Pali

edit

Alternative forms

edit

Noun

edit

अज m

  1. Devanagari script form of aja

Declension

edit

Sanskrit

edit

Alternative scripts

edit

Pronunciation

edit

Etymology 1

edit

From the root अज् (aj, to drive).

Noun

edit

अज (aja) stemm

  1. troop
  2. beam of the sun
  3. driver
  4. mover
  5. instigator
  6. leader
Declension
edit
Masculine a-stem declension of अज
singular dual plural
nominative अजः (ajáḥ) अजौ (ajaú)
अजा¹ (ajā́¹)
अजाः (ajā́ḥ)
अजासः¹ (ajā́saḥ¹)
accusative अजम् (ajám) अजौ (ajaú)
अजा¹ (ajā́¹)
अजान् (ajā́n)
instrumental अजेन (ajéna) अजाभ्याम् (ajā́bhyām) अजैः (ajaíḥ)
अजेभिः¹ (ajébhiḥ¹)
dative अजाय (ajā́ya) अजाभ्याम् (ajā́bhyām) अजेभ्यः (ajébhyaḥ)
ablative अजात् (ajā́t) अजाभ्याम् (ajā́bhyām) अजेभ्यः (ajébhyaḥ)
genitive अजस्य (ajásya) अजयोः (ajáyoḥ) अजानाम् (ajā́nām)
locative अजे (ajé) अजयोः (ajáyoḥ) अजेषु (ajéṣu)
vocative अज (ája) अजौ (ájau)
अजा¹ (ájā¹)
अजाः (ájāḥ)
अजासः¹ (ájāsaḥ¹)
  • ¹Vedic

Etymology 2

edit

From Proto-Indo-Aryan *Haȷ́ás, from Proto-Indo-Iranian *Haȷ́ás, possibly from the same origin as Etymology 1. Cognate with Persian نهاز (noh-âz), Avestan 𐬀𐬰𐬀 (aza), Lithuanian ožỹs.

Noun

edit

अज (ajá) stemm

  1. goat, ram
Declension
edit
Masculine a-stem declension of अज
singular dual plural
nominative अजः (ajáḥ) अजौ (ajaú)
अजा¹ (ajā́¹)
अजाः (ajā́ḥ)
अजासः¹ (ajā́saḥ¹)
accusative अजम् (ajám) अजौ (ajaú)
अजा¹ (ajā́¹)
अजान् (ajā́n)
instrumental अजेन (ajéna) अजाभ्याम् (ajā́bhyām) अजैः (ajaíḥ)
अजेभिः¹ (ajébhiḥ¹)
dative अजाय (ajā́ya) अजाभ्याम् (ajā́bhyām) अजेभ्यः (ajébhyaḥ)
ablative अजात् (ajā́t) अजाभ्याम् (ajā́bhyām) अजेभ्यः (ajébhyaḥ)
genitive अजस्य (ajásya) अजयोः (ajáyoḥ) अजानाम् (ajā́nām)
locative अजे (ajé) अजयोः (ajáyoḥ) अजेषु (ajéṣu)
vocative अज (ája) अजौ (ájau)
अजा¹ (ájā¹)
अजाः (ájāḥ)
अजासः¹ (ájāsaḥ¹)
  • ¹Vedic

Etymology 3

edit

अ- (a-, not, un-) +‎ (ja, born).

Adjective

edit

अज (ajá) stem

  1. unborn, not born
Declension
edit
Masculine a-stem declension of अज
singular dual plural
nominative अजः (ajaḥ) अजौ (ajau) अजाः (ajāḥ)
accusative अजम् (ajam) अजौ (ajau) अजान् (ajān)
instrumental अजेन (ajena) अजाभ्याम् (ajābhyām) अजैः (ajaiḥ)
dative अजाय (ajāya) अजाभ्याम् (ajābhyām) अजेभ्यः (ajebhyaḥ)
ablative अजात् (ajāt) अजाभ्याम् (ajābhyām) अजेभ्यः (ajebhyaḥ)
genitive अजस्य (ajasya) अजयोः (ajayoḥ) अजानाम् (ajānām)
locative अजे (aje) अजयोः (ajayoḥ) अजेषु (ajeṣu)
vocative अज (aja) अजौ (ajau) अजाः (ajāḥ)
Feminine ā-stem declension of अज
singular dual plural
nominative अजा (ajā) अजे (aje) अजाः (ajāḥ)
accusative अजाम् (ajām) अजे (aje) अजाः (ajāḥ)
instrumental अजया (ajayā) अजाभ्याम् (ajābhyām) अजाभिः (ajābhiḥ)
dative अजायै (ajāyai) अजाभ्याम् (ajābhyām) अजाभ्यः (ajābhyaḥ)
ablative अजायाः (ajāyāḥ) अजाभ्याम् (ajābhyām) अजाभ्यः (ajābhyaḥ)
genitive अजायाः (ajāyāḥ) अजयोः (ajayoḥ) अजानाम् (ajānām)
locative अजायाम् (ajāyām) अजयोः (ajayoḥ) अजासु (ajāsu)
vocative अजे (aje) अजे (aje) अजाः (ajāḥ)
Neuter a-stem declension of अज
singular dual plural
nominative अजम् (ajam) अजे (aje) अजानि (ajāni)
accusative अजम् (ajam) अजे (aje) अजानि (ajāni)
instrumental अजेन (ajena) अजाभ्याम् (ajābhyām) अजैः (ajaiḥ)
dative अजाय (ajāya) अजाभ्याम् (ajābhyām) अजेभ्यः (ajebhyaḥ)
ablative अजात् (ajāt) अजाभ्याम् (ajābhyām) अजेभ्यः (ajebhyaḥ)
genitive अजस्य (ajasya) अजयोः (ajayoḥ) अजानाम् (ajānām)
locative अजे (aje) अजयोः (ajayoḥ) अजेषु (ajeṣu)
vocative अज (aja) अजे (aje) अजानि (ajāni)

References

edit
  • Monier Williams (1899) “अज”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, pages 9/2-3.
  • Mayrhofer, Manfred (1992) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 1, Heidelberg: Carl Winter Universitätsverlag, pages 50-1