उद्वर्तन

Hindi

edit

Etymology

edit

Learned borrowing from Sanskrit उद्वर्तन (udvartana). Doublet of उबटन (ubṭan).

Pronunciation

edit
  • (Delhi) IPA(key): /ʊd̪.ʋəɾ.t̪ən/, [ʊd̪.wɐɾ.t̪ɐ̃n]

Noun

edit

उद्वर्तन (udvartanm (rare)

  1. rubbing or kneading the body
  2. Synonym of उबटन (ubṭan)
  3. grinding
    Synonym: पीसना (pīsnā)
  4. bad behaviour or conduct, rudeness
    Synonyms: उद्दंडता (uddaṇḍtā), उग्रता (ugratā), अभद्रता (abhadratā), अक्खड़पन (akkhaṛpan), अशिष्टता (aśiṣṭatā), असभ्यता (asabhyatā)

Declension

edit

Further reading

edit

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

From उद्- (ud-) +‎ वृत् (vṛt) +‎ -अन (-ana).

Pronunciation

edit

Adjective

edit

उद्वर्तन (udvartana) stem

  1. springing up, bursting

Declension

edit
Masculine a-stem declension of उद्वर्तन (udvartana)
Singular Dual Plural
Nominative उद्वर्तनः
udvartanaḥ
उद्वर्तनौ / उद्वर्तना¹
udvartanau / udvartanā¹
उद्वर्तनाः / उद्वर्तनासः¹
udvartanāḥ / udvartanāsaḥ¹
Vocative उद्वर्तन
udvartana
उद्वर्तनौ / उद्वर्तना¹
udvartanau / udvartanā¹
उद्वर्तनाः / उद्वर्तनासः¹
udvartanāḥ / udvartanāsaḥ¹
Accusative उद्वर्तनम्
udvartanam
उद्वर्तनौ / उद्वर्तना¹
udvartanau / udvartanā¹
उद्वर्तनान्
udvartanān
Instrumental उद्वर्तनेन
udvartanena
उद्वर्तनाभ्याम्
udvartanābhyām
उद्वर्तनैः / उद्वर्तनेभिः¹
udvartanaiḥ / udvartanebhiḥ¹
Dative उद्वर्तनाय
udvartanāya
उद्वर्तनाभ्याम्
udvartanābhyām
उद्वर्तनेभ्यः
udvartanebhyaḥ
Ablative उद्वर्तनात्
udvartanāt
उद्वर्तनाभ्याम्
udvartanābhyām
उद्वर्तनेभ्यः
udvartanebhyaḥ
Genitive उद्वर्तनस्य
udvartanasya
उद्वर्तनयोः
udvartanayoḥ
उद्वर्तनानाम्
udvartanānām
Locative उद्वर्तने
udvartane
उद्वर्तनयोः
udvartanayoḥ
उद्वर्तनेषु
udvartaneṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of उद्वर्तनी (udvartanī)
Singular Dual Plural
Nominative उद्वर्तनी
udvartanī
उद्वर्तन्यौ / उद्वर्तनी¹
udvartanyau / udvartanī¹
उद्वर्तन्यः / उद्वर्तनीः¹
udvartanyaḥ / udvartanīḥ¹
Vocative उद्वर्तनि
udvartani
उद्वर्तन्यौ / उद्वर्तनी¹
udvartanyau / udvartanī¹
उद्वर्तन्यः / उद्वर्तनीः¹
udvartanyaḥ / udvartanīḥ¹
Accusative उद्वर्तनीम्
udvartanīm
उद्वर्तन्यौ / उद्वर्तनी¹
udvartanyau / udvartanī¹
उद्वर्तनीः
udvartanīḥ
Instrumental उद्वर्तन्या
udvartanyā
उद्वर्तनीभ्याम्
udvartanībhyām
उद्वर्तनीभिः
udvartanībhiḥ
Dative उद्वर्तन्यै
udvartanyai
उद्वर्तनीभ्याम्
udvartanībhyām
उद्वर्तनीभ्यः
udvartanībhyaḥ
Ablative उद्वर्तन्याः / उद्वर्तन्यै²
udvartanyāḥ / udvartanyai²
उद्वर्तनीभ्याम्
udvartanībhyām
उद्वर्तनीभ्यः
udvartanībhyaḥ
Genitive उद्वर्तन्याः / उद्वर्तन्यै²
udvartanyāḥ / udvartanyai²
उद्वर्तन्योः
udvartanyoḥ
उद्वर्तनीनाम्
udvartanīnām
Locative उद्वर्तन्याम्
udvartanyām
उद्वर्तन्योः
udvartanyoḥ
उद्वर्तनीषु
udvartanīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of उद्वर्तन (udvartana)
Singular Dual Plural
Nominative उद्वर्तनम्
udvartanam
उद्वर्तने
udvartane
उद्वर्तनानि / उद्वर्तना¹
udvartanāni / udvartanā¹
Vocative उद्वर्तन
udvartana
उद्वर्तने
udvartane
उद्वर्तनानि / उद्वर्तना¹
udvartanāni / udvartanā¹
Accusative उद्वर्तनम्
udvartanam
उद्वर्तने
udvartane
उद्वर्तनानि / उद्वर्तना¹
udvartanāni / udvartanā¹
Instrumental उद्वर्तनेन
udvartanena
उद्वर्तनाभ्याम्
udvartanābhyām
उद्वर्तनैः / उद्वर्तनेभिः¹
udvartanaiḥ / udvartanebhiḥ¹
Dative उद्वर्तनाय
udvartanāya
उद्वर्तनाभ्याम्
udvartanābhyām
उद्वर्तनेभ्यः
udvartanebhyaḥ
Ablative उद्वर्तनात्
udvartanāt
उद्वर्तनाभ्याम्
udvartanābhyām
उद्वर्तनेभ्यः
udvartanebhyaḥ
Genitive उद्वर्तनस्य
udvartanasya
उद्वर्तनयोः
udvartanayoḥ
उद्वर्तनानाम्
udvartanānām
Locative उद्वर्तने
udvartane
उद्वर्तनयोः
udvartanayoḥ
उद्वर्तनेषु
udvartaneṣu
Notes
  • ¹Vedic

