Second स्तभान
stabhāná
स्तभ्नीतम्
stabhnītám
स्तभ्नीत
stabhnītá
-
-
-
-
-
-
First स्तभ्नानि
stabhnā́ni
स्तभ्नाव
stabhnā́va
स्तभ्नाम
stabhnā́ma
-
-
-
-
-
-
Optative/Potential
Third स्तभ्नीयात्
stabhnīyā́t
स्तभ्नीयाताम्
stabhnīyā́tām
स्तभ्नीयुः
stabhnīyúḥ
-
-
-
-
-
-
Second स्तभ्नीयाः
stabhnīyā́ḥ
स्तभ्नीयातम्
stabhnīyā́tam
स्तभ्नीयात
stabhnīyā́ta
-
-
-
-
-
-
First स्तभ्नीयाम्
stabhnīyā́m
स्तभ्नीयाव
stabhnīyā́va
स्तभ्नीयाम
stabhnīyā́ma
-
-
-
-
-
-
Participles
स्तभ्नत्
stabhnát
-
-
Imperfect: अस्तभ्नात् (ástabhnāt)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अस्तभ्नात्
ástabhnāt
अस्तभ्नीताम्
ástabhnītām
अस्तभ्नन्
ástabhnan
-
-
-
-
-
-
Second अस्तभ्नाः
ástabhnāḥ
अस्तभ्नीतम्
ástabhnītam
अस्तभ्नीत
ástabhnīta
-
-
-
-
-
-
First अस्तभ्नाम्
ástabhnām
अस्तभ्नीव
ástabhnīva
अस्तभ्नीम
ástabhnīma
-
-
-
-
-
-

References

edit