Sanskrit edit

Alternative scripts edit

Etymology edit

From the root ह्वृ (hvṛ, to deviate; be crooked or curved); compare ह्वार्य (hvāryá).

Pronunciation edit

Noun edit

ह्वार (hvārá) stemm

  1. snake, serpent
    Synonyms: सर्प (sarpa), भुजंग (bhujaṃga), नाग (nāga), फणिन् (phaṇin), अनिलाशन (anilāśana); see also Thesaurus:सर्प
    • c. 1700 BCE – 1200 BCE, Ṛgveda 1.180.3:
      यु॒वं पय॑ उ॒स्रिया॑यामधत्तं प॒क्वमा॒माया॒मव॒ पूर्व्यं॒ गोः ।
      अ॒न्तर्यद्व॒निनो॑ वामृतप्सू ह्वा॒रो न शुचि॒र्यज॑ते ह॒विष्मा॑न् ॥
      yuvám páya usríyāyāmadhattaṃ pakvámāmā́yāmáva pū́rvyaṃ góḥ .
      antáryádvaníno vāmṛtapsū hvāró ná śúciryájate havíṣmān .
      You have deposited, matured within her, in the raw cow the first milk of the milch-cow,
      Which the bright offerer, shining like a serpent mid trees, presents to you whose form is perfect.

Declension edit

Masculine a-stem declension of ह्वार (hvārá)
Singular Dual Plural
Nominative ह्वारः
hvāráḥ
ह्वारौ / ह्वारा¹
hvāraú / hvārā́¹
ह्वाराः / ह्वारासः¹
hvārā́ḥ / hvārā́saḥ¹
Vocative ह्वार
hvā́ra
ह्वारौ / ह्वारा¹
hvā́rau / hvā́rā¹
ह्वाराः / ह्वारासः¹
hvā́rāḥ / hvā́rāsaḥ¹
Accusative ह्वारम्
hvārám
ह्वारौ / ह्वारा¹
hvāraú / hvārā́¹
ह्वारान्
hvārā́n
Instrumental ह्वारेण
hvāréṇa
ह्वाराभ्याम्
hvārā́bhyām
ह्वारैः / ह्वारेभिः¹
hvāraíḥ / hvārébhiḥ¹
Dative ह्वाराय
hvārā́ya
ह्वाराभ्याम्
hvārā́bhyām
ह्वारेभ्यः
hvārébhyaḥ
Ablative ह्वारात्
hvārā́t
ह्वाराभ्याम्
hvārā́bhyām
ह्वारेभ्यः
hvārébhyaḥ
Genitive ह्वारस्य
hvārásya
ह्वारयोः
hvāráyoḥ
ह्वाराणाम्
hvārā́ṇām
Locative ह्वारे
hvāré
ह्वारयोः
hvāráyoḥ
ह्वारेषु
hvāréṣu
Notes
  • ¹Vedic

Further reading edit