Sanskrit

edit

Alternative forms

edit

Etymology

edit

From the root ईश् (īś).

Pronunciation

edit

Adjective

edit

ईशान (ī́śāna or īśāná) stem

  1. owning, possessing
  2. rich, wealthy
  3. ruling

Declension

edit
Masculine a-stem declension of ईशान (ī́śāna)
Singular Dual Plural
Nominative ईशानः
ī́śānaḥ
ईशानौ / ईशाना¹
ī́śānau / ī́śānā¹
ईशानाः / ईशानासः¹
ī́śānāḥ / ī́śānāsaḥ¹
Vocative ईशान
ī́śāna
ईशानौ / ईशाना¹
ī́śānau / ī́śānā¹
ईशानाः / ईशानासः¹
ī́śānāḥ / ī́śānāsaḥ¹
Accusative ईशानम्
ī́śānam
ईशानौ / ईशाना¹
ī́śānau / ī́śānā¹
ईशानान्
ī́śānān
Instrumental ईशानेन
ī́śānena
ईशानाभ्याम्
ī́śānābhyām
ईशानैः / ईशानेभिः¹
ī́śānaiḥ / ī́śānebhiḥ¹
Dative ईशानाय
ī́śānāya
ईशानाभ्याम्
ī́śānābhyām
ईशानेभ्यः
ī́śānebhyaḥ
Ablative ईशानात्
ī́śānāt
ईशानाभ्याम्
ī́śānābhyām
ईशानेभ्यः
ī́śānebhyaḥ
Genitive ईशानस्य
ī́śānasya
ईशानयोः
ī́śānayoḥ
ईशानानाम्
ī́śānānām
Locative ईशाने
ī́śāne
ईशानयोः
ī́śānayoḥ
ईशानेषु
ī́śāneṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of ईशानी (ī́śānī)
Singular Dual Plural
Nominative ईशानी
ī́śānī
ईशान्यौ / ईशानी¹
ī́śānyau / ī́śānī¹
ईशान्यः / ईशानीः¹
ī́śānyaḥ / ī́śānīḥ¹
Vocative ईशानि
ī́śāni
ईशान्यौ / ईशानी¹
ī́śānyau / ī́śānī¹
ईशान्यः / ईशानीः¹
ī́śānyaḥ / ī́śānīḥ¹
Accusative ईशानीम्
ī́śānīm
ईशान्यौ / ईशानी¹
ī́śānyau / ī́śānī¹
ईशानीः
ī́śānīḥ
Instrumental ईशान्या
ī́śānyā
ईशानीभ्याम्
ī́śānībhyām
ईशानीभिः
ī́śānībhiḥ
Dative ईशान्यै
ī́śānyai
ईशानीभ्याम्
ī́śānībhyām
ईशानीभ्यः
ī́śānībhyaḥ
Ablative ईशान्याः / ईशान्यै²
ī́śānyāḥ / ī́śānyai²
ईशानीभ्याम्
ī́śānībhyām
ईशानीभ्यः
ī́śānībhyaḥ
Genitive ईशान्याः / ईशान्यै²
ī́śānyāḥ / ī́śānyai²
ईशान्योः
ī́śānyoḥ
ईशानीनाम्
ī́śānīnām
Locative ईशान्याम्
ī́śānyām
ईशान्योः
ī́śānyoḥ
ईशानीषु
ī́śānīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of ईशान (ī́śāna)
Singular Dual Plural
Nominative ईशानम्
ī́śānam
ईशाने
ī́śāne
ईशानानि / ईशाना¹
ī́śānāni / ī́śānā¹
Vocative ईशान
ī́śāna
ईशाने
ī́śāne
ईशानानि / ईशाना¹
ī́śānāni / ī́śānā¹
Accusative ईशानम्
ī́śānam
ईशाने
ī́śāne
ईशानानि / ईशाना¹
ī́śānāni / ī́śānā¹
Instrumental ईशानेन
ī́śānena
ईशानाभ्याम्
ī́śānābhyām
ईशानैः / ईशानेभिः¹
ī́śānaiḥ / ī́śānebhiḥ¹
Dative ईशानाय
ī́śānāya
ईशानाभ्याम्
ī́śānābhyām
ईशानेभ्यः
ī́śānebhyaḥ
Ablative ईशानात्
ī́śānāt
ईशानाभ्याम्
ī́śānābhyām
ईशानेभ्यः
ī́śānebhyaḥ
Genitive ईशानस्य
