अतिथिपति

Sanskrit edit

Alternative scripts edit

Etymology edit

Tatpuruṣa compound of अतिथि (átithi, guest) +‎ पति (páti, master).

Pronunciation edit

Noun edit

अतिथिपति (átithipati) stemm

  1. host (one who receives or entertains a guest)
    Synonym: आतिथेय (ātitheya)
    • c. 1200 BCE – 1000 BCE, Atharvaveda 9.6.3:
      यद्वा अतिथिपतिर्अतिथीन् प्रतिपश्यति देवयजनं प्रेक्षते ॥
      yadvā atithipatiratithīn pratipaśyati devayajanaṃ prekṣate .
      Truly, when a host looks at his guests he looks at the place of sacrifice to the Devas.
    • c. 1200 BCE – 1000 BCE, Atharvaveda 9.6.53:
      यद्वा अतिथिपतिर्अतिथीन् परिविष्य गृहानुपोदैत्यवभृथमेव तदुपावैति ॥
      yadvā atithipatiratithīn pariviṣya gṛhānupodaityavabhṛthameva tadupāvaiti .
      Or if the host, having offered food to his guest, goes up to the house, he virtually enters the bath of purification.

Declension edit

Masculine i-stem declension of अतिथिपति (átithipati)
Singular Dual Plural
Nominative अतिथिपतिः
átithipatiḥ
अतिथिपती
átithipatī
अतिथिपतयः
átithipatayaḥ
Vocative अतिथिपते
átithipate
अतिथिपती
átithipatī
अतिथिपतयः
átithipatayaḥ
Accusative अतिथिपतिम्
átithipatim
अतिथिपती
átithipatī
अतिथिपतीन्
átithipatīn
Instrumental अतिथिपतिना / अतिथिपत्या¹
átithipatinā / átithipatyā¹
अतिथिपतिभ्याम्
átithipatibhyām
अतिथिपतिभिः
átithipatibhiḥ
Dative अतिथिपतये
átithipataye
अतिथिपतिभ्याम्
átithipatibhyām
अतिथिपतिभ्यः
átithipatibhyaḥ
Ablative अतिथिपतेः / अतिथिपत्यः¹
átithipateḥ / átithipatyaḥ¹
अतिथिपतिभ्याम्
átithipatibhyām
अतिथिपतिभ्यः
átithipatibhyaḥ
Genitive अतिथिपतेः / अतिथिपत्यः¹
átithipateḥ / átithipatyaḥ¹
अतिथिपत्योः
átithipatyoḥ
अतिथिपतीनाम्
átithipatīnām
Locative अतिथिपतौ / अतिथिपता¹
átithipatau / átithipatā¹
अतिथिपत्योः
átithipatyoḥ
अतिथिपतिषु
átithipatiṣu
Notes
  • ¹Vedic

Further reading edit