Sanskrit edit

Alternative scripts edit

Etymology edit

Vṛddhi derivative of गुड (guḍa).

Pronunciation edit

Adjective edit

गौड (gauḍa) stem

  1. made of sugar or molasses (MBh., Suśr., Hcat., etc.)
  2. of or relating to the Gauḍa people (Vātsyāy., Kāvyād., Sarvad.)

Declension edit

Masculine a-stem declension of गौड
Nom. sg. गौडः (gauḍaḥ)
Gen. sg. गौडस्य (gauḍasya)
Singular Dual Plural
Nominative गौडः (gauḍaḥ) गौडौ (gauḍau) गौडाः (gauḍāḥ)
Vocative गौड (gauḍa) गौडौ (gauḍau) गौडाः (gauḍāḥ)
Accusative गौडम् (gauḍam) गौडौ (gauḍau) गौडान् (gauḍān)
Instrumental गौडेन (gauḍena) गौडाभ्याम् (gauḍābhyām) गौडैः (gauḍaiḥ)
Dative गौडाय (gauḍāya) गौडाभ्याम् (gauḍābhyām) गौडेभ्यः (gauḍebhyaḥ)
Ablative गौडात् (gauḍāt) गौडाभ्याम् (gauḍābhyām) गौडेभ्यः (gauḍebhyaḥ)
Genitive गौडस्य (gauḍasya) गौडयोः (gauḍayoḥ) गौडानाम् (gauḍānām)
Locative गौडे (gauḍe) गौडयोः (gauḍayoḥ) गौडेषु (gauḍeṣu)
Feminine ī-stem declension of गौड
Nom. sg. गौडी (gauḍī)
Gen. sg. गौड्याः (gauḍyāḥ)
Singular Dual Plural
Nominative गौडी (gauḍī) गौड्यौ (gauḍyau) गौड्यः (gauḍyaḥ)
Vocative गौडि (gauḍi) गौड्यौ (gauḍyau) गौड्यः (gauḍyaḥ)
Accusative गौडीम् (gauḍīm) गौड्यौ (gauḍyau) गौडीः (gauḍīḥ)
Instrumental गौड्या (gauḍyā) गौडीभ्याम् (gauḍībhyām) गौडीभिः (gauḍībhiḥ)
Dative गौड्यै (gauḍyai) गौडीभ्याम् (gauḍībhyām) गौडीभ्यः (gauḍībhyaḥ)
Ablative गौड्याः (gauḍyāḥ) गौडीभ्याम् (gauḍībhyām) गौडीभ्यः (gauḍībhyaḥ)
Genitive गौड्याः (gauḍyāḥ) गौड्योः (gauḍyoḥ) गौडीनाम् (gauḍīnām)
Locative गौड्याम् (gauḍyām) गौड्योः (gauḍyoḥ) गौडीषु (gauḍīṣu)
Neuter a-stem declension of गौड
Nom. sg. गौडम् (gauḍam)
Gen. sg. गौडस्य (gauḍasya)
Singular Dual Plural
Nominative गौडम् (gauḍam) गौडे (gauḍe) गौडानि (gauḍāni)
Vocative गौड (gauḍa) गौडे (gauḍe) गौडानि (gauḍāni)
Accusative गौडम् (gauḍam) गौडे (gauḍe) गौडानि (gauḍāni)
Instrumental गौडेन (gauḍena) गौडाभ्याम् (gauḍābhyām) गौडैः (gauḍaiḥ)
Dative गौडाय (gauḍāya) गौडाभ्याम् (gauḍābhyām) गौडेभ्यः (gauḍebhyaḥ)
Ablative गौडात् (gauḍāt) गौडाभ्याम् (gauḍābhyām) गौडेभ्यः (gauḍebhyaḥ)
Genitive गौडस्य (gauḍasya) गौडयोः (gauḍayoḥ) गौडानाम् (gauḍānām)
Locative गौडे (gauḍe) गौडयोः (gauḍayoḥ) गौडेषु (gauḍeṣu)