ī́śānasya
ईशानयोः
ī́śānayoḥ
ईशानानाम्
ī́śānānām
Locative ईशाने
ī́śāne
ईशानयोः
ī́śānayoḥ
ईशानेषु
ī́śāneṣu
Notes
  • ¹Vedic
Masculine a-stem declension of ईशान (īśāná)
Singular Dual Plural
Nominative ईशानः
īśānáḥ
ईशानौ / ईशाना¹
īśānaú / īśānā́¹
ईशानाः / ईशानासः¹
īśānā́ḥ / īśānā́saḥ¹
Vocative ईशान
ī́śāna
ईशानौ / ईशाना¹
ī́śānau / ī́śānā¹
ईशानाः / ईशानासः¹
ī́śānāḥ / ī́śānāsaḥ¹
Accusative ईशानम्
īśānám
ईशानौ / ईशाना¹
īśānaú / īśānā́¹
ईशानान्
īśānā́n
Instrumental ईशानेन
īśānéna
ईशानाभ्याम्
īśānā́bhyām
ईशानैः / ईशानेभिः¹
īśānaíḥ / īśānébhiḥ¹
Dative ईशानाय
īśānā́ya
ईशानाभ्याम्
īśānā́bhyām
ईशानेभ्यः
īśānébhyaḥ
Ablative ईशानात्
īśānā́t
ईशानाभ्याम्
īśānā́bhyām
ईशानेभ्यः
īśānébhyaḥ
Genitive ईशानस्य
īśānásya
ईशानयोः
īśānáyoḥ
ईशानानाम्
īśānā́nām
Locative ईशाने
īśāné
ईशानयोः
īśānáyoḥ
ईशानेषु
īśānéṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of ईशानी (īśānī́)
Singular Dual Plural
Nominative ईशानी
īśānī́
ईशान्यौ / ईशानी¹
īśānyaù / īśānī́¹
ईशान्यः / ईशानीः¹
īśānyàḥ / īśānī́ḥ¹
Vocative ईशानि
ī́śāni
ईशान्यौ / ईशानी¹
ī́śānyau / ī́śānī¹
ईशान्यः / ईशानीः¹
ī́śānyaḥ / ī́śānīḥ¹
Accusative ईशानीम्
īśānī́m
ईशान्यौ / ईशानी¹
īśānyaù / īśānī́¹
ईशानीः
īśānī́ḥ
Instrumental ईशान्या
īśānyā́
ईशानीभ्याम्
īśānī́bhyām
ईशानीभिः
īśānī́bhiḥ
Dative ईशान्यै
īśānyaí
ईशानीभ्याम्
īśānī́bhyām
ईशानीभ्यः
īśānī́bhyaḥ
Ablative ईशान्याः / ईशान्यै²
īśānyā́ḥ / īśānyaí²
ईशानीभ्याम्
īśānī́bhyām
ईशानीभ्यः
īśānī́bhyaḥ
Genitive ईशान्याः / ईशान्यै²
īśānyā́ḥ / īśānyaí²
ईशान्योः
īśānyóḥ
ईशानीनाम्
īśānī́nām
Locative ईशान्याम्
īśānyā́m
ईशान्योः
īśānyóḥ
ईशानीषु
īśānī́ṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of ईशान (īśāná)
Singular Dual Plural
Nominative ईशानम्
īśānám
ईशाने
īśāné
ईशानानि / ईशाना¹
īśānā́ni / īśānā́¹
Vocative ईशान
ī́śāna
ईशाने
ī́śāne
ईशानानि / ईशाना¹
ī́śānāni / ī́śānā¹
Accusative ईशानम्
īśānám
ईशाने
īśāné
ईशानानि / ईशाना¹
īśānā́ni / īśānā́¹
Instrumental ईशानेन
īśānéna
ईशानाभ्याम्
īśānā́bhyām
ईशानैः / ईशानेभिः¹
īśānaíḥ / īśānébhiḥ¹
Dative ईशानाय
īśānā́ya
ईशानाभ्याम्
īśānā́bhyām
ईशानेभ्यः
īśānébhyaḥ
Ablative ईशानात्
īśānā́t
ईशानाभ्याम्
īśānā́bhyām
ईशानेभ्यः
īśānébhyaḥ
Genitive ईशानस्य
īśānásya
ईशानयोः
īśānáyoḥ
ईशानानाम्
īśānā́nām
Locative ईशाने
īśāné
ईशानयोः
īśānáyoḥ
ईशानेषु
īśānéṣu
Notes
  • ¹Vedic

