स्वपस्

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

From Proto-Indo-Iranian *HsuHápas (doing good work; artistic, well created), from Proto-Indo-European *h₁su-h₃ép-os, from *h₁su- (good) + *h₃ep- (work). Cognate with Old Avestan 𐬵𐬎𐬎𐬁𐬞𐬀𐬵 (huuāpah, doing good work), Persian خوب (xub, good, well, nice).

Pronunciation

edit

Adjective

edit

स्वपस् (svápas) stem

  1. doing good work
  2. well made, skillfully done
    • c. 1700 BCE – 1200 BCE, Ṛgveda 1.61.6:
      अस्मा इदु त्वष्टा तक्षद्वज्रं स्वपस्तमं स्वर्यं रणाय।
      वृत्रस्य चिद्विदद्येन मर्म तुजन्नीशानस्तुजता कियेधाः॥
      asmā idu tvaṣṭā takṣadvajraṃ svapastamaṃ svaryaṃ raṇāya.
      vṛtrasya cidvidadyena marma tujannīśānastujatā kiyedhāḥ.
      Even for him hath Tvaṣṭar forged the thunder, most deftly wrought, celestial, for the battle,
      Wherewith he reached the vital parts of Vṛtra, striking-the vast, the mighty with the striker.
  3. skilful, artistic

Declension

edit
Masculine as-stem declension of स्वपस् (svápas)
Singular Dual Plural
Nominative स्वपाः
svápāḥ
स्वपसौ / स्वपसा¹
svápasau / svápasā¹
स्वपसः / स्वपाः¹
svápasaḥ / svápāḥ¹
Vocative स्वपः
svápaḥ
स्वपसौ / स्वपसा¹
svápasau / svápasā¹
स्वपसः / स्वपाः¹
svápasaḥ / svápāḥ¹
Accusative स्वपसम् / स्वपाम्¹
svápasam / svápām¹
स्वपसौ / स्वपसा¹
svápasau / svápasā¹
स्वपसः / स्वपाः¹
svápasaḥ / svápāḥ¹
Instrumental स्वपसा
svápasā
स्वपोभ्याम्
svápobhyām
स्वपोभिः
svápobhiḥ
Dative स्वपसे
svápase
स्वपोभ्याम्
svápobhyām
स्वपोभ्यः
svápobhyaḥ
Ablative स्वपसः
svápasaḥ
स्वपोभ्याम्
svápobhyām
स्वपोभ्यः
svápobhyaḥ
Genitive स्वपसः
svápasaḥ
स्वपसोः
svápasoḥ
स्वपसाम्
svápasām
Locative स्वपसि
svápasi
स्वपसोः
svápasoḥ
स्वपःसु
svápaḥsu
Notes
  • ¹Vedic
Feminine as-stem declension of स्वपस् (svápas)
Singular Dual Plural
Nominative स्वपाः
svápāḥ
स्वपसौ / स्वपसा¹
svápasau / svápasā¹
स्वपसः / स्वपाः¹
svápasaḥ / svápāḥ¹
Vocative स्वपः
svápaḥ
स्वपसौ / स्वपसा¹
svápasau / svápasā¹
स्वपसः / स्वपाः¹
svápasaḥ / svápāḥ¹
Accusative स्वपसम् / स्वपाम्¹
svápasam / svápām¹
स्वपसौ / स्वपसा¹
svápasau / svápasā¹
स्वपसः / स्वपाः¹
svápasaḥ / svápāḥ¹
Instrumental स्वपसा
svápasā
स्वपोभ्याम्
svápobhyām
स्वपोभिः
svápobhiḥ
Dative स्वपसे
svápase
स्वपोभ्याम्
svápobhyām
स्वपोभ्यः
svápobhyaḥ
Ablative स्वपसः
svápasaḥ
स्वपोभ्याम्
svápobhyām
स्वपोभ्यः
svápobhyaḥ
Genitive स्वपसः
svápasaḥ
स्वपसोः
svápasoḥ
स्वपसाम्
svápasām
Locative स्वपसि
svápasi
स्वपसोः
svápasoḥ
स्वपःसु
svápaḥsu
Notes
  • ¹Vedic
Neuter as-stem declension of स्वपस् (svápas)
Singular Dual Plural
Nominative स्वपः
svápaḥ
स्वपसी
svápasī
स्वपांसि
svápāṃsi
Vocative स्वपः
svápaḥ
स्वपसी
svápasī
स्वपांसि
svápāṃsi
Accusative स्वपः
svápaḥ
स्वपसी
svápasī
स्वपांसि
svápāṃsi
Instrumental स्वपसा
svápasā
स्वपोभ्याम्
svápobhyām
स्वपोभिः
svápobhiḥ
Dative स्वपसे
svápase
स्वपोभ्याम्
svápobhyām
स्वपोभ्यः
svápobhyaḥ
Ablative स्वपसः
svápasaḥ
स्वपोभ्याम्
svápobhyām
स्वपोभ्यः
svápobhyaḥ
Genitive स्वपसः
svápasaḥ
स्वपसोः
svápasoḥ
स्वपसाम्
svápasām
Locative स्वपसि
svápasi
स्वपसोः
svápasoḥ
स्वपःसु
svápaḥsu

References

edit