Sanskrit edit

Alternative scripts edit

Etymology edit

From हठ (haṭha) +‎ योग (yoga).

Pronunciation edit

Noun edit

हठयोग (haṭhayoga) stemm

  1. a kind of forced Yoga or abstract meditation (forcing the mind to withdraw from external objects)

Declension edit

Masculine a-stem declension of हठयोग (haṭhayoga)
Singular Dual Plural
Nominative हठयोगः
haṭhayogaḥ
हठयोगौ / हठयोगा¹
haṭhayogau / haṭhayogā¹
हठयोगाः / हठयोगासः¹
haṭhayogāḥ / haṭhayogāsaḥ¹
Vocative हठयोग
haṭhayoga
हठयोगौ / हठयोगा¹
haṭhayogau / haṭhayogā¹
हठयोगाः / हठयोगासः¹
haṭhayogāḥ / haṭhayogāsaḥ¹
Accusative हठयोगम्
haṭhayogam
हठयोगौ / हठयोगा¹
haṭhayogau / haṭhayogā¹
हठयोगान्
haṭhayogān
Instrumental हठयोगेन
haṭhayogena
हठयोगाभ्याम्
haṭhayogābhyām
हठयोगैः / हठयोगेभिः¹
haṭhayogaiḥ / haṭhayogebhiḥ¹
Dative हठयोगाय
haṭhayogāya
हठयोगाभ्याम्
haṭhayogābhyām
हठयोगेभ्यः
haṭhayogebhyaḥ
Ablative हठयोगात्
haṭhayogāt
हठयोगाभ्याम्
haṭhayogābhyām
हठयोगेभ्यः
haṭhayogebhyaḥ
Genitive हठयोगस्य
haṭhayogasya
हठयोगयोः
haṭhayogayoḥ
हठयोगानाम्
haṭhayogānām
Locative हठयोगे
haṭhayoge
हठयोगयोः
haṭhayogayoḥ
हठयोगेषु
haṭhayogeṣu
Notes
  • ¹Vedic

References edit