गूर्ति

Sanskrit

edit

Etymology

edit

From Proto-Indo-Iranian *gr̥Htíš, from Proto-Indo-European *gʷerH- (to welcome, agree). Cognate with Latin grātēs and grātia.

Pronunciation

edit

Noun

edit

गूर्ति (gūrtí) stemf

  1. approval, praise, welcoming
  2. benediction

Declension

edit
Feminine i-stem declension of गूर्ति (gūrtí)
Singular Dual Plural
Nominative गूर्तिः
gūrtíḥ
गूर्ती
gūrtī́
गूर्तयः
gūrtáyaḥ
Vocative गूर्ते
gū́rte
गूर्ती
gū́rtī
गूर्तयः
gū́rtayaḥ
Accusative गूर्तिम्
gūrtím
गूर्ती
gūrtī́
गूर्तीः
gūrtī́ḥ
Instrumental गूर्त्या / गूर्ती¹
gūrtyā́ / gūrtī́¹
गूर्तिभ्याम्
gūrtíbhyām
गूर्तिभिः
gūrtíbhiḥ
Dative गूर्तये / गूर्त्यै² / गूर्ती¹
gūrtáye / gūrtyaí² / gūrtī́¹
गूर्तिभ्याम्
gūrtíbhyām
गूर्तिभ्यः
gūrtíbhyaḥ
Ablative गूर्तेः / गूर्त्याः² / गूर्त्यै³
gūrtéḥ / gūrtyā́ḥ² / gūrtyaí³
गूर्तिभ्याम्
gūrtíbhyām
गूर्तिभ्यः
gūrtíbhyaḥ
Genitive गूर्तेः / गूर्त्याः² / गूर्त्यै³
gūrtéḥ / gūrtyā́ḥ² / gūrtyaí³
गूर्त्योः
gūrtyóḥ
गूर्तीनाम्
gūrtīnā́m
Locative गूर्तौ / गूर्त्याम्² / गूर्ता¹
gūrtaú / gūrtyā́m² / gūrtā́¹
गूर्त्योः
gūrtyóḥ
गूर्तिषु
gūrtíṣu
Notes
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas
edit