Noun

edit

उद्वर्तन (udvartana) stemn

  1. the act of rising, going up, ascending, bouncing, jumping up
    • c. 700 CE – 900 CE, Bhāgavata Purāṇa 8.12.19:
      आवर्तन्ओद्वर्तनकम्पितस्तनप्रकृष्टहारोरुभरैः पदे पदे। प्रभज्यमानामिव मध्यतश्चलत्पदप्रवालं नयतीं ततस्ततः॥
      āvartanodvartanakampitastanaprakṛṣṭahārorubharaiḥ pade pade. prabhajyamānāmiva madhyataścalatpadapravālaṃ nayatīṃ tatastataḥ.
      Because the ball was falling down and bouncing up, as she played with it, her breasts trembled, and because of the weight of those breasts and her heavy flower garlands, her waist appeared to be all but breaking at every step, as her two soft feet, which were reddish like coral, moved here and there.
  2. the springing up of plants or grains
  3. swelling up, overflowing
  4. drawing out metal, laminating
  5. grinding, pounding
  6. rubbing or kneading the body; cleansing it with fragrant unguents
    1. the unguents used for that
  7. vomiting
    Synonyms: see Thesaurus:छर्दि
  8. bad behaviour or conduct, rudeness

Declension

edit
Neuter a-stem declension of उद्वर्तन (udvartana)
Singular Dual Plural
Nominative उद्वर्तनम्
udvartanam
उद्वर्तने
udvartane
उद्वर्तनानि / उद्वर्तना¹
udvartanāni / udvartanā¹
Vocative उद्वर्तन
udvartana
उद्वर्तने
udvartane
उद्वर्तनानि / उद्वर्तना¹
udvartanāni / udvartanā¹
Accusative उद्वर्तनम्
udvartanam
उद्वर्तने
udvartane
उद्वर्तनानि / उद्वर्तना¹
udvartanāni / udvartanā¹
Instrumental उद्वर्तनेन
udvartanena
उद्वर्तनाभ्याम्
udvartanābhyām
उद्वर्तनैः / उद्वर्तनेभिः¹
udvartanaiḥ / udvartanebhiḥ¹
Dative उद्वर्तनाय
udvartanāya
उद्वर्तनाभ्याम्
udvartanābhyām
उद्वर्तनेभ्यः
udvartanebhyaḥ
Ablative उद्वर्तनात्
udvartanāt
उद्वर्तनाभ्याम्
udvartanābhyām
उद्वर्तनेभ्यः
udvartanebhyaḥ
Genitive उद्वर्तनस्य
udvartanasya
उद्वर्तनयोः
udvartanayoḥ
उद्वर्तनानाम्
udvartanānām
Locative उद्वर्तने
udvartane
उद्वर्तनयोः
udvartanayoḥ
उद्वर्तनेषु
udvartaneṣu
Notes
  • ¹Vedic

Descendants

edit
  • Prakrit: 𑀉𑀯𑁆𑀯𑀝𑁆𑀝𑀡 (uvvaṭṭaṇa) (see there for further descendants)

Further reading

edit