Sanskrit edit

Alternative scripts edit

Etymology 1 edit

Gerundive of the root हु (hu, to sprinkle, offer as oblation), from Proto-Indo-European *ǵʰew-.

Pronunciation edit

Noun edit

हव्य (havyá) stemn

  1. anything to be offered as an oblation, sacred offering of food
    • c. 1700 BCE – 1200 BCE, Ṛgveda 1.74.6:
      आ च वहासि ताँ इह देवाँ उप प्रशस्तये ।
      हव्या सुश्चन्द्र वीतये ॥
      ā ca vahāsi tām̐ iha devām̐ upa praśastaye .
      havyā suścandra vītaye .
      Here shalt thou bring these Gods to our laudation and to taste
      These offered foods, O fair-shining One.
Declension edit
Neuter a-stem declension of हव्य (havyá)
Singular Dual Plural
Nominative हव्यम्
havyám
हव्ये
havyé
हव्यानि / हव्या¹
havyā́ni / havyā́¹
Vocative हव्य
hávya
हव्ये
hávye
हव्यानि / हव्या¹
hávyāni / hávyā¹
Accusative हव्यम्
havyám
हव्ये
havyé
हव्यानि / हव्या¹
havyā́ni / havyā́¹
Instrumental हव्येन
havyéna
हव्याभ्याम्
havyā́bhyām
हव्यैः / हव्येभिः¹
havyaíḥ / havyébhiḥ¹
Dative हव्याय
havyā́ya
हव्याभ्याम्
havyā́bhyām
हव्येभ्यः
havyébhyaḥ
Ablative हव्यात्
havyā́t
हव्याभ्याम्
havyā́bhyām
हव्येभ्यः
havyébhyaḥ
Genitive हव्यस्य
havyásya
हव्ययोः
havyáyoḥ
हव्यानाम्
havyā́nām
Locative हव्ये
havyé
हव्ययोः
havyáyoḥ
हव्येषु
havyéṣu
Notes
  • ¹Vedic
Descendants edit
  • Pali: havya
  • Prakrit: 𑀳𑀯𑁆𑀯 (havva)
  • Kannada: ಹವ್ಯಕ (havyaka)

Etymology 2 edit

Gerundive of the root ह्वे (hve, to call, invoke), from Proto-Indo-European *ǵʰewH-.

