अप्नस्वत्

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

From Proto-Indo-Iranian *Hápnaswāns, from Proto-Indo-European *h₃ep-. By surface analysis, अप्नस् (apnas, darkness) +‎ -वत् (-vat). Cognate with Avestan 𐬀𐬟𐬥𐬀𐬤𐬵𐬀𐬧𐬙 (afnaŋᵛhaṇt, rich in property) and distantly with Latin opulentus.

Pronunciation

edit

Adjective

edit

अप्नस्वत् (ápnasvat) stem

  1. profitable, giving riches and property
    • c. 1700 BCE – 1200 BCE, Ṛgveda 10.42.3:
      किम॒ङ्ग त्वा॑ मघवन्भो॒जमा॑हुः शिशी॒हि मा॑ शिश॒यं त्वा॑ शृणोमि ।
      अप्न॑स्वती॒ मम॒ धीर॑स्तु शक्र वसु॒विदं॒ भग॑मि॒न्द्रा भ॑रा नः ॥
      kímaṅgá tvā maghavanbhojámāhuḥ śiśīhí mā śiśayáṃ tvā śṛṇomi.
      ápnasvatī máma dhī́rastu śakra vasuvídaṃ bhágamindrā́ bharā naḥ.
      Why, Maghavan, do they call thee Bounteous; Giver? Quicken me: thou, I hear, art he who quickens.
      Śakra, let my intelligence be profitable, and bring us luck that finds great wealth, O Indra.

Inflection

edit
Masculine vat-stem declension of अप्नस्वत् (ápnasvat)
Singular Dual Plural
Nominative अप्नस्वान्
ápnasvān
अप्नस्वन्तौ / अप्नस्वन्ता¹
ápnasvantau / ápnasvantā¹
अप्नस्वन्तः
ápnasvantaḥ
Vocative अप्नस्वन् / अप्नस्वः²
ápnasvan / ápnasvaḥ²
अप्नस्वन्तौ / अप्नस्वन्ता¹
ápnasvantau / ápnasvantā¹
अप्नस्वन्तः
ápnasvantaḥ
Accusative अप्नस्वन्तम्
ápnasvantam
अप्नस्वन्तौ / अप्नस्वन्ता¹
ápnasvantau / ápnasvantā¹
अप्नस्वतः
ápnasvataḥ
Instrumental अप्नस्वता
ápnasvatā
अप्नस्वद्भ्याम्
ápnasvadbhyām
अप्नस्वद्भिः
ápnasvadbhiḥ
Dative अप्नस्वते
ápnasvate
अप्नस्वद्भ्याम्
ápnasvadbhyām
अप्नस्वद्भ्यः
ápnasvadbhyaḥ
Ablative अप्नस्वतः
ápnasvataḥ
अप्नस्वद्भ्याम्
ápnasvadbhyām
अप्नस्वद्भ्यः
ápnasvadbhyaḥ
Genitive अप्नस्वतः
ápnasvataḥ
अप्नस्वतोः
ápnasvatoḥ
अप्नस्वताम्
ápnasvatām
Locative अप्नस्वति
ápnasvati
अप्नस्वतोः
ápnasvatoḥ
अप्नस्वत्सु
ápnasvatsu
Notes
  • ¹Vedic
  • ²Rigvedic
Feminine ī-stem declension of अप्नस्वती (ápnasvatī)
Singular Dual Plural
Nominative अप्नस्वती
ápnasvatī
अप्नस्वत्यौ / अप्नस्वती¹
ápnasvatyau / ápnasvatī¹
अप्नस्वत्यः / अप्नस्वतीः¹
ápnasvatyaḥ / ápnasvatīḥ¹
Vocative अप्नस्वति
ápnasvati
अप्नस्वत्यौ / अप्नस्वती¹
ápnasvatyau / ápnasvatī¹
अप्नस्वत्यः / अप्नस्वतीः¹
ápnasvatyaḥ / ápnasvatīḥ¹
Accusative अप्नस्वतीम्
ápnasvatīm
अप्नस्वत्यौ / अप्नस्वती¹
ápnasvatyau / ápnasvatī¹
अप्नस्वतीः
ápnasvatīḥ
Instrumental अप्नस्वत्या
ápnasvatyā
अप्नस्वतीभ्याम्
ápnasvatībhyām
अप्नस्वतीभिः
ápnasvatībhiḥ
Dative अप्नस्वत्यै
ápnasvatyai
अप्नस्वतीभ्याम्
ápnasvatībhyām
अप्नस्वतीभ्यः
ápnasvatībhyaḥ
Ablative अप्नस्वत्याः / अप्नस्वत्यै²
ápnasvatyāḥ / ápnasvatyai²
अप्नस्वतीभ्याम्
ápnasvatībhyām
अप्नस्वतीभ्यः
ápnasvatībhyaḥ
Genitive अप्नस्वत्याः / अप्नस्वत्यै²
ápnasvatyāḥ / ápnasvatyai²
अप्नस्वत्योः
ápnasvatyoḥ
अप्नस्वतीनाम्
ápnasvatīnām
Locative अप्नस्वत्याम्
ápnasvatyām
अप्नस्वत्योः
ápnasvatyoḥ
अप्नस्वतीषु
ápnasvatīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter vat-stem declension of अप्नस्वत् (ápnasvat)
Singular Dual Plural
Nominative अप्नस्वत्
ápnasvat
अप्नस्वती
ápnasvatī
अप्नस्वन्ति
ápnasvanti
Vocative अप्नस्वत्
ápnasvat
अप्नस्वती
ápnasvatī
अप्नस्वन्ति
ápnasvanti
Accusative अप्नस्वत्
ápnasvat
अप्नस्वती
ápnasvatī
अप्नस्वन्ति
ápnasvanti
Instrumental अप्नस्वता
ápnasvatā
अप्नस्वद्भ्याम्
ápnasvadbhyām
अप्नस्वद्भिः
ápnasvadbhiḥ
Dative अप्नस्वते
ápnasvate
अप्नस्वद्भ्याम्
ápnasvadbhyām
अप्नस्वद्भ्यः
ápnasvadbhyaḥ
Ablative अप्नस्वतः
ápnasvataḥ
अप्नस्वद्भ्याम्
ápnasvadbhyām
अप्नस्वद्भ्यः
ápnasvadbhyaḥ
Genitive अप्नस्वतः
ápnasvataḥ
अप्नस्वतोः
ápnasvatoḥ
अप्नस्वताम्
ápnasvatām
Locative अप्नस्वति
ápnasvati
अप्नस्वतोः
ápnasvatoḥ
अप्नस्वत्सु
ápnasvatsu