Hindi edit

Etymology edit

Learned borrowing from Sanskrit आहरण (āharaṇa)

Pronunciation edit

  • (Delhi Hindi) IPA(key): /ɑːɦ.ɾəɳ/, [äːʱ.ɾɐ̃ɳ]

Noun edit

आहरण (āhraṇm

  1. (rare, formal) taking away, seizing

Declension edit

References edit

Sanskrit edit

Alternative scripts edit

Etymology edit

From आ- (ā-) +‎ हृ (hṛ) +‎ -अन (-ana).

Pronunciation edit

Adjective edit

आहरण (āharaṇa) stem

  1. taking away, robbing

Declension edit

Masculine a-stem declension of आहरण (āharaṇa)
Singular Dual Plural
Nominative आहरणः
āharaṇaḥ
आहरणौ / आहरणा¹
āharaṇau / āharaṇā¹
आहरणाः / आहरणासः¹
āharaṇāḥ / āharaṇāsaḥ¹
Vocative आहरण
āharaṇa
आहरणौ / आहरणा¹
āharaṇau / āharaṇā¹
आहरणाः / आहरणासः¹
āharaṇāḥ / āharaṇāsaḥ¹
Accusative आहरणम्
āharaṇam
आहरणौ / आहरणा¹
āharaṇau / āharaṇā¹
आहरणान्
āharaṇān
Instrumental आहरणेन
āharaṇena
आहरणाभ्याम्
āharaṇābhyām
आहरणैः / आहरणेभिः¹
āharaṇaiḥ / āharaṇebhiḥ¹
Dative आहरणाय
āharaṇāya
आहरणाभ्याम्
āharaṇābhyām
आहरणेभ्यः
āharaṇebhyaḥ
Ablative आहरणात्
āharaṇāt
आहरणाभ्याम्
āharaṇābhyām
आहरणेभ्यः
āharaṇebhyaḥ
Genitive आहरणस्य
āharaṇasya
आहरणयोः
āharaṇayoḥ
आहरणानाम्
āharaṇānām
Locative आहरणे
āharaṇe
आहरणयोः
āharaṇayoḥ
आहरणेषु
āharaṇeṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of आहरणी (āharaṇī)
Singular Dual Plural
Nominative आहरणी
āharaṇī
आहरण्यौ / आहरणी¹
āharaṇyau / āharaṇī¹
आहरण्यः / आहरणीः¹
āharaṇyaḥ / āharaṇīḥ¹
Vocative आहरणि
āharaṇi
आहरण्यौ / आहरणी¹
āharaṇyau / āharaṇī¹
आहरण्यः / आहरणीः¹
āharaṇyaḥ / āharaṇīḥ¹
Accusative आहरणीम्
āharaṇīm
आहरण्यौ / आहरणी¹
āharaṇyau / āharaṇī¹
आहरणीः
āharaṇīḥ
Instrumental आहरण्या
āharaṇyā
आहरणीभ्याम्
āharaṇībhyām
आहरणीभिः
āharaṇībhiḥ
Dative आहरण्यै
āharaṇyai
आहरणीभ्याम्
āharaṇībhyām
आहरणीभ्यः
āharaṇībhyaḥ
Ablative आहरण्याः / आहरण्यै²
āharaṇyāḥ / āharaṇyai²
आहरणीभ्याम्
āharaṇībhyām
आहरणीभ्यः
āharaṇībhyaḥ
Genitive आहरण्याः / आहरण्यै²
āharaṇyāḥ / āharaṇyai²
आहरण्योः
āharaṇyoḥ
आहरणीनाम्
āharaṇīnām
Locative आहरण्याम्
āharaṇyām
आहरण्योः
āharaṇyoḥ
आहरणीषु
āharaṇīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of आहरण (āharaṇa)
Singular Dual Plural
Nominative आहरणम्
āharaṇam
आहरणे
āharaṇe
आहरणानि / आहरणा¹
āharaṇāni / āharaṇā¹
Vocative आहरण
āharaṇa
आहरणे
āharaṇe
आहरणानि / आहरणा¹
āharaṇāni / āharaṇā¹
Accusative आहरणम्
āharaṇam
आहरणे
āharaṇe
आहरणानि / आहरणा¹
āharaṇāni / āharaṇā¹
Instrumental आहरणेन
āharaṇena
आहरणाभ्याम्
āharaṇābhyām
आहरणैः / आहरणेभिः¹
āharaṇaiḥ / āharaṇebhiḥ¹
Dative आहरणाय
āharaṇāya
आहरणाभ्याम्
āharaṇābhyām
आहरणेभ्यः
āharaṇebhyaḥ
Ablative आहरणात्
āharaṇāt
आहरणाभ्याम्
āharaṇābhyām
आहरणेभ्यः
āharaṇebhyaḥ
Genitive आहरणस्य
āharaṇasya
आहरणयोः
āharaṇayoḥ
आहरणानाम्
āharaṇānām
Locative आहरणे
āharaṇe
आहरणयोः
āharaṇayoḥ
आहरणेषु
āharaṇeṣu
Notes
  • ¹Vedic

Noun edit

आहरण (āharaṇa) stemn

  1. taking, seizing
  2. bringing, fetching
  3. extracting, removing
  4. accomplishing, offering (a sacrifice)
  5. causing, inducing
  6. battle, combat
  7. a dowry or present given to a bride (at the time of her marriage)

Declension edit

Neuter a-stem declension of आहरण (āharaṇa)
Singular Dual Plural
Nominative आहरणम्
āharaṇam
आहरणे
āharaṇe
आहरणानि / आहरणा¹
āharaṇāni / āharaṇā¹
Vocative आहरण
āharaṇa
आहरणे
āharaṇe
आहरणानि / आहरणा¹
āharaṇāni / āharaṇā¹
Accusative आहरणम्
āharaṇam
आहरणे
āharaṇe
आहरणानि / आहरणा¹
āharaṇāni / āharaṇā¹
Instrumental आहरणेन
āharaṇena
आहरणाभ्याम्
āharaṇābhyām
आहरणैः / आहरणेभिः¹
āharaṇaiḥ / āharaṇebhiḥ¹
Dative आहरणाय
āharaṇāya
आहरणाभ्याम्
āharaṇābhyām
आहरणेभ्यः
āharaṇebhyaḥ
Ablative आहरणात्
āharaṇāt
आहरणाभ्याम्
āharaṇābhyām
आहरणेभ्यः
āharaṇebhyaḥ
Genitive आहरणस्य
āharaṇasya
आहरणयोः
āharaṇayoḥ
आहरणानाम्
āharaṇānām
Locative आहरणे
āharaṇe
आहरणयोः
āharaṇayoḥ
आहरणेषु
āharaṇeṣu
Notes
  • ¹Vedic

Derived terms edit

Descendants edit

  • Hindi: आहरण (āhraṇ)

References edit