उदासिन्

Sanskrit edit

Alternative scripts edit

Etymology edit

From उद्- (ud-) +‎ आस (āsa) +‎ -इन् (-in).

Pronunciation edit

Adjective edit

उदासिन् (udāsin) stem

  1. indifferent, disregarding
  2. one who has no desire nor affection for anything

Declension edit

Masculine in-stem declension of उदासिन् (udāsin)
Singular Dual Plural
Nominative उदासी
udāsī
उदासिनौ / उदासिना¹
udāsinau / udāsinā¹
उदासिनः
udāsinaḥ
Vocative उदासिन्
udāsin
उदासिनौ / उदासिना¹
udāsinau / udāsinā¹
उदासिनः
udāsinaḥ
Accusative उदासिनम्
udāsinam
उदासिनौ / उदासिना¹
udāsinau / udāsinā¹
उदासिनः
udāsinaḥ
Instrumental उदासिना
udāsinā
उदासिभ्याम्
udāsibhyām
उदासिभिः
udāsibhiḥ
Dative उदासिने
udāsine
उदासिभ्याम्
udāsibhyām
उदासिभ्यः
udāsibhyaḥ
Ablative उदासिनः
udāsinaḥ
उदासिभ्याम्
udāsibhyām
उदासिभ्यः
udāsibhyaḥ
Genitive उदासिनः
udāsinaḥ
उदासिनोः
udāsinoḥ
उदासिनाम्
udāsinām
Locative उदासिनि
udāsini
उदासिनोः
udāsinoḥ
उदासिषु
udāsiṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of उदासिनी (udāsinī)
Singular Dual Plural
Nominative उदासिनी
udāsinī
उदासिन्यौ / उदासिनी¹
udāsinyau / udāsinī¹
उदासिन्यः / उदासिनीः¹
udāsinyaḥ / udāsinīḥ¹
Vocative उदासिनि
udāsini
उदासिन्यौ / उदासिनी¹
udāsinyau / udāsinī¹
उदासिन्यः / उदासिनीः¹
udāsinyaḥ / udāsinīḥ¹
Accusative उदासिनीम्
udāsinīm
उदासिन्यौ / उदासिनी¹
udāsinyau / udāsinī¹
उदासिनीः
udāsinīḥ
Instrumental उदासिन्या
udāsinyā
उदासिनीभ्याम्
udāsinībhyām
उदासिनीभिः
udāsinībhiḥ
Dative उदासिन्यै
udāsinyai
उदासिनीभ्याम्
udāsinībhyām
उदासिनीभ्यः
udāsinībhyaḥ
Ablative उदासिन्याः / उदासिन्यै²
udāsinyāḥ / udāsinyai²
उदासिनीभ्याम्
udāsinībhyām
उदासिनीभ्यः
udāsinībhyaḥ
Genitive उदासिन्याः / उदासिन्यै²
udāsinyāḥ / udāsinyai²
उदासिन्योः
udāsinyoḥ
उदासिनीनाम्
udāsinīnām
Locative उदासिन्याम्
udāsinyām
उदासिन्योः
udāsinyoḥ
उदासिनीषु
udāsinīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter in-stem declension of उदासिन् (udāsin)
Singular Dual Plural
Nominative उदासि
udāsi
उदासिनी
udāsinī
उदासीनि
udāsīni
Vocative उदासि / उदासिन्
udāsi / udāsin
उदासिनी
udāsinī
उदासीनि
udāsīni
Accusative उदासि
udāsi
उदासिनी
udāsinī
उदासीनि
udāsīni
Instrumental उदासिना
udāsinā
उदासिभ्याम्
udāsibhyām
उदासिभिः
udāsibhiḥ
Dative उदासिने
udāsine
उदासिभ्याम्
udāsibhyām
उदासिभ्यः
udāsibhyaḥ
Ablative उदासिनः
udāsinaḥ
उदासिभ्याम्
udāsibhyām
उदासिभ्यः
udāsibhyaḥ
Genitive उदासिनः
udāsinaḥ
उदासिनोः
udāsinoḥ
उदासिनाम्
udāsinām
Locative उदासिनि
udāsini
उदासिनोः
udāsinoḥ
उदासिषु
udāsiṣu

Noun edit

उदासिन् (udāsin) stemm

  1. a stoic, philosopher
  2. any religious mendicant

Declension edit

Masculine in-stem declension of उदासिन् (udāsin)
Singular Dual Plural
Nominative उदासी
udāsī
उदासिनौ / उदासिना¹
udāsinau / udāsinā¹
उदासिनः
udāsinaḥ
Vocative उदासिन्
udāsin
उदासिनौ / उदासिना¹
udāsinau / udāsinā¹
उदासिनः
udāsinaḥ
Accusative उदासिनम्
udāsinam
उदासिनौ / उदासिना¹
udāsinau / udāsinā¹
उदासिनः
udāsinaḥ
Instrumental उदासिना
udāsinā
उदासिभ्याम्
udāsibhyām
उदासिभिः
udāsibhiḥ
Dative उदासिने
udāsine
उदासिभ्याम्
udāsibhyām
उदासिभ्यः
udāsibhyaḥ
Ablative उदासिनः
udāsinaḥ
उदासिभ्याम्
udāsibhyām
उदासिभ्यः
udāsibhyaḥ
Genitive उदासिनः
udāsinaḥ
उदासिनोः
udāsinoḥ
उदासिनाम्
udāsinām
Locative उदासिनि
udāsini
उदासिनोः
udāsinoḥ
उदासिषु
udāsiṣu
Notes
  • ¹Vedic

Descendants edit

  • → Hindustani:
    Hindi: उदासी (udāsī)
    Urdu: اداسی (udāsī)

References edit