आगामिन्

Pali edit

Alternative forms edit

Adjective edit

आगामिन्

  1. Devanagari script form of āgāmin (returning)

Declension edit

Sanskrit edit

Alternative scripts edit

Etymology edit

From आ- (ā-) +‎ गामिन् (gāmin, going anywhere), from गम् (gam, to go).

Pronunciation edit

Adjective edit

आगामिन् (āgāmin) stem

  1. coming, approaching
  2. upcoming, impending (about to happen in future)
  3. accidental, changeable
    Antonym: स्थिर (sthira)

Declension edit

Masculine in-stem declension of आगामिन् (āgāmin)
Singular Dual Plural
Nominative आगामी
āgāmī
आगामिनौ / आगामिना¹
āgāminau / āgāminā¹
आगामिनः
āgāminaḥ
Vocative आगामिन्
āgāmin
आगामिनौ / आगामिना¹
āgāminau / āgāminā¹
आगामिनः
āgāminaḥ
Accusative आगामिनम्
āgāminam
आगामिनौ / आगामिना¹
āgāminau / āgāminā¹
आगामिनः
āgāminaḥ
Instrumental आगामिना
āgāminā
आगामिभ्याम्
āgāmibhyām
आगामिभिः
āgāmibhiḥ
Dative आगामिने
āgāmine
आगामिभ्याम्
āgāmibhyām
आगामिभ्यः
āgāmibhyaḥ
Ablative आगामिनः
āgāminaḥ
आगामिभ्याम्
āgāmibhyām
आगामिभ्यः
āgāmibhyaḥ
Genitive आगामिनः
āgāminaḥ
आगामिनोः
āgāminoḥ
आगामिनाम्
āgāminām
Locative आगामिनि
āgāmini
आगामिनोः
āgāminoḥ
आगामिषु
āgāmiṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of आगामिनी (āgāminī)
Singular Dual Plural
Nominative आगामिनी
āgāminī
आगामिन्यौ / आगामिनी¹
āgāminyau / āgāminī¹
आगामिन्यः / आगामिनीः¹
āgāminyaḥ / āgāminīḥ¹
Vocative आगामिनि
āgāmini
आगामिन्यौ / आगामिनी¹
āgāminyau / āgāminī¹
आगामिन्यः / आगामिनीः¹
āgāminyaḥ / āgāminīḥ¹
Accusative आगामिनीम्
āgāminīm
आगामिन्यौ / आगामिनी¹
āgāminyau / āgāminī¹
आगामिनीः
āgāminīḥ
Instrumental आगामिन्या
āgāminyā
आगामिनीभ्याम्
āgāminībhyām
आगामिनीभिः
āgāminībhiḥ
Dative आगामिन्यै
āgāminyai
आगामिनीभ्याम्
āgāminībhyām
आगामिनीभ्यः
āgāminībhyaḥ
Ablative आगामिन्याः / आगामिन्यै²
āgāminyāḥ / āgāminyai²
आगामिनीभ्याम्
āgāminībhyām
आगामिनीभ्यः
āgāminībhyaḥ
Genitive आगामिन्याः / आगामिन्यै²
āgāminyāḥ / āgāminyai²
आगामिन्योः
āgāminyoḥ
आगामिनीनाम्
āgāminīnām
Locative आगामिन्याम्
āgāminyām
आगामिन्योः
āgāminyoḥ
आगामिनीषु
āgāminīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter in-stem declension of आगामिन् (āgāmin)
Singular Dual Plural
Nominative आगामि
āgāmi
आगामिनी
āgāminī
आगामीनि
āgāmīni
Vocative आगामि / आगामिन्
āgāmi / āgāmin
आगामिनी
āgāminī
आगामीनि
āgāmīni
Accusative आगामि
āgāmi
आगामिनी
āgāminī
आगामीनि
āgāmīni
Instrumental आगामिना
āgāminā
आगामिभ्याम्
āgāmibhyām
आगामिभिः
āgāmibhiḥ
Dative आगामिने
āgāmine
आगामिभ्याम्
āgāmibhyām
आगामिभ्यः
āgāmibhyaḥ
Ablative आगामिनः
āgāminaḥ
आगामिभ्याम्
āgāmibhyām
आगामिभ्यः
āgāmibhyaḥ
Genitive आगामिनः
āgāminaḥ
आगामिनोः
āgāminoḥ
आगामिनाम्
āgāminām
Locative आगामिनि
āgāmini
आगामिनोः
āgāminoḥ
आगामिषु
āgāmiṣu

Descendants edit

Further reading edit