Pronunciation edit

Adjective edit

हव्य (hávya or havyá) stem

  1. to be called or invoked; fit or worthy to be invoked
    • c. 1700 BCE – 1200 BCE, Ṛgveda 7.30.2:
      हवन्त उ त्वा हव्यं विवाचि तनूषु शूराः सूर्यस्य सातौ ।
      त्वं विश्वेषु सेन्यो जनेषु त्वं वृत्राणि रन्धया सुहन्तु ॥
      havanta u tvā havyaṃ vivāci tanūṣu śūrāḥ sūryasya sātau .
      tvaṃ viśveṣu senyo janeṣu tvaṃ vṛtrāṇi randhayā suhantu .
      In the din of battle, heroes invoke thee, worth invoking in fray for life and sunlight.
      Among all people thou art foremost fighter: give up our enemies to easy slaughter.
Declension edit
Masculine a-stem declension of हव्य (hávya)
Singular Dual Plural
Nominative हव्यः
hávyaḥ
हव्यौ / हव्या¹
hávyau / hávyā¹
हव्याः / हव्यासः¹
hávyāḥ / hávyāsaḥ¹
Vocative हव्य
hávya
हव्यौ / हव्या¹
hávyau / hávyā¹
हव्याः / हव्यासः¹
hávyāḥ / hávyāsaḥ¹
Accusative हव्यम्
hávyam
हव्यौ / हव्या¹
hávyau / hávyā¹
हव्यान्
hávyān
Instrumental हव्येन
hávyena
हव्याभ्याम्
hávyābhyām
हव्यैः / हव्येभिः¹
hávyaiḥ / hávyebhiḥ¹
Dative हव्याय
hávyāya
हव्याभ्याम्
hávyābhyām
हव्येभ्यः
hávyebhyaḥ
Ablative हव्यात्
hávyāt
हव्याभ्याम्
hávyābhyām
हव्येभ्यः
hávyebhyaḥ
Genitive हव्यस्य
hávyasya
हव्ययोः
hávyayoḥ
हव्यानाम्
hávyānām
Locative हव्ये
hávye
हव्ययोः
hávyayoḥ
हव्येषु
hávyeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of हव्या (hávyā)
Singular Dual Plural
Nominative हव्या
hávyā
हव्ये
hávye
हव्याः
hávyāḥ
Vocative हव्ये
hávye
हव्ये
hávye
हव्याः
hávyāḥ
Accusative हव्याम्
hávyām
हव्ये
hávye
हव्याः
hávyāḥ
Instrumental हव्यया / हव्या¹
hávyayā / hávyā¹
हव्याभ्याम्
hávyābhyām
हव्याभिः
hávyābhiḥ
Dative हव्यायै
hávyāyai
हव्याभ्याम्
hávyābhyām
हव्याभ्यः
hávyābhyaḥ
Ablative हव्यायाः / हव्यायै²
hávyāyāḥ / hávyāyai²
हव्याभ्याम्
hávyābhyām
हव्याभ्यः
hávyābhyaḥ
Genitive हव्यायाः / हव्यायै²
hávyāyāḥ / hávyāyai²
हव्ययोः
hávyayoḥ
हव्यानाम्
hávyānām
Locative हव्यायाम्
hávyāyām
हव्ययोः
hávyayoḥ
हव्यासु
hávyāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of हव्य (hávya)
Singular Dual Plural
Nominative हव्यम्
hávyam
हव्ये
hávye
हव्यानि / हव्या¹
hávyāni / hávyā¹
Vocative हव्य
hávya
हव्ये
hávye
हव्यानि / हव्या¹
hávyāni / hávyā¹
Accusative हव्यम्
hávyam
हव्ये
hávye
हव्यानि / हव्या¹
hávyāni / hávyā¹
Instrumental हव्येन
hávyena
हव्याभ्याम्
hávyābhyām
हव्यैः / हव्येभिः¹
hávyaiḥ / hávyebhiḥ¹
Dative हव्याय
hávyāya
हव्याभ्याम्
hávyābhyām
हव्येभ्यः
hávyebhyaḥ
Ablative हव्यात्
hávyāt
हव्याभ्याम्
hávyābhyām
हव्येभ्यः
hávyebhyaḥ
Genitive हव्यस्य
hávyasya
हव्ययोः
hávyayoḥ
हव्यानाम्
hávyānām
Locative हव्ये
hávye
हव्ययोः
hávyayoḥ
हव्येषु
hávyeṣu
Notes
  • ¹Vedic
Masculine a-stem declension of हव्य (havyá)
Singular Dual Plural
Nominative हव्यः
havyáḥ
हव्यौ / हव्या¹
havyaú / havyā́¹
हव्याः / हव्यासः¹
havyā́ḥ / havyā́saḥ¹
Vocative हव्य
hávya
हव्यौ / हव्या¹
hávyau / hávyā¹
हव्याः / हव्यासः¹
hávyāḥ / hávyāsaḥ¹
Accusative हव्यम्
havyám
हव्यौ / हव्या¹
havyaú / havyā́¹
हव्यान्
havyā́n
Instrumental हव्येन
havyéna
हव्याभ्याम्
havyā́bhyām
हव्यैः / हव्येभिः¹
havyaíḥ / havyébhiḥ¹
Dative हव्याय
havyā́ya
हव्याभ्याम्
havyā́bhyām
हव्येभ्यः
havyébhyaḥ
Ablative हव्यात्
havyā́t
हव्याभ्याम्
havyā́bhyām
हव्येभ्यः
havyébhyaḥ
Genitive हव्यस्य
havyásya
हव्ययोः
havyáyoḥ
हव्यानाम्
havyā́nām
Locative हव्ये
havyé
हव्ययोः
havyáyoḥ
हव्येषु
havyéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of हव्या (havyā́)
Singular Dual Plural
Nominative हव्या
havyā́
हव्ये
havyé
हव्याः
havyā́ḥ
Vocative हव्ये
hávye
हव्ये
hávye
हव्याः
hávyāḥ
Accusative हव्याम्
havyā́m
हव्ये
havyé
हव्याः
havyā́ḥ
Instrumental हव्यया / हव्या¹
havyáyā / havyā́¹
हव्याभ्याम्
havyā́bhyām
हव्याभिः
havyā́bhiḥ
Dative हव्यायै
havyā́yai
हव्याभ्याम्
havyā́bhyām
हव्याभ्यः
havyā́bhyaḥ
Ablative हव्यायाः / हव्यायै²
havyā́yāḥ / havyā́yai²
हव्याभ्याम्
havyā́bhyām
हव्याभ्यः
havyā́bhyaḥ
Genitive हव्यायाः / हव्यायै²
havyā́yāḥ / havyā́yai²
हव्ययोः
havyáyoḥ
हव्यानाम्
havyā́nām
Locative हव्यायाम्
havyā́yām
हव्ययोः
havyáyoḥ
हव्यासु
havyā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of हव्य (havyá)
Singular Dual Plural
Nominative हव्यम्
havyám
हव्ये
havyé
हव्यानि / हव्या¹
havyā́ni / havyā́¹
Vocative हव्य
hávya
हव्ये
hávye
हव्यानि / हव्या¹
hávyāni / hávyā¹
Accusative हव्यम्
havyám
हव्ये
havyé
हव्यानि / हव्या¹
havyā́ni / havyā́¹
Instrumental हव्येन
havyéna
हव्याभ्याम्
havyā́bhyām
हव्यैः / हव्येभिः¹
havyaíḥ / havyébhiḥ¹
Dative हव्याय
havyā́ya
हव्याभ्याम्
havyā́bhyām
हव्येभ्यः
havyébhyaḥ
Ablative हव्यात्
havyā́t
हव्याभ्याम्
havyā́bhyām
हव्येभ्यः
havyébhyaḥ
Genitive हव्यस्य
havyásya
हव्ययोः
havyáyoḥ
हव्यानाम्
havyā́nām
Locative हव्ये
havyé
हव्ययोः
havyáyoḥ
हव्येषु
havyéṣu
Notes
  • ¹Vedic

Further reading edit