Sanskrit edit

Alternative forms edit

Etymology edit

From the root स्था (sthā).

Pronunciation edit

Adjective edit

स्थ (stha) stem (root स्था)

  1. (At the end of a compound) standing, staying, abiding, being situated in, existing or being in or on or among
    • (Can we date this quote?), The Buddha, Dhammapada(pāḷi) (subsequently translated from Pali to Sanskrit), Appamādavaɡɡa, page 32; republished in The Eighteenth Book in the Suttanta-Pitaka: Khuddaka-Nikāya[1], Colombo, 2009:
      8. ප්‍රමාදමප්‍රමාදෙන යදා නුදති පණ‍්ඩිතඃ
      ප්‍රඥාප්‍රසාදමාරුහ්‍ය ත්‍වශොකඃ ශොකිනීං ප්‍රජාම්
      පර්‍වතස‍්ථ ඉව භූමිෂ‍්ඨාන් ධීරො බාලානවෙක්‍ෂතෙ
      8 Pramādamapramādena yadā nudati paṇḍitaḥ
      Prajñāprasādamāruhya tvaśokaḥ śokinīṃ prajām
      Parvatastha iva bhūmiṣṭhān dhīro bālānavekṣate
      8. When the astute dispel negligence by means of diligence,
      having ascended the palace of wisdom, the sorrow-free then behold this generation of sorrow,
      as a wise man on a mountain-top beholds the fools below.
      (literally, “8. When the astute dispel negligence by means of diligence,
      having ascended the palace of wisdom, the sorrow-free then behold this generation of sorrow,
      as a wise man on a mountain-top beholds the fools on the ground.
      ”)
      (Wiktionary translation adapted from translation of the Pali by Ajahn Sujato.)
  2. (At the end of a compound) occupied with, engaged in, devoted to performing, practising

Declension edit

Masculine a-stem declension of स्थ (stha)
Singular Dual Plural
Nominative स्थः
sthaḥ
स्थौ / स्था¹
sthau / sthā¹
स्थाः / स्थासः¹
sthāḥ / sthāsaḥ¹
Vocative स्थ
stha
स्थौ / स्था¹
sthau / sthā¹
स्थाः / स्थासः¹
sthāḥ / sthāsaḥ¹
Accusative स्थम्
stham
स्थौ / स्था¹
sthau / sthā¹
स्थान्
sthān
Instrumental स्थेन
sthena
स्थाभ्याम्
sthābhyām
स्थैः / स्थेभिः¹
sthaiḥ / sthebhiḥ¹
Dative स्थाय
sthāya
स्थाभ्याम्
sthābhyām
स्थेभ्यः
sthebhyaḥ
Ablative स्थात्
sthāt
स्थाभ्याम्
sthābhyām
स्थेभ्यः
sthebhyaḥ
Genitive स्थस्य
sthasya
स्थयोः
sthayoḥ
स्थानाम्
sthānām
Locative स्थे
sthe
स्थयोः
sthayoḥ
स्थेषु
stheṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of स्था (sthā)
Singular Dual Plural
Nominative स्था
sthā
स्थे
sthe
स्थाः
sthāḥ
Vocative स्थे
sthe
स्थे
sthe
स्थाः
sthāḥ
Accusative स्थाम्
sthām
स्थे
sthe
स्थाः
sthāḥ
Instrumental स्थया / स्था¹
sthayā / sthā¹
स्थाभ्याम्
sthābhyām
स्थाभिः
sthābhiḥ
Dative स्थायै
sthāyai
स्थाभ्याम्
sthābhyām
स्थाभ्यः
sthābhyaḥ
Ablative स्थायाः / स्थायै²
sthāyāḥ / sthāyai²
स्थाभ्याम्
sthābhyām
स्थाभ्यः
sthābhyaḥ
Genitive स्थायाः / स्थायै²
sthāyāḥ / sthāyai²
स्थयोः
sthayoḥ
स्थानाम्
sthānām
Locative स्थायाम्
sthāyām
स्थयोः
sthayoḥ
स्थासु
sthāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of स्थ (stha)
Singular Dual Plural
Nominative स्थम्
stham
स्थे
sthe
स्थानि / स्था¹
sthāni / sthā¹
Vocative स्थ
stha
स्थे
sthe
स्थानि / स्था¹
sthāni / sthā¹
Accusative स्थम्
stham
स्थे
sthe
स्थानि / स्था¹
sthāni / sthā¹
Instrumental स्थेन
sthena
स्थाभ्याम्
sthābhyām
स्थैः / स्थेभिः¹
sthaiḥ / sthebhiḥ¹
Dative स्थाय
sthāya
स्थाभ्याम्
sthābhyām
स्थेभ्यः
sthebhyaḥ
Ablative स्थात्
sthāt
स्थाभ्याम्
sthābhyām
स्थेभ्यः
sthebhyaḥ
Genitive स्थस्य
sthasya
स्थयोः
sthayoḥ
स्थानाम्
sthānām
Locative स्थे
sthe
स्थयोः
sthayoḥ
स्थेषु
stheṣu
Notes
  • ¹Vedic

References edit