Hindi

edit

Etymology

edit

Learned borrowing from Sanskrit खानि (khāni). Doublet of खान (khān).

Pronunciation

edit

Noun

edit

खानि (khānif (Urdu spelling کَھانِی)

  1. (rare, formal) a mine
    Synonym: खान (khān)

Declension

edit

References

edit

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

From the root खन् (khan, to dig), ultimately from Proto-Indo-Iranian *kan- (to dig).

Pronunciation

edit

Noun

edit

खानि (khāni) stemf

  1. a mine

Declension

edit
Feminine i-stem declension of खानि (khāni)
Singular Dual Plural
Nominative खानिः
khāniḥ
खानी
khānī
खानयः
khānayaḥ
Vocative खाने
khāne
खानी
khānī
खानयः
khānayaḥ
Accusative खानिम्
khānim
खानी
khānī
खानीः
khānīḥ
Instrumental खान्या / खानी¹
khānyā / khānī¹
खानिभ्याम्
khānibhyām
खानिभिः
khānibhiḥ
Dative खानये / खान्यै² / खानी¹
khānaye / khānyai² / khānī¹
खानिभ्याम्
khānibhyām
खानिभ्यः
khānibhyaḥ
Ablative खानेः / खान्याः² / खान्यै³
khāneḥ / khānyāḥ² / khānyai³
खानिभ्याम्
khānibhyām
खानिभ्यः
khānibhyaḥ
Genitive खानेः / खान्याः² / खान्यै³
khāneḥ / khānyāḥ² / khānyai³
खान्योः
khānyoḥ
खानीनाम्
khānīnām
Locative खानौ / खान्याम्² / खाना¹
khānau / khānyām² / khānā¹
खान्योः
khānyoḥ
खानिषु
khāniṣu
Notes
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas
edit

Descendants

edit
  • Hindustani: (learned)
    Hindi: खानि (khāni)
    Urdu: کَھانِی (khāni)

References

edit