उद्यान

Hindi edit

Etymology edit

Borrowed from Sanskrit उद्यान (udyāna). Cognate to Marathi उद्यान (udyān, garden, park) and Thai อุทยาน (ùt-tá-yaan, park).

Pronunciation edit

Noun edit

उद्यान (udyānm (Urdu spelling اديان)

  1. garden
  2. park

Declension edit

Sanskrit edit

Alternative scripts edit

Etymology edit

From उद्- (ud-, out) +‎ यान (yā́na, a going).

Pronunciation edit

Noun edit

उद्यान (udyā́na) stemn

  1. park

Declension edit

Neuter a-stem declension of उद्यान (udyā́na)
Singular Dual Plural
Nominative उद्यानम्
udyā́nam
उद्याने
udyā́ne
उद्यानानि / उद्याना¹
udyā́nāni / udyā́nā¹
Vocative उद्यान
údyāna
उद्याने
údyāne
उद्यानानि / उद्याना¹
údyānāni / údyānā¹
Accusative उद्यानम्
udyā́nam
उद्याने
udyā́ne
उद्यानानि / उद्याना¹
udyā́nāni / udyā́nā¹
Instrumental उद्यानेन
udyā́nena
उद्यानाभ्याम्
udyā́nābhyām
उद्यानैः / उद्यानेभिः¹
udyā́naiḥ / udyā́nebhiḥ¹
Dative उद्यानाय
udyā́nāya
उद्यानाभ्याम्
udyā́nābhyām
उद्यानेभ्यः
udyā́nebhyaḥ
Ablative उद्यानात्
udyā́nāt
उद्यानाभ्याम्
udyā́nābhyām
उद्यानेभ्यः
udyā́nebhyaḥ
Genitive उद्यानस्य
udyā́nasya
उद्यानयोः
udyā́nayoḥ
उद्यानानाम्
udyā́nānām
Locative उद्याने
udyā́ne
उद्यानयोः
udyā́nayoḥ
उद्यानेषु
udyā́neṣu
Notes
  • ¹Vedic

Descendants edit