Sanskrit edit

Alternative forms edit

Etymology edit

From Proto-Indo-Iranian *agrúH (maid, unmarried girl, virgin), from Proto-Indo-European *n̥-gʷrúh₂ (not pregnant, literally not heavy), from *gʷr̥h₂ús (heavy). Cognate with Avestan 𐬀𐬖𐬭𐬏 (aγrū), 𐬀𐬔𐬭𐬎 (agru, unmarried girl, virgin, maiden). Also compare Sogdian [script needed] (γrʾnh /⁠γrān⁠/, heavy, pregnant).

Pronunciation edit

Noun edit

अग्रू (agrū́) stemf

  1. a maiden, virgin; an unmarried girl
    Synonym: कन्या (kanyā)
    • c. 1700 BCE – 1200 BCE, Ṛgveda 7.2.5:
      स्वाध्यो वि दुरो देवयन्तोऽशिश्रयू रथयुर्देवताता ।
      पूर्वी शिशुं न मातरा रिहाणे सम्अग्रुवो न समनेष्वञ्जन् ॥
      svādhyò ví dúro devayántó’śiśrayū rathayúrdevátātā.
      pūrvī́ śíśuṃ ná mātárā rihāṇé sámagrúvo ná sámaneṣvañjan
      With holy thoughts the pious have gladly thrown open the Doors for chariots in the Gods’ assembly.
      Like two full mother cows who lick their youngling, like maidens for the festival, they adorn them.
    • c. 1200 BCE – 1000 BCE, Atharvaveda 6.60:
      अयमा यात्यर्यमा पुरस्ताद्विषितस्तुपः ।
      अस्या इच्छन्न्अग्रुवै पतिमुत जायामजानये ॥
      अश्रमदियमर्यमन्नन्यासां समनं यती ।
      अङ्गो न्वर्यमन्नस्या अन्याः समनमायति ॥
      धाता दाधार पृथिवीं धाता द्यामुत सूर्यम् ।
      धातास्या अग्रुवै पतिं दधातु प्रतिकाम्यम् ॥
      ayámā́ yātyaryamā́ purástādvíṣitastupaḥ.
      asyā́ ichánnagrúvai pátimutá jāyā́majā́naye.
      áśramadiyámaryamannanyā́sāṃ sámanaṃ yatī́.
      aṅgó nvàryamannasyā́ anyā́ḥ sámanamā́yati.
      dhātā́ dādhāra pṛthivī́ṃ dhātā́ dyā́mutá sū́ryam.
      dhātā́syā́ agrúvai pátiṃ dádhātu pratikāmyàm.
      With forelock loosened over his brow here comes the wooer of the bride,
      Seeking a husband for this maiden, a wife for this unmarried man.
      Wooer! this girl hath toiled in vain, going to others' marriages.
      Now to her wedding, verily, wooer, another maid shall come.
      Dhātar upholds the spacious earth, upholds the sky, upholds the Sun.
      Dhātar bestow upon this maiden a husband suited to her wish!

Declension edit

Feminine ū-stem declension of अग्रू (agrū́)
Singular Dual Plural
Nominative अग्रूः
agrū́ḥ
अग्र्वौ / अग्रू¹
agrvaù / agrū́¹
अग्रुवः
agrúvaḥ
Vocative अग्रु
ágru
अग्र्वौ / अग्रू¹
ágrvau / ágrū¹
अग्र्वः / अग्रूः¹
ágrvaḥ / ágrūḥ¹
Accusative अग्रूम्
agrū́m
अग्र्वौ / अग्रू¹
agrvaù / agrū́¹
अग्रुवः
agrúvaḥ
Instrumental अग्र्वा
agrvā́
अग्रूभ्याम्
agrū́bhyām
अग्रूभिः
agrū́bhiḥ
Dative अग्रुवै
agrúvai
अग्रूभ्याम्
agrū́bhyām
अग्रूभ्यः
agrū́bhyaḥ
Ablative अग्र्वाः / अग्र्वै²
agrvā́ḥ / agrvaí²
अग्रूभ्याम्
agrū́bhyām
अग्रूभ्यः
agrū́bhyaḥ
Genitive अग्रुवः
agrúvaḥ
अग्र्वोः
agrvóḥ
अग्रूणाम्
agrū́ṇām
Locative अग्र्वाम्
agrvā́m
अग्र्वोः
agrvóḥ
अग्रूषु
agrū́ṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas

References edit