Sanskrit edit

Etymology 1 edit

From Proto-Indo-Aryan *tánuṣ, from Proto-Indo-Iranian *tánuš, from Proto-Indo-European *ténh₂us (thin). Cognate with Latin tenuis, Ancient Greek τανύω (tanúō), Old English þynne (whence English thin).

Pronunciation edit

Adjective edit

तनु (tanú)

  1. thin, slender, attenuated, emaciated, small, little, minute, delicate, fine
  2. (said of a speech or hymn) accomplished (in metre)
Declension edit
Masculine u-stem declension of तनु (tanú)
Singular Dual Plural
Nominative तनुः
tanúḥ
तनू
tanū́
तनवः
tanávaḥ
Vocative तनो
táno
तनू
tánū
तनवः
tánavaḥ
Accusative तनुम्
tanúm
तनू
tanū́
तनून्
tanū́n
Instrumental तनुना / तन्वा¹
tanúnā / tanvā́¹
तनुभ्याम्
tanúbhyām
तनुभिः
tanúbhiḥ
Dative तनवे / तन्वे¹
tanáve / tanvè¹
तनुभ्याम्
tanúbhyām
तनुभ्यः
tanúbhyaḥ
Ablative तनोः / तन्वः¹
tanóḥ / tanvàḥ¹
तनुभ्याम्
tanúbhyām
तनुभ्यः
tanúbhyaḥ
Genitive तनोः / तन्वः¹
tanóḥ / tanvàḥ¹
तन्वोः
tanvóḥ
तनूनाम्
tanūnā́m
Locative तनौ
tanaú
तन्वोः
tanvóḥ
तनुषु
tanúṣu
Notes
  • ¹Vedic
Feminine u-stem declension of तनु (tanú)
Singular Dual Plural
Nominative तनुः
tanúḥ
तनू
tanū́
तनवः
tanávaḥ
Vocative तनो
táno
तनू
tánū
तनवः
tánavaḥ
Accusative तनुम्
tanúm
तनू
tanū́
तनूः
tanū́ḥ
Instrumental तन्वा
tanvā́
तनुभ्याम्
tanúbhyām
तनुभिः
tanúbhiḥ
Dative तनवे / तन्वै¹
tanáve / tanvaí¹
तनुभ्याम्
tanúbhyām
तनुभ्यः
tanúbhyaḥ
Ablative तनोः / तन्वाः¹ / तन्वै²
tanóḥ / tanvā́ḥ¹ / tanvaí²
तनुभ्याम्
tanúbhyām
तनुभ्यः
tanúbhyaḥ
Genitive तनोः / तन्वाः¹ / तन्वै²
tanóḥ / tanvā́ḥ¹ / tanvaí²
तन्वोः
tanvóḥ
तनूनाम्
tanūnā́m
Locative तनौ / तन्वाम्¹
tanaú / tanvā́m¹
तन्वोः
tanvóḥ
तनुषु
tanúṣu
Notes
  • ¹Later Sanskrit
  • ²Brāhmaṇas
Feminine ū-stem declension of तनू (tanū́)
Singular Dual Plural
Nominative तनूः
tanū́ḥ
तन्वौ / तनू¹
tanvaù / tanū́¹
तन्वः / तनूः¹
tanvàḥ / tanū́ḥ¹
Vocative तनु
tánu
तन्वौ / तनू¹
tánvau / tánū¹
तन्वः / तनूः¹
tánvaḥ / tánūḥ¹
Accusative तनूम्
tanū́m
तन्वौ / तनू¹
tanvaù / tanū́¹
तनूः
tanū́ḥ
Instrumental तन्वा
tanvā́
तनूभ्याम्
tanū́bhyām
तनूभिः
tanū́bhiḥ
Dative तन्वै
tanvaí
तनूभ्याम्
tanū́bhyām
तनूभ्यः
tanū́bhyaḥ
Ablative तन्वाः / तन्वै²
tanvā́ḥ / tanvaí²
तनूभ्याम्
tanū́bhyām
तनूभ्यः
tanū́bhyaḥ
Genitive तन्वाः / तन्वै²
tanvā́ḥ / tanvaí²
तन्वोः
tanvóḥ
तनूनाम्
tanū́nām
Locative तन्वाम्
tanvā́m
तन्वोः
tanvóḥ
तनूषु
tanū́ṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Feminine ī-stem declension of तन्वी (tanvī́)
Singular Dual Plural
Nominative तन्वी
tanvī́
तन्व्यौ / तन्वी¹
tanvyaù / tanvī́¹
तन्व्यः / तन्वीः¹
tanvyàḥ / tanvī́ḥ¹
Vocative तन्वि
tánvi
तन्व्यौ / तन्वी¹
tánvyau / tánvī¹
तन्व्यः / तन्वीः¹
tánvyaḥ / tánvīḥ¹
Accusative तन्वीम्
tanvī́m
तन्व्यौ / तन्वी¹
tanvyaù / tanvī́¹
तन्वीः
tanvī́ḥ
Instrumental तन्व्या
tanvyā́
तन्वीभ्याम्
tanvī́bhyām
तन्वीभिः
tanvī́bhiḥ
Dative तन्व्यै
tanvyaí
तन्वीभ्याम्
tanvī́bhyām
तन्वीभ्यः
tanvī́bhyaḥ
Ablative तन्व्याः / तन्व्यै²
tanvyā́ḥ / tanvyaí²
तन्वीभ्याम्
tanvī́bhyām
तन्वीभ्यः
tanvī́bhyaḥ
Genitive तन्व्याः / तन्व्यै²
tanvyā́ḥ / tanvyaí²
तन्व्योः
tanvyóḥ
तन्वीनाम्
tanvī́nām
Locative तन्व्याम्
tanvyā́m
तन्व्योः
tanvyóḥ
तन्वीषु
tanvī́ṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter u-stem declension of तनु (tanú)
Singular Dual Plural
Nominative तनु
tanú
तनुनी
tanúnī
तनूनि / तनु¹ / तनू¹
tanū́ni / tanú¹ / tanū́¹
Vocative तनु / तनो
tánu / táno
तनुनी
tánunī
तनूनि / तनु¹ / तनू¹
tánūni / tánu¹ / tánū¹
Accusative तनु
tanú
तनुनी
tanúnī
तनूनि / तनु¹ / तनू¹
tanū́ni / tanú¹ / tanū́¹
Instrumental तनुना / तन्वा¹
tanúnā / tanvā́¹
तनुभ्याम्
tanúbhyām
तनुभिः
tanúbhiḥ
Dative तनुने / तनवे¹ / तन्वे¹
tanúne / tanáve¹ / tanvè¹
तनुभ्याम्
tanúbhyām
तनुभ्यः
tanúbhyaḥ
Ablative तनुनः / तनोः¹ / तन्वः¹
tanúnaḥ / tanóḥ¹ / tanvàḥ¹
तनुभ्याम्
tanúbhyām
तनुभ्यः
tanúbhyaḥ
Genitive तनुनः / तनोः¹ / तन्वः¹
tanúnaḥ / tanóḥ¹ / tanvàḥ¹
तनुनोः
tanúnoḥ
तनूनाम्
tanūnā́m
Locative तनुनि / तनौ¹
tanúni / tanaú¹
तनुनोः
tanúnoḥ
तनुषु
tanúṣu
Notes
  • ¹Vedic
Derived terms edit

