क्षुब्ध

Hindi

edit

Etymology

edit

Learned borrowing from Sanskrit क्षुब्ध (kṣubdha).

Pronunciation

edit

Adjective

edit

क्षुब्ध (kṣubdh) (indeclinable) (formal)

  1. agitated, exited

Noun

edit

क्षुब्ध (kṣubdhm (rare)

  1. a kind of coitus
  2. the churning-stick

Declension

edit

Further reading

edit

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

Derived from क्षुभ् (kṣubh, root) +‎ -त (-ta).

Pronunciation

edit

Adjective

edit

क्षुब्ध (kṣubdha) stem

  1. agitated, shaken
  2. expelled (as a king)
  3. agitated (mentally), excited, disturbed

Declension

edit
Masculine a-stem declension of क्षुब्ध (kṣubdha)
Singular Dual Plural
Nominative क्षुब्धः
kṣubdhaḥ
क्षुब्धौ / क्षुब्धा¹
kṣubdhau / kṣubdhā¹
क्षुब्धाः / क्षुब्धासः¹
kṣubdhāḥ / kṣubdhāsaḥ¹
Vocative क्षुब्ध
kṣubdha
क्षुब्धौ / क्षुब्धा¹
kṣubdhau / kṣubdhā¹
क्षुब्धाः / क्षुब्धासः¹
kṣubdhāḥ / kṣubdhāsaḥ¹
Accusative क्षुब्धम्
kṣubdham
क्षुब्धौ / क्षुब्धा¹
kṣubdhau / kṣubdhā¹
क्षुब्धान्
kṣubdhān
Instrumental क्षुब्धेन
kṣubdhena
क्षुब्धाभ्याम्
kṣubdhābhyām
क्षुब्धैः / क्षुब्धेभिः¹
kṣubdhaiḥ / kṣubdhebhiḥ¹
Dative क्षुब्धाय
kṣubdhāya
क्षुब्धाभ्याम्
kṣubdhābhyām
क्षुब्धेभ्यः
kṣubdhebhyaḥ
Ablative क्षुब्धात्
kṣubdhāt
क्षुब्धाभ्याम्
kṣubdhābhyām
क्षुब्धेभ्यः
kṣubdhebhyaḥ
Genitive क्षुब्धस्य
kṣubdhasya
क्षुब्धयोः
kṣubdhayoḥ
क्षुब्धानाम्
kṣubdhānām
Locative क्षुब्धे
kṣubdhe
क्षुब्धयोः
kṣubdhayoḥ
क्षुब्धेषु
kṣubdheṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of क्षुब्धा (kṣubdhā)
Singular Dual Plural
Nominative क्षुब्धा
kṣubdhā
क्षुब्धे
kṣubdhe
क्षुब्धाः
kṣubdhāḥ
Vocative क्षुब्धे
kṣubdhe
क्षुब्धे
kṣubdhe
क्षुब्धाः
kṣubdhāḥ
Accusative क्षुब्धाम्
kṣubdhām
क्षुब्धे
kṣubdhe
क्षुब्धाः
kṣubdhāḥ
Instrumental क्षुब्धया / क्षुब्धा¹
kṣubdhayā / kṣubdhā¹
क्षुब्धाभ्याम्
kṣubdhābhyām
क्षुब्धाभिः
kṣubdhābhiḥ
Dative क्षुब्धायै
kṣubdhāyai
क्षुब्धाभ्याम्
kṣubdhābhyām
क्षुब्धाभ्यः
kṣubdhābhyaḥ
Ablative क्षुब्धायाः / क्षुब्धायै²
kṣubdhāyāḥ / kṣubdhāyai²
क्षुब्धाभ्याम्
kṣubdhābhyām
क्षुब्धाभ्यः
kṣubdhābhyaḥ
Genitive क्षुब्धायाः / क्षुब्धायै²
kṣubdhāyāḥ / kṣubdhāyai²
क्षुब्धयोः
kṣubdhayoḥ
क्षुब्धानाम्
kṣubdhānām
Locative क्षुब्धायाम्
kṣubdhāyām
क्षुब्धयोः
kṣubdhayoḥ
क्षुब्धासु
kṣubdhāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of क्षुब्ध (kṣubdha)
Singular Dual Plural
Nominative क्षुब्धम्
kṣubdham
क्षुब्धे
kṣubdhe
क्षुब्धानि / क्षुब्धा¹
kṣubdhāni / kṣubdhā¹
Vocative क्षुब्ध
kṣubdha
क्षुब्धे
kṣubdhe
क्षुब्धानि / क्षुब्धा¹
kṣubdhāni / kṣubdhā¹
Accusative क्षुब्धम्
kṣubdham
क्षुब्धे
kṣubdhe
क्षुब्धानि / क्षुब्धा¹
kṣubdhāni / kṣubdhā¹
Instrumental क्षुब्धेन
kṣubdhena
क्षुब्धाभ्याम्
kṣubdhābhyām
क्षुब्धैः / क्षुब्धेभिः¹
kṣubdhaiḥ / kṣubdhebhiḥ¹
Dative क्षुब्धाय
kṣubdhāya
क्षुब्धाभ्याम्
kṣubdhābhyām
क्षुब्धेभ्यः
kṣubdhebhyaḥ
Ablative क्षुब्धात्
kṣubdhāt
क्षुब्धाभ्याम्
kṣubdhābhyām
क्षुब्धेभ्यः
kṣubdhebhyaḥ
Genitive क्षुब्धस्य
kṣubdhasya
क्षुब्धयोः
kṣubdhayoḥ
क्षुब्धानाम्
kṣubdhānām
Locative क्षुब्धे
kṣubdhe
क्षुब्धयोः
kṣubdhayoḥ
क्षुब्धेषु
kṣubdheṣu
Notes
  • ¹Vedic

