Hindi

edit

Etymology

edit

Learned borrowing from Sanskrit आहरण (āharaṇa)

Pronunciation

edit

Noun

edit

आहरण (āhraṇm

  1. (rare, formal) taking away, seizing

Declension

edit

References

edit

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

From आ- (ā-) +‎ हृ (hṛ) +‎ -अन (-ana).

Pronunciation

edit

Adjective

edit

आहरण (āharaṇa) stem

  1. taking away, robbing

Declension

edit
Masculine a-stem declension of आहरण (āharaṇa)
Singular Dual Plural
Nominative आहरणः
āharaṇaḥ
आहरणौ / आहरणा¹
āharaṇau / āharaṇā¹
आहरणाः / आहरणासः¹
āharaṇāḥ / āharaṇāsaḥ¹
Vocative आहरण
āharaṇa
आहरणौ / आहरणा¹
āharaṇau / āharaṇā¹
आहरणाः / आहरणासः¹
āharaṇāḥ / āharaṇāsaḥ¹
Accusative आहरणम्
āharaṇam
आहरणौ / आहरणा¹
āharaṇau / āharaṇā¹
आहरणान्
āharaṇān
Instrumental आहरणेन
āharaṇena
आहरणाभ्याम्
āharaṇābhyām
आहरणैः / आहरणेभिः¹
āharaṇaiḥ / āharaṇebhiḥ¹
Dative आहरणाय
āharaṇāya
आहरणाभ्याम्
āharaṇābhyām
आहरणेभ्यः
āharaṇebhyaḥ
Ablative आहरणात्
āharaṇāt
आहरणाभ्याम्
āharaṇābhyām
आहरणेभ्यः
āharaṇebhyaḥ
Genitive आहरणस्य
āharaṇasya
आहरणयोः
āharaṇayoḥ
आहरणानाम्
āharaṇānām
Locative आहरणे
āharaṇe
आहरणयोः
āharaṇayoḥ
आहरणेषु
āharaṇeṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of आहरणी (āharaṇī)
Singular Dual Plural
Nominative आहरणी
āharaṇī
आहरण्यौ / आहरणी¹
āharaṇyau / āharaṇī¹
आहरण्यः / आहरणीः¹
āharaṇyaḥ / āharaṇīḥ¹
Vocative आहरणि
āharaṇi
आहरण्यौ / आहरणी¹
āharaṇyau / āharaṇī¹
आहरण्यः / आहरणीः¹
āharaṇyaḥ / āharaṇīḥ¹
Accusative आहरणीम्
āharaṇīm
आहरण्यौ / आहरणी¹
āharaṇyau / āharaṇī¹
आहरणीः
āharaṇīḥ
Instrumental आहरण्या
āharaṇyā
आहरणीभ्याम्
āharaṇībhyām
आहरणीभिः
āharaṇībhiḥ
Dative आहरण्यै
āharaṇyai
आहरणीभ्याम्
āharaṇībhyām
आहरणीभ्यः
āharaṇībhyaḥ
Ablative आहरण्याः / आहरण्यै²
āharaṇyāḥ / āharaṇyai²
आहरणीभ्याम्
āharaṇībhyām
आहरणीभ्यः
āharaṇībhyaḥ
Genitive आहरण्याः / आहरण्यै²
āharaṇyāḥ / āharaṇyai²
आहरण्योः
āharaṇyoḥ
आहरणीनाम्
āharaṇīnām
Locative आहरण्याम्
āharaṇyām
आहरण्योः
āharaṇyoḥ
आहरणीषु
āharaṇīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of आहरण (āharaṇa)
Singular Dual Plural
Nominative आहरणम्
āharaṇam
आहरणे
āharaṇe
आहरणानि / आहरणा¹
āharaṇāni / āharaṇā¹
Vocative आहरण
āharaṇa
आहरणे
āharaṇe
आहरणानि / आहरणा¹
āharaṇāni / āharaṇā¹
Accusative आहरणम्
āharaṇam
आहरणे
āharaṇe
आहरणानि / आहरणा¹
āharaṇāni / āharaṇā¹
Instrumental आहरणेन
āharaṇena
आहरणाभ्याम्
āharaṇābhyām
आहरणैः / आहरणेभिः¹
āharaṇaiḥ / āharaṇebhiḥ¹
Dative आहरणाय
āharaṇāya
आहरणाभ्याम्
āharaṇābhyām
आहरणेभ्यः
āharaṇebhyaḥ
Ablative आहरणात्
āharaṇāt
आहरणाभ्याम्
āharaṇābhyām
आहरणेभ्यः
āharaṇebhyaḥ
Genitive आहरणस्य
āharaṇasya
आहरणयोः
āharaṇayoḥ
आहरणानाम्
āharaṇānām
Locative आहरणे
āharaṇe
आहरणयोः
āharaṇayoḥ
आहरणेषु
āharaṇeṣu
Notes
  • ¹Vedic

Noun

edit

आहरण (āharaṇa) stemn

  1. taking, seizing
  2. bringing, fetching
  3. extracting, removing
  4. accomplishing, offering (a sacrifice)
  5. causing, inducing
  6. battle, combat
  7. a dowry or present given to a bride (at the time of her marriage)

Declension

edit
Neuter a-stem declension of आहरण (āharaṇa)
Singular Dual Plural
Nominative आहरणम्
āharaṇam
आहरणे
āharaṇe
आहरणानि / आहरणा¹
āharaṇāni / āharaṇā¹
Vocative आहरण
āharaṇa
आहरणे
āharaṇe
आहरणानि / आहरणा¹
āharaṇāni / āharaṇā¹
Accusative आहरणम्
āharaṇam
आहरणे
āharaṇe
आहरणानि / आहरणा¹
āharaṇāni / āharaṇā¹
Instrumental आहरणेन
āharaṇena
आहरणाभ्याम्
āharaṇābhyām
आहरणैः / आहरणेभिः¹
āharaṇaiḥ / āharaṇebhiḥ¹
Dative आहरणाय
āharaṇāya
आहरणाभ्याम्
āharaṇābhyām
आहरणेभ्यः
āharaṇebhyaḥ
Ablative आहरणात्
āharaṇāt
आहरणाभ्याम्
āharaṇābhyām
आहरणेभ्यः
āharaṇebhyaḥ
Genitive आहरणस्य
āharaṇasya
आहरणयोः
āharaṇayoḥ
आहरणानाम्
āharaṇānām
Locative आहरणे
āharaṇe
आहरणयोः
āharaṇayoḥ
आहरणेषु
āharaṇeṣu
Notes
  • ¹Vedic

Derived terms

edit

Descendants

edit
  • Hindi: आहरण (āhraṇ)

References

edit