अभिरुचि

Hindi

edit

Etymology

edit

Borrowed from Sanskrit अभिरुचि (abhiruci).

Pronunciation

edit
  • (Delhi) IPA(key): /ə.bʱɪ.ɾʊ.t͡ʃiː/, [ɐ.bʱɪ.ɾʊ.t͡ʃiː]

Noun

edit

अभिरुचि (abhirucif

  1. interest, inclination
    Synonym: दिलचस्पी (dilcaspī)

Declension

edit

References

edit

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

अभि- (abhi-) +‎ रुचि (ruci).

Pronunciation

edit

Noun

edit

अभिरुचि (abhiruci) stemf

  1. delighting in, being pleased with

Declension

edit
Feminine i-stem declension of अभिरुचि (abhiruci)
Singular Dual Plural
Nominative अभिरुचिः
abhiruciḥ
अभिरुची
abhirucī
अभिरुचयः
abhirucayaḥ
Vocative अभिरुचे
abhiruce
अभिरुची
abhirucī
अभिरुचयः
abhirucayaḥ
Accusative अभिरुचिम्
abhirucim
अभिरुची
abhirucī
अभिरुचीः
abhirucīḥ
Instrumental अभिरुच्या / अभिरुची¹
abhirucyā / abhirucī¹
अभिरुचिभ्याम्
abhirucibhyām
अभिरुचिभिः
abhirucibhiḥ
Dative अभिरुचये / अभिरुच्यै² / अभिरुची¹
abhirucaye / abhirucyai² / abhirucī¹
अभिरुचिभ्याम्
abhirucibhyām
अभिरुचिभ्यः
abhirucibhyaḥ
Ablative अभिरुचेः / अभिरुच्याः² / अभिरुच्यै³
abhiruceḥ / abhirucyāḥ² / abhirucyai³
अभिरुचिभ्याम्
abhirucibhyām
अभिरुचिभ्यः
abhirucibhyaḥ
Genitive अभिरुचेः / अभिरुच्याः² / अभिरुच्यै³
abhiruceḥ / abhirucyāḥ² / abhirucyai³
अभिरुच्योः
abhirucyoḥ
अभिरुचीनाम्
abhirucīnām
Locative अभिरुचौ / अभिरुच्याम्² / अभिरुचा¹
abhirucau / abhirucyām² / abhirucā¹
अभिरुच्योः
abhirucyoḥ
अभिरुचिषु
abhiruciṣu
Notes
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

References

edit