अर्वत्

Sanskrit edit

Alternative scripts edit

Etymology edit

From Proto-Indo-Iranian *Hárwāns (fast, quick; a racehorse, courser, a fast horse), from Proto-Indo-European *h₃ér-went-s, from *h₃er- (to move (swiftly), to spring). Cognate with Avestan 𐬀𐬎𐬭𐬎𐬎𐬀𐬧𐬙 (auruuaṇt, quick, fast; a courser, fast horse), Middle Persian [script needed] ('lwnd /⁠arwand⁠/, quick).

Pronunciation edit

Noun edit

अर्वत् (árvat) stemm

  1. courser (a swift horse); a racehorse
    • c. 1700 BCE – 1200 BCE, Ṛgveda 1.43.6:
      शं नः॑ कर॒त्य् अर्व॑ते सु॒गं मे॒षाय॑ मे॒ष्ये॑ ।
      नृभ्यो॒ नारि॑भ्यो॒ गवे॑ ॥
      śáṃ naḥ karatyárvate sugáṃ meṣā́ya meṣyé.
      nṛ́bhyo nā́ribhyo gáve.
      May he (Rudra) grant health to our steed, wellbeing to our ram and ewe,
      To men, to women, and to the cows.
    • c. 1700 BCE – 1200 BCE, Ṛgveda 1.91.20:
      सोमो धेनुं सोमो अर्वन्तम् आशुं सोमो वीरं कर्मण्यं ददाति ।
      सादन्यं विदथ्यं सभेयं पितृश्रवणं यो ददाशदस्मै ॥
      somo dhenuṃ somo arvantam āśuṃ somo vīraṃ karmaṇyaṃ dadāti.
      sādanyaṃ vidathyaṃ sabheyaṃ pitṛśravaṇaṃ yo dadāśadasmai.
      To him who worships Soma gives the milch-cow, a fast horse and a son of active knowledge,
      [Who is] skilled in home duties, meet for holy synod, for council meet, a glory to his father.

Declension edit

Masculine vat-stem declension of अर्वत् (árvat)
Singular Dual Plural
Nominative अर्वान्
árvān
अर्वन्तौ / अर्वन्ता¹
árvantau / árvantā¹
अर्वन्तः
árvantaḥ
Vocative अर्वन् / अर्वः²
árvan / árvaḥ²
अर्वन्तौ / अर्वन्ता¹
árvantau / árvantā¹
अर्वन्तः
árvantaḥ
Accusative अर्वन्तम्
árvantam
अर्वन्तौ / अर्वन्ता¹
árvantau / árvantā¹
अर्वतः
árvataḥ
Instrumental अर्वता
árvatā
अर्वद्भ्याम्
árvadbhyām
अर्वद्भिः
árvadbhiḥ
Dative अर्वते
árvate
अर्वद्भ्याम्
árvadbhyām
अर्वद्भ्यः
árvadbhyaḥ
Ablative अर्वतः
árvataḥ
अर्वद्भ्याम्
árvadbhyām
अर्वद्भ्यः
árvadbhyaḥ
Genitive अर्वतः
árvataḥ
अर्वतोः
árvatoḥ
अर्वताम्
árvatām
Locative अर्वति
árvati
अर्वतोः
árvatoḥ
अर्वत्सु
árvatsu
Notes
  • ¹Vedic
  • ²Rigvedic

Adjective edit

अर्वत् (árvat) stem

  1. fast, quick, fleet
    • c. 1200 BCE – 1000 BCE, Atharvaveda 4.9.2:
      परिपाणं पुरुषाणां परिपाणं गवामसि ।अश्वानाम् अर्वतां परिपाणाय तस्थिषे ॥
      paripāṇaṃ puruṣāṇāṃ paripāṇaṃ gavāmasi.aśvānām arvatāṃ paripāṇāya tasthiṣe.
      Thou art the safeguard of the men, thou art the safeguard of the kine,
      Thou standest ready to protect the horses that are fleet of foot.