Descendants

edit
  • Pali: chuddha
  • Prakrit: 𑀔𑀼𑀤𑁆𑀥 (khuddha)

Noun

edit

क्षुब्ध (kṣubdha) stemm

  1. a kind of coitus
  2. the churning-stick

Declension

edit
Masculine a-stem declension of क्षुब्ध (kṣubdha)
Singular Dual Plural
Nominative क्षुब्धः
kṣubdhaḥ
क्षुब्धौ / क्षुब्धा¹
kṣubdhau / kṣubdhā¹
क्षुब्धाः / क्षुब्धासः¹
kṣubdhāḥ / kṣubdhāsaḥ¹
Vocative क्षुब्ध
kṣubdha
क्षुब्धौ / क्षुब्धा¹
kṣubdhau / kṣubdhā¹
क्षुब्धाः / क्षुब्धासः¹
kṣubdhāḥ / kṣubdhāsaḥ¹
Accusative क्षुब्धम्
kṣubdham
क्षुब्धौ / क्षुब्धा¹
kṣubdhau / kṣubdhā¹
क्षुब्धान्
kṣubdhān
Instrumental क्षुब्धेन
kṣubdhena
क्षुब्धाभ्याम्
kṣubdhābhyām
क्षुब्धैः / क्षुब्धेभिः¹
kṣubdhaiḥ / kṣubdhebhiḥ¹
Dative क्षुब्धाय
kṣubdhāya
क्षुब्धाभ्याम्
kṣubdhābhyām
क्षुब्धेभ्यः
kṣubdhebhyaḥ
Ablative क्षुब्धात्
kṣubdhāt
क्षुब्धाभ्याम्
kṣubdhābhyām
क्षुब्धेभ्यः
kṣubdhebhyaḥ
Genitive क्षुब्धस्य
kṣubdhasya
क्षुब्धयोः
kṣubdhayoḥ
क्षुब्धानाम्
kṣubdhānām
Locative क्षुब्धे
kṣubdhe
क्षुब्धयोः
kṣubdhayoḥ
क्षुब्धेषु
kṣubdheṣu
Notes
  • ¹Vedic

Further reading

edit