Sanskrit edit

Alternative forms edit

Etymology edit

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Adjective edit

अवीचि (avīci) stem

  1. waveless

Declension edit

Masculine i-stem declension of अवीचि (avīci)
Singular Dual Plural
Nominative अवीचिः
avīciḥ
अवीची
avīcī
अवीचयः
avīcayaḥ
Vocative अवीचे
avīce
अवीची
avīcī
अवीचयः
avīcayaḥ
Accusative अवीचिम्
avīcim
अवीची
avīcī
अवीचीन्
avīcīn
Instrumental अवीचिना / अवीच्या¹
avīcinā / avīcyā¹
अवीचिभ्याम्
avīcibhyām
अवीचिभिः
avīcibhiḥ
Dative अवीचये
avīcaye
अवीचिभ्याम्
avīcibhyām
अवीचिभ्यः
avīcibhyaḥ
Ablative अवीचेः / अवीच्यः¹
avīceḥ / avīcyaḥ¹
अवीचिभ्याम्
avīcibhyām
अवीचिभ्यः
avīcibhyaḥ
Genitive अवीचेः / अवीच्यः¹
avīceḥ / avīcyaḥ¹
अवीच्योः
avīcyoḥ
अवीचीनाम्
avīcīnām
Locative अवीचौ / अवीचा¹
avīcau / avīcā¹
अवीच्योः
avīcyoḥ
अवीचिषु
avīciṣu
Notes
  • ¹Vedic
Feminine i-stem declension of अवीचि (avīci)
Singular Dual Plural
Nominative अवीचिः
avīciḥ
अवीची
avīcī
अवीचयः
avīcayaḥ
Vocative अवीचे
avīce
अवीची
avīcī
अवीचयः
avīcayaḥ
Accusative अवीचिम्
avīcim
अवीची
avīcī
अवीचीः
avīcīḥ
Instrumental अवीच्या / अवीची¹
avīcyā / avīcī¹
अवीचिभ्याम्
avīcibhyām
अवीचिभिः
avīcibhiḥ
Dative अवीचये / अवीच्यै² / अवीची¹
avīcaye / avīcyai² / avīcī¹
अवीचिभ्याम्
avīcibhyām
अवीचिभ्यः
avīcibhyaḥ
Ablative अवीचेः / अवीच्याः² / अवीच्यै³
avīceḥ / avīcyāḥ² / avīcyai³
अवीचिभ्याम्
avīcibhyām
अवीचिभ्यः
avīcibhyaḥ
Genitive अवीचेः / अवीच्याः² / अवीच्यै³
avīceḥ / avīcyāḥ² / avīcyai³
अवीच्योः
avīcyoḥ
अवीचीनाम्
avīcīnām
Locative अवीचौ / अवीच्याम्² / अवीचा¹
avīcau / avīcyām² / avīcā¹
अवीच्योः
avīcyoḥ
अवीचिषु
avīciṣu
Notes
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas
Neuter i-stem declension of अवीचि (avīci)
Singular Dual Plural
Nominative अवीचि
avīci
अवीचिनी
avīcinī
अवीचीनि / अवीचि¹ / अवीची¹
avīcīni / avīci¹ / avīcī¹
Vocative अवीचि / अवीचे
avīci / avīce
अवीचिनी
avīcinī
अवीचीनि / अवीचि¹ / अवीची¹
avīcīni / avīci¹ / avīcī¹
Accusative अवीचि
avīci
अवीचिनी
avīcinī
अवीचीनि / अवीचि¹ / अवीची¹
avīcīni / avīci¹ / avīcī¹
Instrumental अवीचिना / अवीच्या¹
avīcinā / avīcyā¹
अवीचिभ्याम्
avīcibhyām
अवीचिभिः
avīcibhiḥ
Dative अवीचिने / अवीचये¹
avīcine / avīcaye¹
अवीचिभ्याम्
avīcibhyām
अवीचिभ्यः
avīcibhyaḥ
Ablative अवीचिनः / अवीचेः¹
avīcinaḥ / avīceḥ¹
अवीचिभ्याम्
avīcibhyām
अवीचिभ्यः
avīcibhyaḥ
Genitive अवीचिनः / अवीचेः¹
avīcinaḥ / avīceḥ¹
अवीचिनोः
avīcinoḥ
अवीचीनाम्
avīcīnām
Locative अवीचिनि / अवीचौ¹ / अवीचा¹
avīcini / avīcau¹ / avīcā¹
अवीचिनोः
avīcinoḥ
अवीचिषु
avīciṣu
Notes
  • ¹Vedic

Descendants edit

  • Chinese: 阿鼻 (ābí)
    • Japanese: 阿鼻 (abi)
  • Thai: อเวจี (à-wee-jii)