Hindi

edit

Etymology

edit

Learned borrowing from Sanskrit अयोग्य (ayogya)

Pronunciation

edit
  • (Delhi) IPA(key): /ə.joːɡ.jᵊ/, [ɐ.joːɡ.jᵊ]

Adjective

edit

अयोग्य (ayogya) (indeclinable, Urdu spelling ایوگیہ)

  1. incompetent, inept
  2. unqualified, unfit

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

Compound of अ- (a-, un-, not) +‎ योग्य (yógya, qualified)

Pronunciation

edit

Adjective

edit

अयोग्य (ayógya) stem

  1. incompetent, unqualified, inept, unfit

Declension

edit
Masculine a-stem declension of अयोग्य
singular dual plural
nominative अयोग्यः (ayógyaḥ) अयोग्यौ (ayógyau)
अयोग्या¹ (ayógyā¹)
अयोग्याः (ayógyāḥ)
अयोग्यासः¹ (ayógyāsaḥ¹)
accusative अयोग्यम् (ayógyam) अयोग्यौ (ayógyau)
अयोग्या¹ (ayógyā¹)
अयोग्यान् (ayógyān)
instrumental अयोग्येन (ayógyena) अयोग्याभ्याम् (ayógyābhyām) अयोग्यैः (ayógyaiḥ)
अयोग्येभिः¹ (ayógyebhiḥ¹)
dative अयोग्याय (ayógyāya) अयोग्याभ्याम् (ayógyābhyām) अयोग्येभ्यः (ayógyebhyaḥ)
ablative अयोग्यात् (ayógyāt) अयोग्याभ्याम् (ayógyābhyām) अयोग्येभ्यः (ayógyebhyaḥ)
genitive अयोग्यस्य (ayógyasya) अयोग्ययोः (ayógyayoḥ) अयोग्यानाम् (ayógyānām)
locative अयोग्ये (ayógye) अयोग्ययोः (ayógyayoḥ) अयोग्येषु (ayógyeṣu)
vocative अयोग्य (áyogya) अयोग्यौ (áyogyau)
अयोग्या¹ (áyogyā¹)
अयोग्याः (áyogyāḥ)
अयोग्यासः¹ (áyogyāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of अयोग्या
singular dual plural
nominative अयोग्या (ayógyā) अयोग्ये (ayógye) अयोग्याः (ayógyāḥ)
accusative अयोग्याम् (ayógyām) अयोग्ये (ayógye) अयोग्याः (ayógyāḥ)
instrumental अयोग्यया (ayógyayā)
अयोग्या¹ (ayógyā¹)
अयोग्याभ्याम् (ayógyābhyām) अयोग्याभिः (ayógyābhiḥ)
dative अयोग्यायै (ayógyāyai) अयोग्याभ्याम् (ayógyābhyām) अयोग्याभ्यः (ayógyābhyaḥ)
ablative अयोग्यायाः (ayógyāyāḥ)
अयोग्यायै² (ayógyāyai²)
अयोग्याभ्याम् (ayógyābhyām) अयोग्याभ्यः (ayógyābhyaḥ)
genitive अयोग्यायाः (ayógyāyāḥ)
अयोग्यायै² (ayógyāyai²)
अयोग्ययोः (ayógyayoḥ) अयोग्यानाम् (ayógyānām)
locative अयोग्यायाम् (ayógyāyām) अयोग्ययोः (ayógyayoḥ) अयोग्यासु (ayógyāsu)
vocative अयोग्ये (áyogye) अयोग्ये (áyogye) अयोग्याः (áyogyāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of अयोग
singular dual plural
nominative अयोगम् (ayógam) अयोगे (ayóge) अयोगानि (ayógāni)
अयोगा¹ (ayógā¹)
accusative अयोगम् (ayógam) अयोगे (ayóge) अयोगानि (ayógāni)
अयोगा¹ (ayógā¹)
instrumental अयोगेन (ayógena) अयोगाभ्याम् (ayógābhyām) अयोगैः (ayógaiḥ)
अयोगेभिः¹ (ayógebhiḥ¹)
dative अयोगाय (ayógāya) अयोगाभ्याम् (ayógābhyām) अयोगेभ्यः (ayógebhyaḥ)
ablative अयोगात् (ayógāt) अयोगाभ्याम् (ayógābhyām) अयोगेभ्यः (ayógebhyaḥ)
genitive अयोगस्य (ayógasya) अयोगयोः (ayógayoḥ) अयोगानाम् (ayógānām)
locative अयोगे (ayóge) अयोगयोः (ayógayoḥ) अयोगेषु (ayógeṣu)
vocative अयोग (áyoga) अयोगे (áyoge) अयोगानि (áyogāni)
अयोगा¹ (áyogā¹)
  • ¹Vedic