सम्पत्ति

Hindi edit

Pronunciation edit

  • (Delhi Hindi) IPA(key): /səm.pət̪.t̪iː/, [sɐ̃m.pɐt̪̚.t̪iː]

Noun edit

सम्पत्ति (sampattif

  1. Alternative form of संपत्ति (sampatti)

Declension edit

Sanskrit edit

Alternative scripts edit

Etymology edit

From सम्- (sam-) +‎ पद् (pad) +‎ -ति (-ti).

Pronunciation edit

Noun edit

सम्पत्ति (sampatti) stemf

  1. prosperity, welfare, good fortune, success, accomplishment, fulfilment
  2. concord, agreement
  3. attainment, acquisition, enjoyment, possession
  4. becoming, turning into
  5. being, existing, existence
  6. good state or condition, excellence
  7. plenty, abundance, affluence
  8. a sort of medicinal root

Declension edit

Feminine i-stem declension of सम्पत्ति (sampatti)
Singular Dual Plural
Nominative सम्पत्तिः
sampattiḥ
सम्पत्ती
sampattī
सम्पत्तयः
sampattayaḥ
Vocative सम्पत्ते
sampatte
सम्पत्ती
sampattī
सम्पत्तयः
sampattayaḥ
Accusative सम्पत्तिम्
sampattim
सम्पत्ती
sampattī
सम्पत्तीः
sampattīḥ
Instrumental सम्पत्त्या / सम्पत्ती¹
sampattyā / sampattī¹
सम्पत्तिभ्याम्
sampattibhyām
सम्पत्तिभिः
sampattibhiḥ
Dative सम्पत्तये / सम्पत्त्यै² / सम्पत्ती¹
sampattaye / sampattyai² / sampattī¹
सम्पत्तिभ्याम्
sampattibhyām
सम्पत्तिभ्यः
sampattibhyaḥ
Ablative सम्पत्तेः / सम्पत्त्याः² / सम्पत्त्यै³
sampatteḥ / sampattyāḥ² / sampattyai³
सम्पत्तिभ्याम्
sampattibhyām
सम्पत्तिभ्यः
sampattibhyaḥ
Genitive सम्पत्तेः / सम्पत्त्याः² / सम्पत्त्यै³
sampatteḥ / sampattyāḥ² / sampattyai³
सम्पत्त्योः
sampattyoḥ
सम्पत्तीनाम्
sampattīnām
Locative सम्पत्तौ / सम्पत्त्याम्² / सम्पत्ता¹
sampattau / sampattyām² / sampattā¹
सम्पत्त्योः
sampattyoḥ
सम्पत्तिषु
sampattiṣu
Notes
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

Descendants edit

References edit