अनुदात्त

Sanskrit edit

Alternative scripts edit

Etymology edit

अन्- (an-) +‎ उदात्त (udātta, raised).

Pronunciation edit

  • (Vedic) IPA(key): /ɐ.nu.dɑːt.tɐ/, [ɐ.nu.dɑːt̚.tɐ]
  • (Classical) IPA(key): /ɐ.n̪uˈd̪ɑːt̪.t̪ɐ/, [ɐ.n̪uˈd̪ɑːt̪̚.t̪ɐ]

Adjective edit

अनुदात्त (an-udātta)

  1. not raised, not elevated, not pronounced with the उदात्त (udātta) accent, grave
  2. accentless, having the neutral general tone neither high nor low
  3. having the one monotonous ordinary intonation which belongs to the generality of syllables in a sentence

Declension edit

Masculine a-stem declension of अनुदात्त
Nom. sg. अनुदात्तः (anudāttaḥ)
Gen. sg. अनुदात्तस्य (anudāttasya)
Singular Dual Plural
Nominative अनुदात्तः (anudāttaḥ) अनुदात्तौ (anudāttau) अनुदात्ताः (anudāttāḥ)
Vocative अनुदात्त (anudātta) अनुदात्तौ (anudāttau) अनुदात्ताः (anudāttāḥ)
Accusative अनुदात्तम् (anudāttam) अनुदात्तौ (anudāttau) अनुदात्तान् (anudāttān)
Instrumental अनुदात्तेन (anudāttena) अनुदात्ताभ्याम् (anudāttābhyām) अनुदात्तैः (anudāttaiḥ)
Dative अनुदात्ताय (anudāttāya) अनुदात्ताभ्याम् (anudāttābhyām) अनुदात्तेभ्यः (anudāttebhyaḥ)
Ablative अनुदात्तात् (anudāttāt) अनुदात्ताभ्याम् (anudāttābhyām) अनुदात्तेभ्यः (anudāttebhyaḥ)
Genitive अनुदात्तस्य (anudāttasya) अनुदात्तयोः (anudāttayoḥ) अनुदात्तानाम् (anudāttānām)
Locative अनुदात्ते (anudātte) अनुदात्तयोः (anudāttayoḥ) अनुदात्तेषु (anudātteṣu)
Feminine ā-stem declension of अनुदात्त
Nom. sg. अनुदात्ता (anudāttā)
Gen. sg. अनुदात्तायाः (anudāttāyāḥ)
Singular Dual Plural
Nominative अनुदात्ता (anudāttā) अनुदात्ते (anudātte) अनुदात्ताः (anudāttāḥ)
Vocative अनुदात्ते (anudātte) अनुदात्ते (anudātte) अनुदात्ताः (anudāttāḥ)
Accusative अनुदात्ताम् (anudāttām) अनुदात्ते (anudātte) अनुदात्ताः (anudāttāḥ)
Instrumental अनुदात्तया (anudāttayā) अनुदात्ताभ्याम् (anudāttābhyām) अनुदात्ताभिः (anudāttābhiḥ)
Dative अनुदात्तायै (anudāttāyai) अनुदात्ताभ्याम् (anudāttābhyām) अनुदात्ताभ्यः (anudāttābhyaḥ)
Ablative अनुदात्तायाः (anudāttāyāḥ) अनुदात्ताभ्याम् (anudāttābhyām) अनुदात्ताभ्यः (anudāttābhyaḥ)
Genitive अनुदात्तायाः (anudāttāyāḥ) अनुदात्तयोः (anudāttayoḥ) अनुदात्तानाम् (anudāttānām)
Locative अनुदात्तायाम् (anudāttāyām) अनुदात्तयोः (anudāttayoḥ) अनुदात्तासु (anudāttāsu)
Neuter a-stem declension of अनुदात्त
Nom. sg. अनुदात्तम् (anudāttam)
Gen. sg. अनुदात्तस्य (anudāttasya)
Singular Dual Plural
Nominative अनुदात्तम् (anudāttam) अनुदात्ते (anudātte) अनुदात्तानि (anudāttāni)
Vocative अनुदात्त (anudātta) अनुदात्ते (anudātte) अनुदात्तानि (anudāttāni)
Accusative अनुदात्तम् (anudāttam) अनुदात्ते (anudātte) अनुदात्तानि (anudāttāni)
Instrumental अनुदात्तेन (anudāttena) अनुदात्ताभ्याम् (anudāttābhyām) अनुदात्तैः (anudāttaiḥ)
Dative अनुदात्ताय (anudāttāya) अनुदात्ताभ्याम् (anudāttābhyām) अनुदात्तेभ्यः (anudāttebhyaḥ)
Ablative अनुदात्तात् (anudāttāt) अनुदात्ताभ्याम् (anudāttābhyām) अनुदात्तेभ्यः (anudāttebhyaḥ)
Genitive अनुदात्तस्य (anudāttasya) अनुदात्तयोः (anudāttayoḥ) अनुदात्तानाम् (anudāttānām)
Locative अनुदात्ते (anudātte) अनुदात्तयोः (anudāttayoḥ) अनुदात्तेषु (anudātteṣu)

Noun edit

अनुदात्त (an-udātta) stemm

  1. anudātta

Declension edit

Masculine a-stem declension of अनुदात्त
Nom. sg. अनुदात्तः (anudāttaḥ)
Gen. sg. अनुदात्तस्य (anudāttasya)
Singular Dual Plural
Nominative अनुदात्तः (anudāttaḥ) अनुदात्तौ (anudāttau) अनुदात्ताः (anudāttāḥ)
Vocative अनुदात्त (anudātta) अनुदात्तौ (anudāttau) अनुदात्ताः (anudāttāḥ)
Accusative अनुदात्तम् (anudāttam) अनुदात्तौ (anudāttau) अनुदात्तान् (anudāttān)
Instrumental अनुदात्तेन (anudāttena) अनुदात्ताभ्याम् (anudāttābhyām) अनुदात्तैः (anudāttaiḥ)
Dative अनुदात्ताय (anudāttāya) अनुदात्ताभ्याम् (anudāttābhyām) अनुदात्तेभ्यः (anudāttebhyaḥ)
Ablative अनुदात्तात् (anudāttāt) अनुदात्ताभ्याम् (anudāttābhyām) अनुदात्तेभ्यः (anudāttebhyaḥ)
Genitive अनुदात्तस्य (anudāttasya) अनुदात्तयोः (anudāttayoḥ) अनुदात्तानाम् (anudāttānām)
Locative अनुदात्ते (anudātte) अनुदात्तयोः (anudāttayoḥ) अनुदात्तेषु (anudātteṣu)