Pali

edit

Alternative forms

edit

Noun

edit

devaputta

  1. son of a god
    • (Can we date this quote?), “Mahāpadānasuttaṃ”, in Dīghanikāya[1], archived from the original on 12 November 2016:
      Dhammatā esā, bhikkhave, yadā bodhisatto mātukucchiṃ okkanto hoti, cattāro naṃ devaputtā catuddisaṃ rakkhāya upagacchanti – ‘mā naṃ bodhisattaṃ vā bodhisattamātaraṃ vā manusso vā amanusso vā koci vā viheṭhesī’ti.
      (please add an English translation of this quotation)