Marathi edit

Etymology edit

Inherited from Old Marathi 𑘐𑘰𑘛 (gāḍha), from Maharastri Prakrit 𑀕𑀸𑀠 (gāḍha), from Sanskrit गाढ (gāḍha), from the root गाह् (gāh).[1] Cognate with Gujarati ગાઢું (gāḍhũ), Hindustani گَاڑَھا (gāṛhā) / गाढ़ा (gāṛhā), Sindhi ڳاڙهو / ॻाढ़ो, Nepali गाढा (gāḍhā), Kholosi gahro.

Pronunciation edit

Adverb edit

गाढ (gāḍh)

  1. deeply
    गाढ झोपणेgāḍh jhopṇeto sleep soundly

References edit

  1. ^ Turner, Ralph Lilley (1969–1985) “gāḍha”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press

Further reading edit

  • Berntsen, Maxine, “गाढ”, in A Basic Marathi-English Dictionary, New Delhi: American Institute of Indian Studies, 1982-1983.
  • Molesworth, James Thomas (1857) “गाढ”, in A dictionary, Marathi and English, Bombay: Printed for government at the Bombay Education Society's Press
  • दाते, यशवंत रामकृष्ण [Date, Yashwant Ramkrishna] (1932-1950) “गाढ”, in महाराष्ट्र शब्दकोश (mahārāṣṭra śabdakoś) (in Marathi), पुणे [Pune]: महाराष्ट्र कोशमंडळ (mahārāṣṭra kośmaṇḍaḷ).

Sanskrit edit

Alternative scripts edit

Etymology edit

Derived from the root गाह् (gāh).

Pronunciation edit

Adjective edit

गाढ (gāḍha) stem (root गाह्)

  1. dived into, bathed in
  2. deeply entered, pressed together, tightly drawn, closely fastened, close, fast
  3. thick, dense
  4. strong, vehement, firm
  5. very much, excessive, heavy

Declension edit

Masculine a-stem declension of गाढ (gāḍha)
Singular Dual Plural
Nominative गाढः
gāḍhaḥ
गाढौ / गाढा¹
gāḍhau / gāḍhā¹
गाढाः / गाढासः¹
gāḍhāḥ / gāḍhāsaḥ¹
Vocative गाढ
gāḍha
गाढौ / गाढा¹
gāḍhau / gāḍhā¹
गाढाः / गाढासः¹
gāḍhāḥ / gāḍhāsaḥ¹
Accusative गाढम्
gāḍham
गाढौ / गाढा¹
gāḍhau / gāḍhā¹
गाढान्
gāḍhān
Instrumental गाढेन
gāḍhena
गाढाभ्याम्
gāḍhābhyām
गाढैः / गाढेभिः¹
gāḍhaiḥ / gāḍhebhiḥ¹
Dative गाढाय
gāḍhāya
गाढाभ्याम्
gāḍhābhyām
गाढेभ्यः
gāḍhebhyaḥ
Ablative गाढात्
gāḍhāt
गाढाभ्याम्
gāḍhābhyām
गाढेभ्यः
gāḍhebhyaḥ
Genitive गाढस्य
gāḍhasya
गाढयोः
gāḍhayoḥ
गाढानाम्
gāḍhānām
Locative गाढे
gāḍhe
गाढयोः
gāḍhayoḥ
गाढेषु
gāḍheṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of गाढा (gāḍhā)
Singular Dual Plural
Nominative गाढा
gāḍhā
गाढे
gāḍhe
गाढाः
gāḍhāḥ
Vocative गाढे
gāḍhe
गाढे
gāḍhe
गाढाः
gāḍhāḥ
Accusative गाढाम्
gāḍhām
गाढे
gāḍhe
गाढाः
gāḍhāḥ
Instrumental गाढया / गाढा¹
gāḍhayā / gāḍhā¹
गाढाभ्याम्
gāḍhābhyām
गाढाभिः
gāḍhābhiḥ
Dative गाढायै
gāḍhāyai
गाढाभ्याम्
gāḍhābhyām
गाढाभ्यः
gāḍhābhyaḥ
Ablative गाढायाः / गाढायै²
gāḍhāyāḥ / gāḍhāyai²
गाढाभ्याम्
gāḍhābhyām
गाढाभ्यः
gāḍhābhyaḥ
Genitive गाढायाः / गाढायै²
gāḍhāyāḥ / gāḍhāyai²
गाढयोः
gāḍhayoḥ
गाढानाम्
gāḍhānām
Locative गाढायाम्
gāḍhāyām
गाढयोः
gāḍhayoḥ
गाढासु
gāḍhāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of गाढ (gāḍha)
Singular Dual Plural
Nominative गाढम्
gāḍham
गाढे
gāḍhe
गाढानि / गाढा¹
gāḍhāni / gāḍhā¹
Vocative गाढ
gāḍha
गाढे
gāḍhe
गाढानि / गाढा¹
gāḍhāni / gāḍhā¹
Accusative गाढम्
gāḍham
गाढे
gāḍhe
गाढानि / गाढा¹
gāḍhāni / gāḍhā¹
Instrumental गाढेन
gāḍhena
गाढाभ्याम्
gāḍhābhyām
गाढैः / गाढेभिः¹
gāḍhaiḥ / gāḍhebhiḥ¹
Dative गाढाय
gāḍhāya
गाढाभ्याम्
gāḍhābhyām
गाढेभ्यः
gāḍhebhyaḥ
Ablative गाढात्
gāḍhāt
गाढाभ्याम्
gāḍhābhyām
गाढेभ्यः
gāḍhebhyaḥ
Genitive गाढस्य
gāḍhasya
गाढयोः
gāḍhayoḥ
गाढानाम्
gāḍhānām
Locative गाढे
gāḍhe
गाढयोः
gāḍhayoḥ
गाढेषु
gāḍheṣu
Notes
  • ¹Vedic

Descendants edit

References edit