Etymology 2 edit

Variant of तनू (tanū́), from Proto-Indo-European *tenuh₂- (body).

Noun edit

तनु (tanu) stemf or m

  1. body, person, self
    दुष्टनु (duṣ-ṭanu)having an ugly body
    प्रियतनु (priyá-tanu)loving the body, loving life
  2. (at the end of a compound) the body, person, self
    स्वका तनु (svakā tanu)one's own person
    इयं तनुर् मम (iyaṃ tanur mama)this my self. i.e. I myself here
    tanuṃ-√tyaj or tanuṃ-√hā — to give up one's life
  3. form or manifestation
  4. skin
  5. = तनुगृह (tanu-gṛha)
  6. Desmodium gangeticum
  7. Balanites roxburghii
  8. (poetry) a metre of 4 24 syllables
Declension edit
Feminine u-stem declension of तनु (tanu)
Singular Dual Plural
Nominative तनुः
tanuḥ
तनू
tanū
तनवः
tanavaḥ
Vocative तनो
tano
तनू
tanū
तनवः
tanavaḥ
Accusative तनुम्
tanum
तनू
tanū
तनूः
tanūḥ
Instrumental तन्वा
tanvā
तनुभ्याम्
tanubhyām
तनुभिः
tanubhiḥ
Dative तनवे / तन्वै¹
tanave / tanvai¹
तनुभ्याम्
tanubhyām
तनुभ्यः
tanubhyaḥ
Ablative तनोः / तन्वाः¹ / तन्वै²
tanoḥ / tanvāḥ¹ / tanvai²
तनुभ्याम्
tanubhyām
तनुभ्यः
tanubhyaḥ
Genitive तनोः / तन्वाः¹ / तन्वै²
tanoḥ / tanvāḥ¹ / tanvai²
तन्वोः
tanvoḥ
तनूनाम्
tanūnām
Locative तनौ / तन्वाम्¹
tanau / tanvām¹
तन्वोः
tanvoḥ
तनुषु
tanuṣu
Notes
  • ¹Later Sanskrit
  • ²Brāhmaṇas
Masculine u-stem declension of तनु (tanu)
Singular Dual Plural
Nominative तनुः
tanuḥ
तनू
tanū
तनवः
tanavaḥ
Vocative तनो
tano
तनू
tanū
तनवः
tanavaḥ
Accusative तनुम्
tanum
तनू
tanū
तनून्
tanūn
Instrumental तनुना / तन्वा¹
tanunā / tanvā¹
तनुभ्याम्
tanubhyām
तनुभिः
tanubhiḥ
Dative तनवे / तन्वे¹
tanave / tanve¹
तनुभ्याम्
tanubhyām
तनुभ्यः
tanubhyaḥ
Ablative तनोः / तन्वः¹
tanoḥ / tanvaḥ¹
तनुभ्याम्
tanubhyām
तनुभ्यः
tanubhyaḥ
Genitive तनोः / तन्वः¹
tanoḥ / tanvaḥ¹
तन्वोः
tanvoḥ
तनूनाम्
tanūnām
Locative तनौ
tanau
तन्वोः
tanvoḥ
तनुषु
tanuṣu
Notes
  • ¹Vedic
Descendants edit
  • Dardic:
    • Kashmiri: تۆنُ (tonu)
  • Pali: tanu
  • Prakrit: 𑀢𑀡𑀼 (taṇu), 𑀢𑀡𑀼𑀅 (taṇua)

Borrowed terms

Proper noun edit

तनु (tanúm

  1. name of a rishi with a very emaciated body
  2. name of a wife of Krishna

References edit