स्थापित

Hindi

edit

Etymology

edit

Borrowed from Sanskrit स्थापित (sthāpita).

Pronunciation

edit
  • (Delhi) IPA(key): /st̪ʰɑː.pɪt̪/, [st̪ʰäː.pɪt̪]

Adjective

edit

स्थापित (sthāpit) (indeclinable)

  1. fixed, immovable
    यह मूर्ति यहाँ स्थापित हुइ है।
    yah mūrti yahā̃ sthāpit hui hai.
    This sculpture has been fixed here.
  2. established, formed, created
  3. well-known, common knowledge

Derived terms

edit

Sanskrit

edit

Alternative forms

edit

Etymology

edit

स्था (sthā) +‎ -प्- (-p-) +‎ -इत (-ita).

Pronunciation

edit

Participle

edit

स्थापित (sthāpita) past passive participle (root स्था)

  1. causative past passive participle of स्था (sthā)

Adjective

edit

स्थापित (sthāpita) stem (root स्था)

  1. caused or made to stand, fixed, established, founded
  2. handed over, deposited
  3. lodged
  4. put aside, kept, stored
  5. wedded
  6. ordered, regulated, enjoyed, ordained, enacted
    • W
  7. settled, ascertained, certain
  8. firm, steady

Declension

edit
Masculine a-stem declension of स्थापित (sthāpitá)
Singular Dual Plural
Nominative स्थापितः
sthāpitáḥ
स्थापितौ / स्थापिता¹
sthāpitaú / sthāpitā́¹
स्थापिताः / स्थापितासः¹
sthāpitā́ḥ / sthāpitā́saḥ¹
Vocative स्थापित
sthā́pita
स्थापितौ / स्थापिता¹
sthā́pitau / sthā́pitā¹
स्थापिताः / स्थापितासः¹
sthā́pitāḥ / sthā́pitāsaḥ¹
Accusative स्थापितम्
sthāpitám
स्थापितौ / स्थापिता¹
sthāpitaú / sthāpitā́¹
स्थापितान्
sthāpitā́n
Instrumental स्थापितेन
sthāpiténa
स्थापिताभ्याम्
sthāpitā́bhyām
स्थापितैः / स्थापितेभिः¹
sthāpitaíḥ / sthāpitébhiḥ¹
Dative स्थापिताय
sthāpitā́ya
स्थापिताभ्याम्
sthāpitā́bhyām
स्थापितेभ्यः
sthāpitébhyaḥ
Ablative स्थापितात्
sthāpitā́t
स्थापिताभ्याम्
sthāpitā́bhyām
स्थापितेभ्यः
sthāpitébhyaḥ
Genitive स्थापितस्य
sthāpitásya
स्थापितयोः
sthāpitáyoḥ
स्थापितानाम्
sthāpitā́nām
Locative स्थापिते
sthāpité
स्थापितयोः
sthāpitáyoḥ
स्थापितेषु
sthāpitéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of स्थापिता (sthāpitā́)
Singular Dual Plural
Nominative स्थापिता
sthāpitā́
स्थापिते
sthāpité
स्थापिताः
sthāpitā́ḥ
Vocative स्थापिते
sthā́pite
स्थापिते
sthā́pite
स्थापिताः
sthā́pitāḥ
Accusative स्थापिताम्
sthāpitā́m
स्थापिते
sthāpité
स्थापिताः
sthāpitā́ḥ
Instrumental स्थापितया / स्थापिता¹
sthāpitáyā / sthāpitā́¹
स्थापिताभ्याम्
sthāpitā́bhyām
स्थापिताभिः
sthāpitā́bhiḥ
Dative स्थापितायै
sthāpitā́yai
स्थापिताभ्याम्
sthāpitā́bhyām
स्थापिताभ्यः
sthāpitā́bhyaḥ
Ablative स्थापितायाः / स्थापितायै²
sthāpitā́yāḥ / sthāpitā́yai²
स्थापिताभ्याम्
sthāpitā́bhyām
स्थापिताभ्यः
sthāpitā́bhyaḥ
Genitive स्थापितायाः / स्थापितायै²
sthāpitā́yāḥ / sthāpitā́yai²
स्थापितयोः
sthāpitáyoḥ
स्थापितानाम्
sthāpitā́nām
Locative स्थापितायाम्
sthāpitā́yām
स्थापितयोः
sthāpitáyoḥ
स्थापितासु
sthāpitā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of स्थापित (sthāpitá)
Singular Dual Plural
Nominative स्थापितम्
sthāpitám
स्थापिते
sthāpité
स्थापितानि / स्थापिता¹
sthāpitā́ni / sthāpitā́¹
Vocative स्थापित
sthā́pita
स्थापिते
sthā́pite
स्थापितानि / स्थापिता¹
sthā́pitāni / sthā́pitā¹
Accusative स्थापितम्
sthāpitám
स्थापिते
sthāpité
स्थापितानि / स्थापिता¹
sthāpitā́ni / sthāpitā́¹
Instrumental स्थापितेन
sthāpiténa
स्थापिताभ्याम्
sthāpitā́bhyām
स्थापितैः / स्थापितेभिः¹
sthāpitaíḥ / sthāpitébhiḥ¹
Dative स्थापिताय
sthāpitā́ya
स्थापिताभ्याम्
sthāpitā́bhyām
स्थापितेभ्यः
sthāpitébhyaḥ
Ablative स्थापितात्
sthāpitā́t
स्थापिताभ्याम्
sthāpitā́bhyām
स्थापितेभ्यः
sthāpitébhyaḥ
Genitive स्थापितस्य
sthāpitásya
स्थापितयोः
sthāpitáyoḥ
स्थापितानाम्
sthāpitā́nām
Locative स्थापिते
sthāpité
स्थापितयोः
sthāpitáyoḥ
स्थापितेषु
sthāpitéṣu
Notes
  • ¹Vedic

References

edit