अध्यापक

Hindi edit

Etymology edit

Borrowed from Sanskrit अध्यापक (adhyāpaka).

Pronunciation edit

  • (Delhi Hindi) IPA(key): /əd̪ʱ.jɑː.pək/, [ɐd̪ʱ.jäː.pɐk]
  • (file)

Noun edit

अध्यापक (adhyāpakm (feminine अध्यापिका, Urdu spelling ادھیاپک)

  1. teacher
    Synonyms: उस्ताद (ustād), आचार्य (ācārya), शिक्षक (śikṣak), गुरु (guru)

Declension edit

References edit

Sanskrit edit

Alternative forms edit

Alternative scripts edit

Etymology edit

अधि- (adhi-) +‎ आपक (āpaka).

Pronunciation edit

Noun edit

अध्यापक (adhyāpaka) stemm

  1. teacher, professor
    Synonyms: आचार्य (ācārya), गुरु (guru), शिक्षक (śikṣaka)
    अहं अध्यापकः अस्मिahaṃ adhyāpakaḥ asmi.I am a teacher.
    अध्यापकः इदानीम् आगमिष्यतिadhyāpakaḥ idānīm āgamiṣyati.The teacher will come now.
    गणितस्य अध्यापकः अस्ति वा पश्यतुgaṇitasya adhyāpakaḥ asti vā paśyatu.See if the maths teacher is there.
  2. coach, trainer, instructor
  3. preceptor, guru
    Synonyms: आचार्य (ācārya), गुरु (guru)

Declension edit

Masculine a-stem declension of अध्यापक (adhyāpaka)
Singular Dual Plural
Nominative अध्यापकः
adhyāpakaḥ
अध्यापकौ / अध्यापका¹
adhyāpakau / adhyāpakā¹
अध्यापकाः / अध्यापकासः¹
adhyāpakāḥ / adhyāpakāsaḥ¹
Vocative अध्यापक
adhyāpaka
अध्यापकौ / अध्यापका¹
adhyāpakau / adhyāpakā¹
अध्यापकाः / अध्यापकासः¹
adhyāpakāḥ / adhyāpakāsaḥ¹
Accusative अध्यापकम्
adhyāpakam
अध्यापकौ / अध्यापका¹
adhyāpakau / adhyāpakā¹
अध्यापकान्
adhyāpakān
Instrumental अध्यापकेन
adhyāpakena
अध्यापकाभ्याम्
adhyāpakābhyām
अध्यापकैः / अध्यापकेभिः¹
adhyāpakaiḥ / adhyāpakebhiḥ¹
Dative अध्यापकाय
adhyāpakāya
अध्यापकाभ्याम्
adhyāpakābhyām
अध्यापकेभ्यः
adhyāpakebhyaḥ
Ablative अध्यापकात्
adhyāpakāt
अध्यापकाभ्याम्
adhyāpakābhyām
अध्यापकेभ्यः
adhyāpakebhyaḥ
Genitive अध्यापकस्य
adhyāpakasya
अध्यापकयोः
adhyāpakayoḥ
अध्यापकानाम्
adhyāpakānām
Locative अध्यापके
adhyāpake
अध्यापकयोः
adhyāpakayoḥ
अध्यापकेषु
adhyāpakeṣu
Notes
  • ¹Vedic

References edit