कुक्कुट

Hindi

edit

Etymology

edit

Learned borrowing from Sanskrit कुक्कुट (kukkuṭa).

Pronunciation

edit

Noun

edit

कुक्कुट (kukkuṭm (feminine कुक्कुटी)

  1. cock, rooster, fowl
    Synonyms: मुर्ग़ा (murġā), कुकड़ा (kukṛā)
    • 2009, Shivaji Sawant, युगन्धर [yugandhar], Bhartiya Jnanpith, →ISBN, page 202:
      पश्चिम की ओर तो कुक्कुटों की लड़ाई के लिए एक विशिष्ट क्षेत्र रखा गया है।
      paścim kī or to kukkuṭõ kī laṛāī ke lie ek viśiṣṭ kṣetra rakhā gayā hai.
      Towards the west, a special area has been kept for cock-fights.

Declension

edit

Further reading

edit

Pali

edit

Alternative forms

edit

Noun

edit

कुक्कुट m

  1. Devanagari script form of kukkuṭa

Declension

edit

Sanskrit

edit

Alternative forms

edit

Alternative scripts

edit

Etymology

edit

Onomatopoeic; compare कुक्कुभ (kukkubha).

Pronunciation

edit

Noun

edit

कुक्कुट (kukkuṭá) stemm (feminine कुक्कुटी)

  1. cock, rooster
    Synonyms: ताम्रचूड (tāmracūḍa), चरणयोधिन् (caraṇayodhin), कृकवाकु (kṛkavāku), कुटरु (kuṭaru), चरणायुध (caraṇāyudha), प्रातर्णादिन् (prātarṇādin); see also Thesaurus:कुक्कुट
    • c. 1200 BCE – 800 BCE, Śukla-Yajurveda (Vājasenayi Saṃhitā) 1.16.1:
      कुक्कुटोऽसि मधुजिह्व इषमूर्जमावद त्वया वयं संघातं संघातं जेष्म ।
      kukkuṭoʼsi madhujihva iṣamūrjamāvada tvayā vayaṃ saṃghātaṃ saṃghātaṃ jeṣma.
      You, cock, sweet-tongued, invoke strength and vigour [by your cackle]; by you, we win battles.
    • c. 500 BCE – 100 BCE, Rāmāyaṇa 5.11.13:
      ददर्श हरिशार्दूलो मयूरान् कुक्कुटांस्तथा ।
      वराहवार्ध्राणसकान् दधिसौवर्चलायुतान् ॥
      dadarśa hariśārdūlo mayūrān kukkuṭāṃstathā.
      varāhavārdhrāṇasakān dadhisauvarcalāyutān.
      The best monkey saw the meat of peacocks, cocks, pigs and rhinos, mixed with curd and sochal salt.

Declension

edit
Masculine a-stem declension of कुक्कुट (kukkuṭá)
Singular Dual Plural
Nominative कुक्कुटः
kukkuṭáḥ
कुक्कुटौ / कुक्कुटा¹
kukkuṭaú / kukkuṭā́¹
कुक्कुटाः / कुक्कुटासः¹
kukkuṭā́ḥ / kukkuṭā́saḥ¹
Vocative कुक्कुट
kúkkuṭa
कुक्कुटौ / कुक्कुटा¹
kúkkuṭau / kúkkuṭā¹
कुक्कुटाः / कुक्कुटासः¹
kúkkuṭāḥ / kúkkuṭāsaḥ¹
Accusative कुक्कुटम्
kukkuṭám
कुक्कुटौ / कुक्कुटा¹
kukkuṭaú / kukkuṭā́¹
कुक्कुटान्
kukkuṭā́n
Instrumental कुक्कुटेन
kukkuṭéna
कुक्कुटाभ्याम्
kukkuṭā́bhyām
कुक्कुटैः / कुक्कुटेभिः¹
kukkuṭaíḥ / kukkuṭébhiḥ¹
Dative कुक्कुटाय
kukkuṭā́ya
कुक्कुटाभ्याम्
kukkuṭā́bhyām
कुक्कुटेभ्यः
kukkuṭébhyaḥ
Ablative कुक्कुटात्
kukkuṭā́t
कुक्कुटाभ्याम्
kukkuṭā́bhyām
कुक्कुटेभ्यः
kukkuṭébhyaḥ
Genitive कुक्कुटस्य
kukkuṭásya
कुक्कुटयोः
kukkuṭáyoḥ
कुक्कुटानाम्
kukkuṭā́nām
Locative कुक्कुटे
kukkuṭé
कुक्कुटयोः
kukkuṭáyoḥ
कुक्कुटेषु
kukkuṭéṣu
Notes
  • ¹Vedic

Descendants

edit

References

edit