Declension edit

Masculine vat-stem declension of अर्वत् (árvat)
Singular Dual Plural
Nominative अर्वान्
árvān
अर्वन्तौ / अर्वन्ता¹
árvantau / árvantā¹
अर्वन्तः
árvantaḥ
Vocative अर्वन् / अर्वः²
árvan / árvaḥ²
अर्वन्तौ / अर्वन्ता¹
árvantau / árvantā¹
अर्वन्तः
árvantaḥ
Accusative अर्वन्तम्
árvantam
अर्वन्तौ / अर्वन्ता¹
árvantau / árvantā¹
अर्वतः
árvataḥ
Instrumental अर्वता
árvatā
अर्वद्भ्याम्
árvadbhyām
अर्वद्भिः
árvadbhiḥ
Dative अर्वते
árvate
अर्वद्भ्याम्
árvadbhyām
अर्वद्भ्यः
árvadbhyaḥ
Ablative अर्वतः
árvataḥ
अर्वद्भ्याम्
árvadbhyām
अर्वद्भ्यः
árvadbhyaḥ
Genitive अर्वतः
árvataḥ
अर्वतोः
árvatoḥ
अर्वताम्
árvatām
Locative अर्वति
árvati
अर्वतोः
árvatoḥ
अर्वत्सु
árvatsu
Notes
  • ¹Vedic
  • ²Rigvedic
Feminine ī-stem declension of अर्वती (árvatī)
Singular Dual Plural
Nominative अर्वती
árvatī
अर्वत्यौ / अर्वती¹
árvatyau / árvatī¹
अर्वत्यः / अर्वतीः¹
árvatyaḥ / árvatīḥ¹
Vocative अर्वति
árvati
अर्वत्यौ / अर्वती¹
árvatyau / árvatī¹
अर्वत्यः / अर्वतीः¹
árvatyaḥ / árvatīḥ¹
Accusative अर्वतीम्
árvatīm
अर्वत्यौ / अर्वती¹
árvatyau / árvatī¹
अर्वतीः
árvatīḥ
Instrumental अर्वत्या
árvatyā
अर्वतीभ्याम्
árvatībhyām
अर्वतीभिः
árvatībhiḥ
Dative अर्वत्यै
árvatyai
अर्वतीभ्याम्
árvatībhyām
अर्वतीभ्यः
árvatībhyaḥ
Ablative अर्वत्याः / अर्वत्यै²
árvatyāḥ / árvatyai²
अर्वतीभ्याम्
árvatībhyām
अर्वतीभ्यः
árvatībhyaḥ
Genitive अर्वत्याः / अर्वत्यै²
árvatyāḥ / árvatyai²
अर्वत्योः
árvatyoḥ
अर्वतीनाम्
árvatīnām
Locative अर्वत्याम्
árvatyām
अर्वत्योः
árvatyoḥ
अर्वतीषु
árvatīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter vat-stem declension of अर्वत् (árvat)
Singular Dual Plural
Nominative अर्वत्
árvat
अर्वती
árvatī
अर्वन्ति
árvanti
Vocative अर्वत्
árvat
अर्वती
árvatī
अर्वन्ति
árvanti
Accusative अर्वत्
árvat
अर्वती
árvatī
अर्वन्ति
árvanti
Instrumental अर्वता
árvatā
अर्वद्भ्याम्
árvadbhyām
अर्वद्भिः
árvadbhiḥ
Dative अर्वते
árvate
अर्वद्भ्याम्
árvadbhyām
अर्वद्भ्यः
árvadbhyaḥ
Ablative अर्वतः
árvataḥ
अर्वद्भ्याम्
árvadbhyām
अर्वद्भ्यः
árvadbhyaḥ
Genitive अर्वतः
árvataḥ
अर्वतोः
árvatoḥ
अर्वताम्
árvatām
Locative अर्वति
árvati
अर्वतोः
árvatoḥ
अर्वत्सु
árvatsu

References edit

Monier Williams (1899) “अर्वत्”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 0093.