स्थापयति

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

स्था (sthā) +‎ -प्- (-p-) +‎ -अयति (-ayati).

Pronunciation

edit

Verb

edit

स्थापयति (sthāpayati) third-singular indicative (class 1, type P, causative, root स्था)

  1. to make somebody keep or place something
  2. (neologism, idiomatic) to hang up (terminate a telephone call)
    स्थापयामि वा?sthāpayāmi vā?Shall I hang up?

Conjugation

edit

Forms of Sanskrit verbs are numerous and complicated. The following conjugation shows only a subset of all forms and should be treated as a guide.

Nonfinite Forms: स्थापयितुम् (sthāpáyitum)
Undeclinable
Infinitive स्थापयितुम्
sthāpáyitum
Gerund स्थापित्वा
sthāpitvā́
Participles
Masculine/Neuter Gerundive स्थापयितव्य / स्थापनीय
sthāpayitavyà / sthāpanī́ya
Feminine Gerundive स्थापयितव्या / स्थापनीया
sthāpayitavyā̀ / sthāpanī́yā
Masculine/Neuter Past Passive Participle स्थापित
sthāpitá
Feminine Past Passive Participle स्थापिता
sthāpitā́
Masculine/Neuter Past Active Participle स्थापितवत्
sthāpitávat
Feminine Past Active Participle स्थापितवती
sthāpitávatī
Present: स्थापयति (sthāpáyati), स्थापयते (sthāpáyate)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third स्थापयति
sthāpáyati
स्थापयतः
sthāpáyataḥ
स्थापयन्ति
sthāpáyanti
स्थापयते
sthāpáyate
स्थापयेते
sthāpáyete
स्थापयन्ते
sthāpáyante
Second स्थापयसि
sthāpáyasi
स्थापयथः
sthāpáyathaḥ
स्थापयथ
sthāpáyatha
स्थापयसे
sthāpáyase
स्थापयेथे
sthāpáyethe
स्थापयध्वे
sthāpáyadhve
First स्थापयामि
sthāpáyāmi
स्थापयावः
sthāpáyāvaḥ
स्थापयामः / स्थापयामसि¹
sthāpáyāmaḥ / sthāpáyāmasi¹
स्थापये
sthāpáye
स्थापयावहे
sthāpáyāvahe
स्थापयामहे
sthāpáyāmahe
Imperative
Third स्थापयतु
sthāpáyatu
स्थापयताम्
sthāpáyatām
स्थापयन्तु
sthāpáyantu
स्थापयताम्
sthāpáyatām
स्थापयेताम्
sthāpáyetām
स्थापयन्ताम्
sthāpáyantām
Second स्थापय
sthāpáya
स्थापयतम्
sthāpáyatam
स्थापयत
sthāpáyata
स्थापयस्व
sthāpáyasva
स्थापयेथाम्
sthāpáyethām
स्थापयध्वम्
sthāpáyadhvam
First स्थापयानि
sthāpáyāni
स्थापयाव
sthāpáyāva
स्थापयाम
sthāpáyāma
स्थापयै
sthāpáyai
स्थापयावहै
sthāpáyāvahai
स्थापयामहै
sthāpáyāmahai
Optative/Potential
Third स्थापयेत्
sthāpáyet
स्थापयेताम्
sthāpáyetām
स्थापयेयुः
sthāpáyeyuḥ
स्थापयेत
sthāpáyeta
स्थापयेयाताम्
sthāpáyeyātām
स्थापयेरन्
sthāpáyeran
Second स्थापयेः
sthāpáyeḥ
स्थापयेतम्
sthāpáyetam
स्थापयेत
sthāpáyeta
स्थापयेथाः
sthāpáyethāḥ
स्थापयेयाथाम्
sthāpáyeyāthām
स्थापयेध्वम्
sthāpáyedhvam
First स्थापयेयम्
