Marathi

edit

Etymology

edit

Inherited from Old Marathi 𑘐𑘰𑘛 (gāḍha), from Maharastri Prakrit 𑀕𑀸𑀠 (gāḍha), from Sanskrit गाढ (gāḍha), from the root गाह् (gāh).[1] Cognate with Gujarati ગાઢું (gāḍhũ), Hindustani گَاڑَھا (gāṛhā) / गाढ़ा (gāṛhā), Sindhi ڳاڙهو / ॻाढ़ो, Nepali गाढा (gāḍhā), Kholosi gahro.

Pronunciation

edit

Adverb

edit

गाढ (gāḍh)

  1. deeply
    गाढ झोपणेgāḍh jhopṇeto sleep soundly

References

edit
  1. ^ Turner, Ralph Lilley (1969–1985) “gāḍha”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press

Further reading

edit
  • Berntsen, Maxine (1982–1983) “गाढ”, in A Basic Marathi-English Dictionary, New Delhi: American Institute of Indian Studies
  • Molesworth, James Thomas (1857) “गाढ”, in A dictionary, Marathi and English, Bombay: Printed for government at the Bombay Education Society's Press
  • दाते, यशवंत रामकृष्ण [Date, Yashwant Ramkrishna] (1932-1950) “गाढ”, in महाराष्ट्र शब्दकोश (mahārāṣṭra śabdakoś) (in Marathi), पुणे [Pune]: महाराष्ट्र कोशमंडळ (mahārāṣṭra kośmaṇḍaḷ).

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

    Derived from the root गाह् (gāh).

    Pronunciation

    edit

    Adjective

    edit

    गाढ (gāḍha) stem (root गाह्)

    1. dived into, bathed in
    2. deeply entered, pressed together, tightly drawn, closely fastened, close, fast
    3. thick, dense
    4. strong, vehement, firm
    5. very much, excessive, heavy

    Declension

    edit
    Masculine a-stem declension of गाढ (gāḍha)
    Singular Dual Plural
    Nominative गाढः
    gāḍhaḥ
    गाढौ / गाढा¹
    gāḍhau / gāḍhā¹
    गाढाः / गाढासः¹
    gāḍhāḥ / gāḍhāsaḥ¹
    Vocative गाढ
    gāḍha
    गाढौ / गाढा¹
    gāḍhau / gāḍhā¹
    गाढाः / गाढासः¹
    gāḍhāḥ / gāḍhāsaḥ¹
    Accusative गाढम्
    gāḍham
    गाढौ / गाढा¹
    gāḍhau / gāḍhā¹
    गाढान्
    gāḍhān
    Instrumental गाढेन
    gāḍhena
    गाढाभ्याम्
    gāḍhābhyām
    गाढैः / गाढेभिः¹
    gāḍhaiḥ / gāḍhebhiḥ¹
    Dative गाढाय
    gāḍhāya
    गाढाभ्याम्
    gāḍhābhyām
    गाढेभ्यः
    gāḍhebhyaḥ
    Ablative गाढात्
    gāḍhāt
    गाढाभ्याम्
    gāḍhābhyām
    गाढेभ्यः
    gāḍhebhyaḥ
    Genitive गाढस्य
    gāḍhasya
    गाढयोः
    gāḍhayoḥ
    गाढानाम्
    gāḍhānām
    Locative गाढे
    gāḍhe
    गाढयोः
    gāḍhayoḥ
    गाढेषु
    gāḍheṣu
    Notes
    • ¹Vedic
    Feminine ā-stem declension of गाढा (gāḍhā)
    Singular Dual Plural
    Nominative गाढा
    gāḍhā
    गाढे
    gāḍhe
    गाढाः
    gāḍhāḥ
    Vocative गाढे
    gāḍhe
    गाढे
    gāḍhe
    गाढाः
    gāḍhāḥ
    Accusative गाढाम्
    gāḍhām
    गाढे
    gāḍhe
    गाढाः
    gāḍhāḥ
    Instrumental गाढया / गाढा¹
    gāḍhayā / gāḍhā¹
    गाढाभ्याम्
    gāḍhābhyām
    गाढाभिः
    gāḍhābhiḥ
    Dative गाढायै
    gāḍhāyai
    गाढाभ्याम्
    gāḍhābhyām
    गाढाभ्यः
    gāḍhābhyaḥ
    Ablative गाढायाः / गाढायै²
    gāḍhāyāḥ / gāḍhāyai²
    गाढाभ्याम्
    gāḍhābhyām
    गाढाभ्यः
    gāḍhābhyaḥ
    Genitive गाढायाः / गाढायै²
    gāḍhāyāḥ / gāḍhāyai²
    गाढयोः
    gāḍhayoḥ
    गाढानाम्
    gāḍhānām
    Locative गाढायाम्
    gāḍhāyām
    गाढयोः
    gāḍhayoḥ
    गाढासु
    gāḍhāsu
    Notes
    • ¹Vedic
    • ²Brāhmaṇas
    Neuter a-stem declension of गाढ (gāḍha)
    Singular Dual Plural
    Nominative गाढम्
    gāḍham
    गाढे
    gāḍhe
    गाढानि / गाढा¹
    gāḍhāni / gāḍhā¹
    Vocative गाढ
    gāḍha
    गाढे
    gāḍhe
    गाढानि / गाढा¹
    gāḍhāni / gāḍhā¹
    Accusative गाढम्
    gāḍham
    गाढे
    gāḍhe
    गाढानि / गाढा¹
    gāḍhāni / gāḍhā¹
    Instrumental गाढेन
    gāḍhena
    गाढाभ्याम्
    gāḍhābhyām
    गाढैः / गाढेभिः¹
    gāḍhaiḥ / gāḍhebhiḥ¹
    Dative गाढाय
    gāḍhāya
    गाढाभ्याम्
    gāḍhābhyām
    गाढेभ्यः
    gāḍhebhyaḥ
    Ablative गाढात्
    gāḍhāt
    गाढाभ्याम्
    gāḍhābhyām
    गाढेभ्यः
    gāḍhebhyaḥ
    Genitive गाढस्य
    gāḍhasya
    गाढयोः
    gāḍhayoḥ
    गाढानाम्
    gāḍhānām
    Locative गाढे
    gāḍhe
    गाढयोः
    gāḍhayoḥ
    गाढेषु
    gāḍheṣu
    Notes
    • ¹Vedic

    Descendants

    edit

    References

    edit