Sanskrit edit

Alternative scripts edit

Etymology edit

From Proto-Indo-Aryan *-wánts, from Proto-Indo-Iranian *-wánts, from Proto-Indo-European *-wénts.

Pronunciation edit

Suffix edit

-वत् (-vát)

  1. -ful, rich
  2. as, like; having the qualities of

Declension edit

Masculine vat-stem declension of -वत् (-vat)
Singular Dual Plural
Nominative -वान्
-vān
-वन्तौ / -वन्ता¹
-vantau / -vantā¹
-वन्तः
-vantaḥ
Vocative -वन् / -वः²
-van / -vaḥ²
-वन्तौ / -वन्ता¹
-vantau / -vantā¹
-वन्तः
-vantaḥ
Accusative -वन्तम्
-vantam
-वन्तौ / -वन्ता¹
-vantau / -vantā¹
-वतः
-vataḥ
Instrumental -वता
-vatā
-वद्भ्याम्
-vadbhyām
-वद्भिः
-vadbhiḥ
Dative -वते
-vate
-वद्भ्याम्
-vadbhyām
-वद्भ्यः
-vadbhyaḥ
Ablative -वतः
-vataḥ
-वद्भ्याम्
-vadbhyām
-वद्भ्यः
-vadbhyaḥ
Genitive -वतः
-vataḥ
-वतोः
-vatoḥ
-वताम्
-vatām
Locative -वति
-vati
-वतोः
-vatoḥ
-वत्सु
-vatsu
Notes
  • ¹Vedic
  • ²Rigvedic
Feminine ī-stem declension of -वती (-vatī)
Singular Dual Plural
Nominative -वती
-vatī
-वत्यौ / -वती¹
-vatyau / -vatī¹
-वत्यः / -वतीः¹
-vatyaḥ / -vatīḥ¹
Vocative -वति
-vati
-वत्यौ / -वती¹
-vatyau / -vatī¹
-वत्यः / -वतीः¹
-vatyaḥ / -vatīḥ¹
Accusative -वतीम्
-vatīm
-वत्यौ / -वती¹
-vatyau / -vatī¹
-वतीः
-vatīḥ
Instrumental -वत्या
-vatyā
-वतीभ्याम्
-vatībhyām
-वतीभिः
-vatībhiḥ
Dative -वत्यै
-vatyai
-वतीभ्याम्
-vatībhyām
-वतीभ्यः
-vatībhyaḥ
Ablative -वत्याः / -वत्यै²
-vatyāḥ / -vatyai²
-वतीभ्याम्
-vatībhyām
-वतीभ्यः
-vatībhyaḥ
Genitive -वत्याः / -वत्यै²
-vatyāḥ / -vatyai²
-वत्योः
-vatyoḥ
-वतीनाम्
-vatīnām
Locative -वत्याम्
-vatyām
-वत्योः
-vatyoḥ
-वतीषु
-vatīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter vat-stem declension of -वत् (-vat)
Singular Dual Plural
Nominative -वत्
-vat
-वती
-vatī
-वन्ति
-vanti
Vocative -वत्
-vat
-वती
-vatī
-वन्ति
-vanti
Accusative -वत्
-vat
-वती
-vatī
-वन्ति
-vanti
Instrumental -वता
-vatā
-वद्भ्याम्
-vadbhyām
-वद्भिः
-vadbhiḥ
Dative -वते
-vate
-वद्भ्याम्
-vadbhyām
-वद्भ्यः
-vadbhyaḥ
Ablative -वतः
-vataḥ
-वद्भ्याम्
-vadbhyām
-वद्भ्यः
-vadbhyaḥ
Genitive -वतः
-vataḥ
-वतोः
-vatoḥ
-वताम्
-vatām
Locative -वति
-vati
-वतोः
-vatoḥ
-वत्सु
-vatsu

Derived terms edit

Descendants edit

  • Pali: -vant
  • Hindi: -वान (-vān) (from the masculine singular nominative -वान् (-vān))

See also edit

Suffix edit

-वत् (-vat)

  1. forms the past active participle
    कृत (kṛtá, done) + ‎-वत् (-vat) → ‎कृतवत् (kṛtávat, one who has done)

Usage notes edit

This suffix is added to the past passive participle ending in -त (-tá) or -न (-ná), converting it into an active participle. The Vedic accent remains on the -tá- or -ná-.

