कामकेलि

Sanskrit edit

Alternative scripts edit

Etymology edit

From काम (kā́ma) +‎ केलि (keli).

Pronunciation edit

Noun edit

कामकेलि (kā́makeli) stemm

  1. love-sportamorous sport, sexual intercourse
  2. (drama) the vidūṣaka

Declension edit

Masculine i-stem declension of कामकेलि (kā́makeli)
Singular Dual Plural
Nominative कामकेलिः
kā́makeliḥ
कामकेली
kā́makelī
कामकेलयः
kā́makelayaḥ
Vocative कामकेले
kā́makele
कामकेली
kā́makelī
कामकेलयः
kā́makelayaḥ
Accusative कामकेलिम्
kā́makelim
कामकेली
kā́makelī
कामकेलीन्
kā́makelīn
Instrumental कामकेलिना / कामकेल्या¹
kā́makelinā / kā́makelyā¹
कामकेलिभ्याम्
kā́makelibhyām
कामकेलिभिः
kā́makelibhiḥ
Dative कामकेलये
kā́makelaye
कामकेलिभ्याम्
kā́makelibhyām
कामकेलिभ्यः
kā́makelibhyaḥ
Ablative कामकेलेः / कामकेल्यः¹
kā́makeleḥ / kā́makelyaḥ¹
कामकेलिभ्याम्
kā́makelibhyām
कामकेलिभ्यः
kā́makelibhyaḥ
Genitive कामकेलेः / कामकेल्यः¹
kā́makeleḥ / kā́makelyaḥ¹
कामकेल्योः
kā́makelyoḥ
कामकेलीनाम्
kā́makelīnām
Locative कामकेलौ / कामकेला¹
kā́makelau / kā́makelā¹
कामकेल्योः
kā́makelyoḥ
कामकेलिषु
kā́makeliṣu
Notes
  • ¹Vedic

Adjective edit

कामकेलि (kā́makeli) stem

  1. having amorous sport, wanton

Declension edit

Masculine i-stem declension of कामकेलि (kā́makeli)
Singular Dual Plural
Nominative कामकेलिः
kā́makeliḥ
कामकेली
kā́makelī
कामकेलयः
kā́makelayaḥ
Vocative कामकेले
kā́makele
कामकेली
kā́makelī
कामकेलयः
kā́makelayaḥ
Accusative कामकेलिम्
kā́makelim
कामकेली
kā́makelī
कामकेलीन्
kā́makelīn
Instrumental कामकेलिना / कामकेल्या¹
kā́makelinā / kā́makelyā¹
कामकेलिभ्याम्
kā́makelibhyām
कामकेलिभिः
kā́makelibhiḥ
Dative कामकेलये
kā́makelaye
कामकेलिभ्याम्
kā́makelibhyām
कामकेलिभ्यः
kā́makelibhyaḥ
Ablative कामकेलेः / कामकेल्यः¹
kā́makeleḥ / kā́makelyaḥ¹
कामकेलिभ्याम्
kā́makelibhyām
कामकेलिभ्यः
kā́makelibhyaḥ
Genitive कामकेलेः / कामकेल्यः¹
kā́makeleḥ / kā́makelyaḥ¹
कामकेल्योः
kā́makelyoḥ
कामकेलीनाम्
kā́makelīnām
Locative कामकेलौ / कामकेला¹
kā́makelau / kā́makelā¹
कामकेल्योः
kā́makelyoḥ
कामकेलिषु
kā́makeliṣu
Notes
  • ¹Vedic
Feminine i-stem declension of कामकेलि (kā́makeli)
Singular Dual Plural
Nominative कामकेलिः
kā́makeliḥ
कामकेली
kā́makelī
कामकेलयः
kā́makelayaḥ
Vocative कामकेले
kā́makele
कामकेली
kā́makelī
कामकेलयः
kā́makelayaḥ
Accusative कामकेलिम्
kā́makelim
कामकेली
kā́makelī
कामकेलीः
kā́makelīḥ
Instrumental कामकेल्या / कामकेली¹
kā́makelyā / kā́makelī¹
कामकेलिभ्याम्
kā́makelibhyām
कामकेलिभिः
kā́makelibhiḥ
Dative कामकेलये / कामकेल्यै² / कामकेली¹
kā́makelaye / kā́makelyai² / kā́makelī¹
कामकेलिभ्याम्
kā́makelibhyām
कामकेलिभ्यः
kā́makelibhyaḥ
Ablative कामकेलेः / कामकेल्याः² / कामकेल्यै³
kā́makeleḥ / kā́makelyāḥ² / kā́makelyai³
कामकेलिभ्याम्
kā́makelibhyām
कामकेलिभ्यः
kā́makelibhyaḥ
Genitive कामकेलेः / कामकेल्याः² / कामकेल्यै³
kā́makeleḥ / kā́makelyāḥ² / kā́makelyai³
कामकेल्योः
kā́makelyoḥ
कामकेलीनाम्
kā́makelīnām
Locative कामकेलौ / कामकेल्याम्² / कामकेला¹
kā́makelau / kā́makelyām² / kā́makelā¹
कामकेल्योः
kā́makelyoḥ
कामकेलिषु
kā́makeliṣu
Notes
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas
Neuter i-stem declension of कामकेलि (kā́makeli)
Singular Dual Plural
Nominative कामकेलि
kā́makeli
कामकेलिनी
kā́makelinī
कामकेलीनि / कामकेलि¹ / कामकेली¹
kā́makelīni / kā́makeli¹ / kā́makelī¹
Vocative कामकेलि / कामकेले
kā́makeli / kā́makele
कामकेलिनी
kā́makelinī
कामकेलीनि / कामकेलि¹ / कामकेली¹
kā́makelīni / kā́makeli¹ / kā́makelī¹
Accusative कामकेलि
kā́makeli
कामकेलिनी
kā́makelinī
कामकेलीनि / कामकेलि¹ / कामकेली¹
kā́makelīni / kā́makeli¹ / kā́makelī¹
Instrumental कामकेलिना / कामकेल्या¹
kā́makelinā / kā́makelyā¹
कामकेलिभ्याम्
kā́makelibhyām
कामकेलिभिः
kā́makelibhiḥ
Dative कामकेलिने / कामकेलये¹
kā́makeline / kā́makelaye¹
कामकेलिभ्याम्
kā́makelibhyām
कामकेलिभ्यः
kā́makelibhyaḥ
Ablative कामकेलिनः / कामकेलेः¹
kā́makelinaḥ / kā́makeleḥ¹
कामकेलिभ्याम्
kā́makelibhyām
कामकेलिभ्यः
kā́makelibhyaḥ
Genitive कामकेलिनः / कामकेलेः¹
kā́makelinaḥ / kā́makeleḥ¹
कामकेलिनोः
kā́makelinoḥ
कामकेलीनाम्
kā́makelīnām
Locative कामकेलिनि / कामकेलौ¹ / कामकेला¹
kā́makelini / kā́makelau¹ / kā́makelā¹
कामकेलिनोः
kā́makelinoḥ
कामकेलिषु
kā́makeliṣu
Notes
  • ¹Vedic

References edit