sthāpáyeyam
स्थापयेव
sthāpáyeva
स्थापयेम
sthāpáyema
स्थापयेय
sthāpáyeya
स्थापयेवहि
sthāpáyevahi
स्थापयेमहि
sthāpáyemahi
Subjunctive
Third स्थापयात् / स्थापयाति
sthāpáyāt / sthāpáyāti
स्थापयातः
sthāpáyātaḥ
स्थापयान्
sthāpáyān
स्थापयाते / स्थापयातै
sthāpáyāte / sthāpáyātai
स्थापयैते
sthāpáyaite
स्थापयन्त / स्थापयान्तै
sthāpáyanta / sthāpáyāntai
Second स्थापयाः / स्थापयासि
sthāpáyāḥ / sthāpáyāsi
स्थापयाथः
sthāpáyāthaḥ
स्थापयाथ
sthāpáyātha
स्थापयासे / स्थापयासै
sthāpáyāse / sthāpáyāsai
स्थापयैथे
sthāpáyaithe
स्थापयाध्वै
sthāpáyādhvai
First स्थापयानि
sthāpáyāni
स्थापयाव
sthāpáyāva
स्थापयाम
sthāpáyāma
स्थापयै
sthāpáyai
स्थापयावहै
sthāpáyāvahai
स्थापयामहै
sthāpáyāmahai
Participles
स्थापयत्
sthāpáyat
स्थापयमान / स्थापयान²
sthāpáyamāna / sthāpayāna²
Notes
  • The subjunctive is only used in Vedic Sanskrit.
  • ¹Vedic
  • ²Later Sanskrit
Imperfect: अस्थापयत् (ásthāpayat), अस्थापयत (ásthāpayata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अस्थापयत्
ásthāpayat
अस्थापयताम्
ásthāpayatām
अस्थापयन्
ásthāpayan
अस्थापयत
ásthāpayata
अस्थापयेताम्
ásthāpayetām
अस्थापयन्त
ásthāpayanta
Second अस्थापयः
ásthāpayaḥ
अस्थापयतम्
ásthāpayatam
अस्थापयत
ásthāpayata
अस्थापयथाः
ásthāpayathāḥ
अस्थापयेथाम्
ásthāpayethām
अस्थापयध्वम्
ásthāpayadhvam
First अस्थापयम्
ásthāpayam
अस्थापयाव
ásthāpayāva
अस्थापयाम
ásthāpayāma
अस्थापये
ásthāpaye
अस्थापयावहि
ásthāpayāvahi
अस्थापयामहि
ásthāpayāmahi
Future: स्थापयिष्यति (sthāpayiṣyáti), स्थापयिष्यते (sthāpayiṣyáte)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third स्थापयिष्यति
sthāpayiṣyáti
स्थापयिष्यतः
sthāpayiṣyátaḥ
स्थापयिष्यन्ति
sthāpayiṣyánti
स्थापयिष्यते
sthāpayiṣyáte
स्थापयिष्येते
sthāpayiṣyéte
स्थापयिष्यन्ते
sthāpayiṣyánte
Second स्थापयिष्यसि
sthāpayiṣyási
स्थापयिष्यथः
sthāpayiṣyáthaḥ
स्थापयिष्यथ
sthāpayiṣyátha
स्थापयिष्यसे
sthāpayiṣyáse
स्थापयिष्येथे
sthāpayiṣyéthe
स्थापयिष्यध्वे
sthāpayiṣyádhve
First स्थापयिष्यामि
sthāpayiṣyā́mi
स्थापयिष्यावः
sthāpayiṣyā́vaḥ
स्थापयिष्यामः / स्थापयिष्यामसि¹
sthāpayiṣyā́maḥ / sthāpayiṣyā́masi¹
स्थापयिष्ये
sthāpayiṣyé
स्थापयिष्यावहे
sthāpayiṣyā́vahe
स्थापयिष्यामहे
sthāpayiṣyā́mahe
Participles
स्थापयिष्यत्
sthāpayiṣyát
स्थापयिष्यमाण
sthāpayiṣyámāṇa
Notes
  • ¹Vedic
Conditional: अस्थापयिष्यत् (ásthāpayiṣyat), अस्थापयिष्यत (ásthāpayiṣyata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अस्थापयिष्यत्
ásthāpayiṣyat
अस्थापयिष्यताम्
ásthāpayiṣyatām
अस्थापयिष्यन्
ásthāpayiṣyan
अस्थापयिष्यत