Noun

edit

ईशान (ī́śāna or īśāná) stemm

  1. ruler, lord (AV., VS., ŚBr., MBh., Kum., etc.)
  2. an epithet of Shiva-Rudra
  3. a Rudra
  4. the sun as a form of Shiva
  5. a Sadhya
  6. an epithet of Vishnu
  7. northeast (the direction of Rudra-Shiva)

Declension

edit
Masculine a-stem declension of ईशान (ī́śāna)
Singular Dual Plural
Nominative ईशानः
ī́śānaḥ
ईशानौ / ईशाना¹
ī́śānau / ī́śānā¹
ईशानाः / ईशानासः¹
ī́śānāḥ / ī́śānāsaḥ¹
Vocative ईशान
ī́śāna
ईशानौ / ईशाना¹
ī́śānau / ī́śānā¹
ईशानाः / ईशानासः¹
ī́śānāḥ / ī́śānāsaḥ¹
Accusative ईशानम्
ī́śānam
ईशानौ / ईशाना¹
ī́śānau / ī́śānā¹
ईशानान्
ī́śānān
Instrumental ईशानेन
ī́śānena
ईशानाभ्याम्
ī́śānābhyām
ईशानैः / ईशानेभिः¹
ī́śānaiḥ / ī́śānebhiḥ¹
Dative ईशानाय
ī́śānāya
ईशानाभ्याम्
ī́śānābhyām
ईशानेभ्यः
ī́śānebhyaḥ
Ablative ईशानात्
ī́śānāt
ईशानाभ्याम्
ī́śānābhyām
ईशानेभ्यः
ī́śānebhyaḥ
Genitive ईशानस्य
ī́śānasya
ईशानयोः
ī́śānayoḥ
ईशानानाम्
ī́śānānām
Locative ईशाने
ī́śāne
ईशानयोः
ī́śānayoḥ
ईशानेषु
ī́śāneṣu
Notes
  • ¹Vedic
Masculine a-stem declension of ईशान (īśāná)
Singular Dual Plural
Nominative ईशानः
īśānáḥ
ईशानौ / ईशाना¹
īśānaú / īśānā́¹
ईशानाः / ईशानासः¹
īśānā́ḥ / īśānā́saḥ¹
Vocative ईशान
ī́śāna
ईशानौ / ईशाना¹
ī́śānau / ī́śānā¹
ईशानाः / ईशानासः¹
ī́śānāḥ / ī́śānāsaḥ¹
Accusative ईशानम्
īśānám
ईशानौ / ईशाना¹
īśānaú / īśānā́¹
ईशानान्
īśānā́n
Instrumental ईशानेन
īśānéna
ईशानाभ्याम्
īśānā́bhyām
ईशानैः / ईशानेभिः¹
īśānaíḥ / īśānébhiḥ¹
Dative ईशानाय
īśānā́ya
ईशानाभ्याम्
īśānā́bhyām
ईशानेभ्यः
īśānébhyaḥ
Ablative ईशानात्
īśānā́t
ईशानाभ्याम्
īśānā́bhyām
ईशानेभ्यः
īśānébhyaḥ
Genitive ईशानस्य
īśānásya
ईशानयोः
īśānáyoḥ
ईशानानाम्
īśānā́nām
Locative ईशाने
īśāné
ईशानयोः
īśānáyoḥ
ईशानेषु
īśānéṣu
Notes
  • ¹Vedic

Derived terms

edit

Noun

edit

ईशान (ī́śāna or īśāná) stemn

  1. light, splendor

Declension

edit
Neuter a-stem declension of ईशान (ī́śāna)
Singular Dual Plural
Nominative ईशानम्
ī́śānam
ईशाने
ī́śāne
ईशानानि / ईशाना¹
ī́śānāni / ī́śānā¹
Vocative ईशान
ī́śāna
ईशाने
ī́śāne
ईशानानि / ईशाना¹
ī́śānāni / ī́śānā¹
Accusative ईशानम्
ī́śānam
ईशाने
ī́śāne
ईशानानि / ईशाना¹
ī́śānāni / ī́śānā¹
Instrumental ईशानेन
ī́śānena
ईशानाभ्याम्
ī́śānābhyām
ईशानैः / ईशानेभिः¹
ī́śānaiḥ / ī́śānebhiḥ¹
Dative ईशानाय
ī́śānāya
ईशानाभ्याम्
ī́śānābhyām
ईशानेभ्यः
ī́śānebhyaḥ
Ablative ईशानात्
ī́śānāt
ईशानाभ्याम्
ī́śānābhyām
ईशानेभ्यः
ī́śānebhyaḥ
Genitive ईशानस्य
ī́śānasya
ईशानयोः
ī́śānayoḥ
ईशानानाम्
ī́śānānām
Locative ईशाने
ī́śāne
ईशानयोः
ī́śānayoḥ
ईशानेषु
ī́śāneṣu
Notes
  • ¹Vedic
Neuter a-stem declension of ईशान (īśāná)
Singular Dual Plural
Nominative ईशानम्
īśānám
ईशाने
īśāné
ईशानानि / ईशाना¹
īśānā́ni / īśānā́¹
Vocative ईशान
ī́śāna
ईशाने
ī́śāne
ईशानानि / ईशाना¹
ī́śānāni / ī́śānā¹
Accusative ईशानम्
īśānám
ईशाने
īśāné
ईशानानि / ईशाना¹
īśānā́ni / īśānā́¹
Instrumental ईशानेन
īśānéna
ईशानाभ्याम्
īśānā́bhyām
ईशानैः / ईशानेभिः¹
īśānaíḥ / īśānébhiḥ¹
Dative ईशानाय
īśānā́ya
ईशानाभ्याम्
īśānā́bhyām
ईशानेभ्यः
īśānébhyaḥ
Ablative ईशानात्
īśānā́t
ईशानाभ्याम्
īśānā́bhyām
ईशानेभ्यः
īśānébhyaḥ
Genitive ईशानस्य
īśānásya
ईशानयोः
īśānáyoḥ
ईशानानाम्
īśānā́nām
Locative ईशाने
īśāné
ईशानयोः
īśānáyoḥ
ईशानेषु
īśānéṣu
Notes
  • ¹Vedic

References

edit