ऐकमत्य

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

एक (eka) +‎ मत (mata) +‎ -य (-ya).

Pronunciation

edit

Noun

edit

ऐकमत्य (aikamatya) stemn

  1. unanimity, conformity, or sameness of opinions

Declension

edit
Neuter a-stem declension of ऐकमत्य (aikamatya)
Singular Dual Plural
Nominative ऐकमत्यम्
aikamatyam
ऐकमत्ये
aikamatye
ऐकमत्यानि / ऐकमत्या¹
aikamatyāni / aikamatyā¹
Vocative ऐकमत्य
aikamatya
ऐकमत्ये
aikamatye
ऐकमत्यानि / ऐकमत्या¹
aikamatyāni / aikamatyā¹
Accusative ऐकमत्यम्
aikamatyam
ऐकमत्ये
aikamatye
ऐकमत्यानि / ऐकमत्या¹
aikamatyāni / aikamatyā¹
Instrumental ऐकमत्येन
aikamatyena
ऐकमत्याभ्याम्
aikamatyābhyām
ऐकमत्यैः / ऐकमत्येभिः¹
aikamatyaiḥ / aikamatyebhiḥ¹
Dative ऐकमत्याय
aikamatyāya
ऐकमत्याभ्याम्
aikamatyābhyām
ऐकमत्येभ्यः
aikamatyebhyaḥ
Ablative ऐकमत्यात्
aikamatyāt
ऐकमत्याभ्याम्
aikamatyābhyām
ऐकमत्येभ्यः
aikamatyebhyaḥ
Genitive ऐकमत्यस्य
aikamatyasya
ऐकमत्ययोः
aikamatyayoḥ
ऐकमत्यानाम्
aikamatyānām
Locative ऐकमत्ये
aikamatye
ऐकमत्ययोः
aikamatyayoḥ
ऐकमत्येषु
aikamatyeṣu
Notes
  • ¹Vedic

Adjective

edit

ऐकमत्य (aikamatya) stem

  1. having conformity of opinions, conforming, agreeing

Declension

edit
Masculine a-stem declension of ऐकमत्य
Nom. sg. ऐकमत्यः (aikamatyaḥ)
Gen. sg. ऐकमत्यस्य (aikamatyasya)
Singular Dual Plural
Nominative ऐकमत्यः (aikamatyaḥ) ऐकमत्यौ (aikamatyau) ऐकमत्याः (aikamatyāḥ)
Vocative ऐकमत्य (aikamatya) ऐकमत्यौ (aikamatyau) ऐकमत्याः (aikamatyāḥ)
Accusative ऐकमत्यम् (aikamatyam) ऐकमत्यौ (aikamatyau) ऐकमत्यान् (aikamatyān)
Instrumental ऐकमत्येन (aikamatyena) ऐकमत्याभ्याम् (aikamatyābhyām) ऐकमत्यैः (aikamatyaiḥ)
Dative ऐकमत्याय (aikamatyāya) ऐकमत्याभ्याम् (aikamatyābhyām) ऐकमत्येभ्यः (aikamatyebhyaḥ)
Ablative ऐकमत्यात् (aikamatyāt) ऐकमत्याभ्याम् (aikamatyābhyām) ऐकमत्येभ्यः (aikamatyebhyaḥ)
Genitive ऐकमत्यस्य (aikamatyasya) ऐकमत्ययोः (aikamatyayoḥ) ऐकमत्यानाम् (aikamatyānām)
Locative ऐकमत्ये (aikamatye) ऐकमत्ययोः (aikamatyayoḥ) ऐकमत्येषु (aikamatyeṣu)
Feminine ā-stem declension of ऐकमत्य
Nom. sg. ऐकमत्या (aikamatyā)
Gen. sg. ऐकमत्यायाः (aikamatyāyāḥ)
Singular Dual Plural
Nominative ऐकमत्या (aikamatyā) ऐकमत्ये (aikamatye) ऐकमत्याः (aikamatyāḥ)
Vocative ऐकमत्ये (aikamatye) ऐकमत्ये (aikamatye) ऐकमत्याः (aikamatyāḥ)
Accusative ऐकमत्याम् (aikamatyām) ऐकमत्ये (aikamatye) ऐकमत्याः (aikamatyāḥ)
Instrumental ऐकमत्यया (aikamatyayā) ऐकमत्याभ्याम् (aikamatyābhyām) ऐकमत्याभिः (aikamatyābhiḥ)
Dative ऐकमत्यायै (aikamatyāyai) ऐकमत्याभ्याम् (aikamatyābhyām) ऐकमत्याभ्यः (aikamatyābhyaḥ)
Ablative ऐकमत्यायाः (aikamatyāyāḥ) ऐकमत्याभ्याम् (aikamatyābhyām) ऐकमत्याभ्यः (aikamatyābhyaḥ)
Genitive ऐकमत्यायाः (aikamatyāyāḥ) ऐकमत्ययोः (aikamatyayoḥ) ऐकमत्यानाम् (aikamatyānām)
Locative ऐकमत्यायाम् (aikamatyāyām) ऐकमत्ययोः (aikamatyayoḥ) ऐकमत्यासु (aikamatyāsu)
Neuter a-stem declension of ऐकमत्य
Nom. sg. ऐकमत्यम् (aikamatyam)
Gen. sg. ऐकमत्यस्य (aikamatyasya)
Singular Dual Plural
Nominative ऐकमत्यम् (aikamatyam) ऐकमत्ये (aikamatye) ऐकमत्यानि (aikamatyāni)
Vocative ऐकमत्य (aikamatya) ऐकमत्ये (aikamatye) ऐकमत्यानि (aikamatyāni)
Accusative ऐकमत्यम् (aikamatyam) ऐकमत्ये (aikamatye) ऐकमत्यानि (aikamatyāni)
Instrumental ऐकमत्येन (aikamatyena) ऐकमत्याभ्याम् (aikamatyābhyām) ऐकमत्यैः (aikamatyaiḥ)
Dative ऐकमत्याय (aikamatyāya) ऐकमत्याभ्याम् (aikamatyābhyām) ऐकमत्येभ्यः (aikamatyebhyaḥ)
Ablative ऐकमत्यात् (aikamatyāt) ऐकमत्याभ्याम् (aikamatyābhyām) ऐकमत्येभ्यः (aikamatyebhyaḥ)
Genitive ऐकमत्यस्य (aikamatyasya) ऐकमत्ययोः (aikamatyayoḥ) ऐकमत्यानाम् (aikamatyānām)
Locative ऐकमत्ये (aikamatye) ऐकमत्ययोः (aikamatyayoḥ) ऐकमत्येषु (aikamatyeṣu)

References

edit