गद्य

HindiEdit

EtymologyEdit

Borrowed from Sanskrit गद्य (gadya).

PronunciationEdit

  • (Delhi Hindi) IPA(key): /ɡəd̪.jᵊ/

NounEdit

गद्य (gadyam

  1. (literature) prose

DeclensionEdit

Derived termsEdit

See alsoEdit

SanskritEdit

Alternative scriptsEdit

EtymologyEdit

From Proto-Indo-European *gʷet- (to speak).

PronunciationEdit

AdjectiveEdit

गद्य (gádya)

  1. to be spoken or uttered

DeclensionEdit

Masculine a-stem declension of गद्य (gádya)
Singular Dual Plural
Nominative गद्यः
gádyaḥ
गद्यौ
gádyau
गद्याः / गद्यासः¹
gádyāḥ / gádyāsaḥ¹
Vocative गद्य
gádya
गद्यौ
gádyau
गद्याः / गद्यासः¹
gádyāḥ / gádyāsaḥ¹
Accusative गद्यम्
gádyam
गद्यौ
gádyau
गद्यान्
gádyān
Instrumental गद्येन
gádyena
गद्याभ्याम्
gádyābhyām
गद्यैः / गद्येभिः¹
gádyaiḥ / gádyebhiḥ¹
Dative गद्याय
gádyāya
गद्याभ्याम्
gádyābhyām
गद्येभ्यः
gádyebhyaḥ
Ablative गद्यात्
gádyāt
गद्याभ्याम्
gádyābhyām
गद्येभ्यः
gádyebhyaḥ
Genitive गद्यस्य
gádyasya
गद्ययोः
gádyayoḥ
गद्यानाम्
gádyānām
Locative गद्ये
gádye
गद्ययोः
gádyayoḥ
गद्येषु
gádyeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of गद्या (gadyā)
Singular Dual Plural
Nominative गद्या
gadyā
गद्ये
gadye
गद्याः
gadyāḥ
Vocative गद्ये
gadye
गद्ये
gadye
गद्याः
gadyāḥ
Accusative गद्याम्
gadyām
गद्ये
gadye
गद्याः
gadyāḥ
Instrumental गद्यया / गद्या¹
gadyayā / gadyā¹
गद्याभ्याम्
gadyābhyām
गद्याभिः
gadyābhiḥ
Dative गद्यायै
gadyāyai
गद्याभ्याम्
gadyābhyām
गद्याभ्यः
gadyābhyaḥ
Ablative गद्यायाः
gadyāyāḥ
गद्याभ्याम्
gadyābhyām
गद्याभ्यः
gadyābhyaḥ
Genitive गद्यायाः
gadyāyāḥ
गद्ययोः
gadyayoḥ
गद्यानाम्
gadyānām
Locative गद्यायाम्
gadyāyām
गद्ययोः
gadyayoḥ
गद्यासु
gadyāsu
Notes
  • ¹Vedic
Neuter a-stem declension of गद्य (gádya)
Singular Dual Plural
Nominative गद्यम्
gádyam
गद्ये
gádye
गद्यानि / गद्या¹
gádyāni / gádyā¹
Vocative गद्य
gádya
गद्ये
gádye
गद्यानि / गद्या¹
gádyāni / gádyā¹
Accusative गद्यम्
gádyam
गद्ये
gádye
गद्यानि / गद्या¹
gádyāni / gádyā¹
Instrumental गद्येन
gádyena
गद्याभ्याम्
gádyābhyām
गद्यैः / गद्येभिः¹
gádyaiḥ / gádyebhiḥ¹
Dative गद्याय
gádyāya
गद्याभ्याम्
gádyābhyām
गद्येभ्यः
gádyebhyaḥ
Ablative गद्यात्
gádyāt
गद्याभ्याम्
gádyābhyām
गद्येभ्यः
gádyebhyaḥ
Genitive गद्यस्य
gádyasya
गद्ययोः
gádyayoḥ
गद्यानाम्
gádyānām
Locative गद्ये
gádye
गद्ययोः
gádyayoḥ
गद्येषु
gádyeṣu
Notes
  • ¹Vedic

NounEdit

गद्य (gadyan

  1. prose, composition not metrical yet framed in accordance with harmony
  2. elaborate prose composition

DeclensionEdit

Neuter a-stem declension of गद्य (gadya)
Singular Dual Plural
Nominative गद्यम्
gadyam
गद्ये
gadye
गद्यानि / गद्या¹
gadyāni / gadyā¹
Vocative गद्य
gadya
गद्ये
gadye
गद्यानि / गद्या¹
gadyāni / gadyā¹
Accusative गद्यम्
gadyam
गद्ये
gadye
गद्यानि / गद्या¹
gadyāni / gadyā¹
Instrumental गद्येन
gadyena
गद्याभ्याम्
gadyābhyām
गद्यैः / गद्येभिः¹
gadyaiḥ / gadyebhiḥ¹
Dative गद्याय
gadyāya
गद्याभ्याम्
gadyābhyām
गद्येभ्यः
gadyebhyaḥ
Ablative गद्यात्
gadyāt
गद्याभ्याम्
gadyābhyām
गद्येभ्यः
gadyebhyaḥ
Genitive गद्यस्य
gadyasya
गद्ययोः
gadyayoḥ
गद्यानाम्
gadyānām
Locative गद्ये
gadye
गद्ययोः
gadyayoḥ
गद्येषु
gadyeṣu
Notes
  • ¹Vedic

ReferencesEdit