अपराधिन्

Sanskrit edit

Alternative scripts edit

Etymology edit

From अपराध (aparādha, crime, offence) +‎ -इन् (-in, -er).

Pronunciation edit

Adjective edit

अपराधिन् (aparādhin) stem

  1. criminal, offender, guilty

Declension edit

Masculine in-stem declension of अपराधिन् (aparādhin)
Singular Dual Plural
Nominative अपराधी
aparādhī
अपराधिनौ / अपराधिना¹
aparādhinau / aparādhinā¹
अपराधिनः
aparādhinaḥ
Vocative अपराधिन्
aparādhin
अपराधिनौ / अपराधिना¹
aparādhinau / aparādhinā¹
अपराधिनः
aparādhinaḥ
Accusative अपराधिनम्
aparādhinam
अपराधिनौ / अपराधिना¹
aparādhinau / aparādhinā¹
अपराधिनः
aparādhinaḥ
Instrumental अपराधिना
aparādhinā
अपराधिभ्याम्
aparādhibhyām
अपराधिभिः
aparādhibhiḥ
Dative अपराधिने
aparādhine
अपराधिभ्याम्
aparādhibhyām
अपराधिभ्यः
aparādhibhyaḥ
Ablative अपराधिनः
aparādhinaḥ
अपराधिभ्याम्
aparādhibhyām
अपराधिभ्यः
aparādhibhyaḥ
Genitive अपराधिनः
aparādhinaḥ
अपराधिनोः
aparādhinoḥ
अपराधिनाम्
aparādhinām
Locative अपराधिनि
aparādhini
अपराधिनोः
aparādhinoḥ
अपराधिषु
aparādhiṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of अपराधिनी (aparādhinī)
Singular Dual Plural
Nominative अपराधिनी
aparādhinī
अपराधिन्यौ / अपराधिनी¹
aparādhinyau / aparādhinī¹
अपराधिन्यः / अपराधिनीः¹
aparādhinyaḥ / aparādhinīḥ¹
Vocative अपराधिनि
aparādhini
अपराधिन्यौ / अपराधिनी¹
aparādhinyau / aparādhinī¹
अपराधिन्यः / अपराधिनीः¹
aparādhinyaḥ / aparādhinīḥ¹
Accusative अपराधिनीम्
aparādhinīm
अपराधिन्यौ / अपराधिनी¹
aparādhinyau / aparādhinī¹
अपराधिनीः
aparādhinīḥ
Instrumental अपराधिन्या
aparādhinyā
अपराधिनीभ्याम्
aparādhinībhyām
अपराधिनीभिः
aparādhinībhiḥ
Dative अपराधिन्यै
aparādhinyai
अपराधिनीभ्याम्
aparādhinībhyām
अपराधिनीभ्यः
aparādhinībhyaḥ
Ablative अपराधिन्याः / अपराधिन्यै²
aparādhinyāḥ / aparādhinyai²
अपराधिनीभ्याम्
aparādhinībhyām
अपराधिनीभ्यः
aparādhinībhyaḥ
Genitive अपराधिन्याः / अपराधिन्यै²
aparādhinyāḥ / aparādhinyai²
अपराधिन्योः
aparādhinyoḥ
अपराधिनीनाम्
aparādhinīnām
Locative अपराधिन्याम्
aparādhinyām
अपराधिन्योः
aparādhinyoḥ
अपराधिनीषु
aparādhinīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter in-stem declension of अपराधिन् (aparādhin)
Singular Dual Plural
Nominative अपराधि
aparādhi
अपराधिनी
aparādhinī
अपराधीनि
aparādhīni
Vocative अपराधि / अपराधिन्
aparādhi / aparādhin
अपराधिनी
aparādhinī
अपराधीनि
aparādhīni
Accusative अपराधि
aparādhi
अपराधिनी
aparādhinī
अपराधीनि
aparādhīni
Instrumental अपराधिना
aparādhinā
अपराधिभ्याम्
aparādhibhyām
अपराधिभिः
aparādhibhiḥ
Dative अपराधिने
aparādhine
अपराधिभ्याम्
aparādhibhyām
अपराधिभ्यः
aparādhibhyaḥ
Ablative अपराधिनः
aparādhinaḥ
अपराधिभ्याम्
aparādhibhyām
अपराधिभ्यः
aparādhibhyaḥ
Genitive अपराधिनः
aparādhinaḥ
अपराधिनोः
aparādhinoḥ
अपराधिनाम्
aparādhinām
Locative अपराधिनि
aparādhini
अपराधिनोः
aparādhinoḥ
अपराधिषु
aparādhiṣu

Descendants edit

Further reading edit