Hindi

edit

Etymology

edit

Learned borrowing from Sanskrit गान (gāna). Doublet of गाना (gānā).

Pronunciation

edit

Noun

edit

गान (gānm (Urdu spelling گان)

  1. song, singing

Declension

edit

References

edit

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

From the root गै (gai, to sing).

Pronunciation

edit

Noun

edit

गान (gāna) stemn

  1. song, singing
  2. sound

Declension

edit
Neuter a-stem declension of गान (gāna)
Singular Dual Plural
Nominative गानम्
gānam
गाने
gāne
गानानि / गाना¹
gānāni / gānā¹
Vocative गान
gāna
गाने
gāne
गानानि / गाना¹
gānāni / gānā¹
Accusative गानम्
gānam
गाने
gāne
गानानि / गाना¹
gānāni / gānā¹
Instrumental गानेन
gānena
गानाभ्याम्
gānābhyām
गानैः / गानेभिः¹
gānaiḥ / gānebhiḥ¹
Dative गानाय
gānāya
गानाभ्याम्
gānābhyām
गानेभ्यः
gānebhyaḥ
Ablative गानात्
gānāt
गानाभ्याम्
gānābhyām
गानेभ्यः
gānebhyaḥ
Genitive गानस्य
gānasya
गानयोः
gānayoḥ
गानानाम्
gānānām
Locative गाने
gāne
गानयोः
gānayoḥ
गानेषु
gāneṣu
Notes
  • ¹Vedic

Descendants

edit
  • Pali: gāna

References

edit

Further reading

edit
  • Hellwig, Oliver (2010-2024) “gāna”, in DCS - The Digital Corpus of Sanskrit, Berlin, Germany.