ásthāpayiṣyata
अस्थापयिष्येताम्
ásthāpayiṣyetām
अस्थापयिष्यन्त
ásthāpayiṣyanta
Second अस्थापयिष्यः
ásthāpayiṣyaḥ
अस्थापयिष्यतम्
ásthāpayiṣyatam
अस्थापयिष्यत
ásthāpayiṣyata
अस्थापयिष्यथाः
ásthāpayiṣyathāḥ
अस्थापयिष्येथाम्
ásthāpayiṣyethām
अस्थापयिष्यध्वम्
ásthāpayiṣyadhvam
First अस्थापयिष्यम्
ásthāpayiṣyam
अस्थापयिष्याव
ásthāpayiṣyāva
अस्थापयिष्याम
ásthāpayiṣyāma
अस्थापयिष्ये
ásthāpayiṣye
अस्थापयिष्यावहि
ásthāpayiṣyāvahi
अस्थापयिष्यामहि
ásthāpayiṣyāmahi
Benedictive/Precative: स्थाप्यात् (sthāpyā́t) or स्थाप्याः (sthāpyā́ḥ), स्थापयिषीष्ट (sthāpayiṣīṣṭá)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Optative/Potential
Third स्थाप्यात् / स्थाप्याः¹
sthāpyā́t / sthāpyā́ḥ¹
स्थाप्यास्ताम्
sthāpyā́stām
स्थाप्यासुः
sthāpyā́suḥ
स्थापयिषीष्ट
sthāpayiṣīṣṭá
स्थापयिषीयास्ताम्²
sthāpayiṣīyā́stām²
स्थापयिषीरन्
sthāpayiṣīrán
Second स्थाप्याः
sthāpyā́ḥ
स्थाप्यास्तम्
sthāpyā́stam
स्थाप्यास्त
sthāpyā́sta
स्थापयिषीष्ठाः
sthāpayiṣīṣṭhā́ḥ
स्थापयिषीयास्थाम्²
sthāpayiṣīyā́sthām²
स्थापयिषीढ्वम्
sthāpayiṣīḍhvám
First स्थाप्यासम्
sthāpyā́sam
स्थाप्यास्व
sthāpyā́sva
स्थाप्यास्म
sthāpyā́sma
स्थापयिषीय
sthāpayiṣīyá
स्थापयिषीवहि
sthāpayiṣīváhi
स्थापयिषीमहि
sthāpayiṣīmáhi
Notes
  • ¹Vedic
  • ²Uncertain
Perfect: स्थापयामास (sthāpayā́mā́sa) or स्थापयांचकार (sthāpayā́ṃcakā́ra), स्थापयांचक्रे (sthāpayā́ṃcakré)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third स्थापयामास / स्थापयांचकार
sthāpayā́mā́sa / sthāpayā́ṃcakā́ra
स्थापयामासतुः / स्थापयांचक्रतुः
sthāpayā́māsátuḥ / sthāpayā́ṃcakrátuḥ
स्थापयामासुः / स्थापयांचक्रुः
sthāpayā́māsúḥ / sthāpayā́ṃcakrúḥ
स्थापयांचक्रे
sthāpayā́ṃcakré
स्थापयांचक्राते
sthāpayā́ṃcakrā́te
स्थापयांचक्रिरे
sthāpayā́ṃcakriré
Second स्थापयामासिथ / स्थापयांचकर्थ
sthāpayā́mā́sitha / sthāpayā́ṃcakártha
स्थापयामासथुः / स्थापयांचक्रथुः
sthāpayā́māsáthuḥ / sthāpayā́ṃcakráthuḥ
स्थापयामास / स्थापयांचक्र
sthāpayā́māsá / sthāpayā́ṃcakrá
स्थापयांचकृषे
sthāpayā́ṃcakṛṣé
स्थापयांचक्राथे
sthāpayā́ṃcakrā́the
स्थापयांचकृध्वे
sthāpayā́ṃcakṛdhvé
First स्थापयामास / स्थापयांचकर
sthāpayā́mā́sa / sthāpayā́ṃcakára
स्थापयामासिव / स्थापयांचकृव
sthāpayā́māsivá / sthāpayā́ṃcakṛvá
स्थापयामासिम / स्थापयांचकृम
sthāpayā́māsimá / sthāpayā́ṃcakṛmá
स्थापयांचक्रे
sthāpayā́ṃcakré
स्थापयांचकृवहे
sthāpayā́ṃcakṛváhe
स्थापयांचकृमहे
sthāpayā́ṃcakṛmáhe
Participles
स्थापयामासिवांस् / स्थापयांचकृवांस्
sthāpayā́māsivā́ṃs / sthāpayā́ṃcakṛvā́ṃs
स्थापयांचक्राण
sthāpayā́ṃcakrāṇá