Declension edit

Masculine vat-stem declension of -वत् (-vat)
Singular Dual Plural
Nominative -वान्
-vān
-वन्तौ / -वन्ता¹
-vantau / -vantā¹
-वन्तः
-vantaḥ
Vocative -वन् / -वः²
-van / -vaḥ²
-वन्तौ / -वन्ता¹
-vantau / -vantā¹
-वन्तः
-vantaḥ
Accusative -वन्तम्
-vantam
-वन्तौ / -वन्ता¹
-vantau / -vantā¹
-वतः
-vataḥ
Instrumental -वता
-vatā
-वद्भ्याम्
-vadbhyām
-वद्भिः
-vadbhiḥ
Dative -वते
-vate
-वद्भ्याम्
-vadbhyām
-वद्भ्यः
-vadbhyaḥ
Ablative -वतः
-vataḥ
-वद्भ्याम्
-vadbhyām
-वद्भ्यः
-vadbhyaḥ
Genitive -वतः
-vataḥ
-वतोः
-vatoḥ
-वताम्
-vatām
Locative -वति
-vati
-वतोः
-vatoḥ
-वत्सु
-vatsu
Notes
  • ¹Vedic
  • ²Rigvedic
Feminine ī-stem declension of -वती (-vatī)
Singular Dual Plural
Nominative -वती
-vatī
-वत्यौ / -वती¹
-vatyau / -vatī¹
-वत्यः / -वतीः¹
-vatyaḥ / -vatīḥ¹
Vocative -वति
-vati
-वत्यौ / -वती¹
-vatyau / -vatī¹
-वत्यः / -वतीः¹
-vatyaḥ / -vatīḥ¹
Accusative -वतीम्
-vatīm
-वत्यौ / -वती¹
-vatyau / -vatī¹
-वतीः
-vatīḥ
Instrumental -वत्या
-vatyā
-वतीभ्याम्
-vatībhyām
-वतीभिः
-vatībhiḥ
Dative -वत्यै
-vatyai
-वतीभ्याम्
-vatībhyām
-वतीभ्यः
-vatībhyaḥ
Ablative -वत्याः / -वत्यै²
-vatyāḥ / -vatyai²
-वतीभ्याम्
-vatībhyām
-वतीभ्यः
-vatībhyaḥ
Genitive -वत्याः / -वत्यै²
-vatyāḥ / -vatyai²
-वत्योः
-vatyoḥ
-वतीनाम्
-vatīnām
Locative -वत्याम्
-vatyām
-वत्योः
-vatyoḥ
-वतीषु
-vatīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter vat-stem declension of -वत् (-vat)
Singular Dual Plural
Nominative -वत्
-vat
-वती
-vatī
-वन्ति
-vanti
Vocative -वत्
-vat
-वती
-vatī
-वन्ति
-vanti
Accusative -वत्
-vat
-वती
-vatī
-वन्ति
-vanti
Instrumental -वता
-vatā
-वद्भ्याम्
-vadbhyām
-वद्भिः
-vadbhiḥ
Dative -वते
-vate
-वद्भ्याम्
-vadbhyām
-वद्भ्यः
-vadbhyaḥ
Ablative -वतः
-vataḥ
-वद्भ्याम्
-vadbhyām
-वद्भ्यः
-vadbhyaḥ
Genitive -वतः
-vataḥ
-वतोः
-vatoḥ
-वताम्
-vatām
Locative -वति
-vati
-वतोः
-vatoḥ
-वत्सु
-vatsu

Derived terms edit

References edit