अस्माक

Sanskrit edit

Alternative scripts edit

Etymology edit

अस्मद् (asmad) +‎ -क (-ka)[1]

Pronunciation edit

Adjective edit

अस्माक (asmā́ka) stem (Vedic)

  1. our, ours

Declension edit

Masculine a-stem declension of अस्माक (asmā́ka)
Singular Dual Plural
Nominative अस्माकः
asmā́kaḥ
अस्माकौ / अस्माका¹
asmā́kau / asmā́kā¹
अस्माकाः / अस्माकासः¹
asmā́kāḥ / asmā́kāsaḥ¹
Vocative अस्माक
ásmāka
अस्माकौ / अस्माका¹
ásmākau / ásmākā¹
अस्माकाः / अस्माकासः¹
ásmākāḥ / ásmākāsaḥ¹
Accusative अस्माकम्
asmā́kam
अस्माकौ / अस्माका¹
asmā́kau / asmā́kā¹
अस्माकान्
asmā́kān
Instrumental अस्माकेन
asmā́kena
अस्माकाभ्याम्
asmā́kābhyām
अस्माकैः / अस्माकेभिः¹
asmā́kaiḥ / asmā́kebhiḥ¹
Dative अस्माकाय
asmā́kāya
अस्माकाभ्याम्
asmā́kābhyām
अस्माकेभ्यः
asmā́kebhyaḥ
Ablative अस्माकात्
asmā́kāt
अस्माकाभ्याम्
asmā́kābhyām
अस्माकेभ्यः
asmā́kebhyaḥ
Genitive अस्माकस्य
asmā́kasya
अस्माकयोः
asmā́kayoḥ
अस्माकानाम्
asmā́kānām
Locative अस्माके
asmā́ke
अस्माकयोः
asmā́kayoḥ
अस्माकेषु
asmā́keṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of अस्माका (asmā́kā)
Singular Dual Plural
Nominative अस्माका
asmā́kā
अस्माके
asmā́ke
अस्माकाः
asmā́kāḥ
Vocative अस्माके
ásmāke
अस्माके
ásmāke
अस्माकाः
ásmākāḥ
Accusative अस्माकाम्
asmā́kām
अस्माके
asmā́ke
अस्माकाः
asmā́kāḥ
Instrumental अस्माकया / अस्माका¹
asmā́kayā / asmā́kā¹
अस्माकाभ्याम्
asmā́kābhyām
अस्माकाभिः
asmā́kābhiḥ
Dative अस्माकायै
asmā́kāyai
अस्माकाभ्याम्
asmā́kābhyām
अस्माकाभ्यः
asmā́kābhyaḥ
Ablative अस्माकायाः / अस्माकायै²
asmā́kāyāḥ / asmā́kāyai²
अस्माकाभ्याम्
asmā́kābhyām
अस्माकाभ्यः
asmā́kābhyaḥ
Genitive अस्माकायाः / अस्माकायै²
asmā́kāyāḥ / asmā́kāyai²
अस्माकयोः
asmā́kayoḥ
अस्माकानाम्
asmā́kānām
Locative अस्माकायाम्
asmā́kāyām
अस्माकयोः
asmā́kayoḥ
अस्माकासु
asmā́kāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of अस्माक (asmā́ka)
Singular Dual Plural
Nominative अस्माकम्
asmā́kam
अस्माके
asmā́ke
अस्माकानि / अस्माका¹
asmā́kāni / asmā́kā¹
Vocative अस्माक
ásmāka
अस्माके
ásmāke
अस्माकानि / अस्माका¹
ásmākāni / ásmākā¹
Accusative अस्माकम्
asmā́kam
अस्माके
asmā́ke
अस्माकानि / अस्माका¹
asmā́kāni / asmā́kā¹
Instrumental अस्माकेन
asmā́kena
अस्माकाभ्याम्
asmā́kābhyām
अस्माकैः / अस्माकेभिः¹
asmā́kaiḥ / asmā́kebhiḥ¹
Dative अस्माकाय
asmā́kāya
अस्माकाभ्याम्
asmā́kābhyām
अस्माकेभ्यः
asmā́kebhyaḥ
Ablative अस्माकात्
asmā́kāt
अस्माकाभ्याम्
asmā́kābhyām
अस्माकेभ्यः
asmā́kebhyaḥ
Genitive अस्माकस्य
asmā́kasya
अस्माकयोः
asmā́kayoḥ
अस्माकानाम्
asmā́kānām
Locative अस्माके
asmā́ke
अस्माकयोः
asmā́kayoḥ
अस्माकेषु
asmā́keṣu
Notes
  • ¹Vedic

Derived terms edit

See also edit

References edit

  1. ^ Whitney (1889), Sanskrit Grammar, chapter 17, §1222 c