अक्षम्य

Hindi edit

Etymology edit

Sanskritic formation from अ- (a-, un-) +‎ क्षम्य (kṣamya, forgivable).

Pronunciation edit

  • (Delhi Hindi) IPA(key): /ək.ʂəm.jᵊ/, [ɐk.ʃɐ̃m.jᵊ]

Adjective edit

अक्षम्य (akṣamya) (indeclinable)

  1. unforgivable
    Antonym: क्षम्य (kṣamya)

References edit

Sanskrit edit

Alternative scripts edit

Etymology edit

अ- (a-, negative prefix) +‎ क्षम् (kṣam, to forgive, root) +‎ -य (-ya, -able)

Pronunciation edit

Adjective edit

अक्षम्य (akṣamya) stem (New Sanskrit)

  1. unforgivable, unpardonable
    • 2005, अशोक कुमार डबराल [Ashok Kumar Dabral], धुक्षते हा धरित्री: धरित्रीयं महाकाव्यं[1], New Delhi: Panni Prakashan, →OCLC, page 90:
      वर्णा विवर्णतां याता वर्णाश्च वर्णनेऽक्षमाः । अक्षम्याः सन्ति ते वर्णा जाता ये वर्णसङ्कराः ॥
      varṇā vivarṇatāṃ yātā varṇāśca varṇaneʼkṣamāḥ . akṣamyāḥ santi te varṇā jātā ye varṇasaṅkarāḥ .
      The varnas [that] have gone into a low condition of life, [those] varnas are unfit for describing. Unpardonable are those varnas which have intermixed with other varnas.

Declension edit

Masculine a-stem declension of अक्षम्य (akṣamya)
Singular Dual Plural
Nominative अक्षम्यः
akṣamyaḥ
अक्षम्यौ
akṣamyau
अक्षम्याः
akṣamyāḥ
Vocative अक्षम्य
akṣamya
अक्षम्यौ
akṣamyau
अक्षम्याः
akṣamyāḥ
Accusative अक्षम्यम्
akṣamyam
अक्षम्यौ
akṣamyau
अक्षम्यान्
akṣamyān
Instrumental अक्षम्येण
akṣamyeṇa
अक्षम्याभ्याम्
akṣamyābhyām
अक्षम्यैः
akṣamyaiḥ
Dative अक्षम्याय
akṣamyāya
अक्षम्याभ्याम्
akṣamyābhyām
अक्षम्येभ्यः
akṣamyebhyaḥ
Ablative अक्षम्यात्
akṣamyāt
अक्षम्याभ्याम्
akṣamyābhyām
अक्षम्येभ्यः
akṣamyebhyaḥ
Genitive अक्षम्यस्य
akṣamyasya
अक्षम्ययोः
akṣamyayoḥ
अक्षम्याणाम्
akṣamyāṇām
Locative अक्षम्ये
akṣamye
अक्षम्ययोः
akṣamyayoḥ
अक्षम्येषु
akṣamyeṣu
Feminine ā-stem declension of अक्षम्या (akṣamyā)
Singular Dual Plural
Nominative अक्षम्या
akṣamyā
अक्षम्ये
akṣamye
अक्षम्याः
akṣamyāḥ
Vocative अक्षम्ये
akṣamye
अक्षम्ये
akṣamye
अक्षम्याः
akṣamyāḥ
Accusative अक्षम्याम्
akṣamyām
अक्षम्ये
akṣamye
अक्षम्याः
akṣamyāḥ
Instrumental अक्षम्यया
akṣamyayā
अक्षम्याभ्याम्
akṣamyābhyām
अक्षम्याभिः
akṣamyābhiḥ
Dative अक्षम्यायै
akṣamyāyai
अक्षम्याभ्याम्
akṣamyābhyām
अक्षम्याभ्यः
akṣamyābhyaḥ
Ablative अक्षम्यायाः
akṣamyāyāḥ
अक्षम्याभ्याम्
akṣamyābhyām
अक्षम्याभ्यः
akṣamyābhyaḥ
Genitive अक्षम्यायाः
akṣamyāyāḥ
अक्षम्ययोः
akṣamyayoḥ
अक्षम्याणाम्
akṣamyāṇām
Locative अक्षम्यायाम्
akṣamyāyām
अक्षम्ययोः
akṣamyayoḥ
अक्षम्यासु
akṣamyāsu
Neuter a-stem declension of अक्षम्य (akṣamya)
Singular Dual Plural
Nominative अक्षम्यम्
akṣamyam
अक्षम्ये
akṣamye
अक्षम्याणि
akṣamyāṇi
Vocative अक्षम्य
akṣamya
अक्षम्ये
akṣamye
अक्षम्याणि
akṣamyāṇi
Accusative अक्षम्यम्
akṣamyam
अक्षम्ये
akṣamye
अक्षम्याणि
akṣamyāṇi
Instrumental अक्षम्येण
akṣamyeṇa
अक्षम्याभ्याम्
akṣamyābhyām
अक्षम्यैः
akṣamyaiḥ
Dative अक्षम्याय
akṣamyāya
अक्षम्याभ्याम्
akṣamyābhyām
अक्षम्येभ्यः
akṣamyebhyaḥ
Ablative अक्षम्यात्
akṣamyāt
अक्षम्याभ्याम्
akṣamyābhyām
अक्षम्येभ्यः
akṣamyebhyaḥ
Genitive अक्षम्यस्य
akṣamyasya
अक्षम्ययोः
akṣamyayoḥ
अक्षम्याणाम्
akṣamyāṇām
Locative अक्षम्ये
akṣamye
अक्षम्ययोः
akṣamyayoḥ
अक्षम्येषु
akṣamyeṣu