Noun edit

गौड (gauḍa) stemm or n

  1. a region in Bengal (Rājat., Prab., Hit.)
  2. the capital of that region

Declension edit

Masculine a-stem declension of गौड
Nom. sg. गौडः (gauḍaḥ)
Gen. sg. गौडस्य (gauḍasya)
Singular Dual Plural
Nominative गौडः (gauḍaḥ) गौडौ (gauḍau) गौडाः (gauḍāḥ)
Vocative गौड (gauḍa) गौडौ (gauḍau) गौडाः (gauḍāḥ)
Accusative गौडम् (gauḍam) गौडौ (gauḍau) गौडान् (gauḍān)
Instrumental गौडेन (gauḍena) गौडाभ्याम् (gauḍābhyām) गौडैः (gauḍaiḥ)
Dative गौडाय (gauḍāya) गौडाभ्याम् (gauḍābhyām) गौडेभ्यः (gauḍebhyaḥ)
Ablative गौडात् (gauḍāt) गौडाभ्याम् (gauḍābhyām) गौडेभ्यः (gauḍebhyaḥ)
Genitive गौडस्य (gauḍasya) गौडयोः (gauḍayoḥ) गौडानाम् (gauḍānām)
Locative गौडे (gauḍe) गौडयोः (gauḍayoḥ) गौडेषु (gauḍeṣu)
Neuter a-stem declension of गौड
Nom. sg. गौडम् (gauḍam)
Gen. sg. गौडस्य (gauḍasya)
Singular Dual Plural
Nominative गौडम् (gauḍam) गौडे (gauḍe) गौडानि (gauḍāni)
Vocative गौड (gauḍa) गौडे (gauḍe) गौडानि (gauḍāni)
Accusative गौडम् (gauḍam) गौडे (gauḍe) गौडानि (gauḍāni)
Instrumental गौडेन (gauḍena) गौडाभ्याम् (gauḍābhyām) गौडैः (gauḍaiḥ)
Dative गौडाय (gauḍāya) गौडाभ्याम् (gauḍābhyām) गौडेभ्यः (gauḍebhyaḥ)
Ablative गौडात् (gauḍāt) गौडाभ्याम् (gauḍābhyām) गौडेभ्यः (gauḍebhyaḥ)
Genitive गौडस्य (gauḍasya) गौडयोः (gauḍayoḥ) गौडानाम् (gauḍānām)
Locative गौडे (gauḍe) गौडयोः (gauḍayoḥ) गौडेषु (gauḍeṣu)

Noun edit

गौड (gauḍa) stemm

  1. the inhabitants of that region (Vātsyāy., Rājat., Śūdradh.)
  2. name of a prince of that region (Kathās.)
  3. name of a lexicographer

Declension edit

Masculine a-stem declension of गौड
Nom. sg. गौडः (gauḍaḥ)
Gen. sg. गौडस्य (gauḍasya)
Singular Dual Plural
Nominative गौडः (gauḍaḥ) गौडौ (gauḍau) गौडाः (gauḍāḥ)
Vocative गौड (gauḍa) गौडौ (gauḍau) गौडाः (gauḍāḥ)
Accusative गौडम् (gauḍam) गौडौ (gauḍau) गौडान् (gauḍān)
Instrumental गौडेन (gauḍena) गौडाभ्याम् (gauḍābhyām) गौडैः (gauḍaiḥ)
Dative गौडाय (gauḍāya) गौडाभ्याम् (gauḍābhyām) गौडेभ्यः (gauḍebhyaḥ)
Ablative गौडात् (gauḍāt) गौडाभ्याम् (gauḍābhyām) गौडेभ्यः (gauḍebhyaḥ)
Genitive गौडस्य (gauḍasya) गौडयोः (gauḍayoḥ) गौडानाम् (gauḍānām)
Locative गौडे (gauḍe) गौडयोः (gauḍayoḥ) गौडेषु (gauḍeṣu)

Noun edit

गौड (gauḍa) stemn

  1. sweetmeats, confections (R.)
  2. rum, an alcoholic beverage distilled from molasses (RTL., Mn., MBh., Gṛhyās.)
  3. (music) a particular modification of a melody

Declension edit

Neuter a-stem declension of गौड
Nom. sg. गौडम् (gauḍam)
Gen. sg. गौडस्य (gauḍasya)
Singular Dual Plural
Nominative गौडम् (gauḍam) गौडे (gauḍe) गौडानि (gauḍāni)
Vocative गौड (gauḍa) गौडे (gauḍe) गौडानि (gauḍāni)
Accusative गौडम् (gauḍam) गौडे (gauḍe) गौडानि (gauḍāni)
Instrumental गौडेन (gauḍena) गौडाभ्याम् (gauḍābhyām) गौडैः (gauḍaiḥ)
Dative गौडाय (gauḍāya) गौडाभ्याम् (gauḍābhyām) गौडेभ्यः (gauḍebhyaḥ)
Ablative गौडात् (gauḍāt) गौडाभ्याम् (gauḍābhyām) गौडेभ्यः (gauḍebhyaḥ)
Genitive गौडस्य (gauḍasya) गौडयोः (gauḍayoḥ) गौडानाम् (gauḍānām)
Locative गौडे (gauḍe) गौडयोः (gauḍayoḥ) गौडेषु (gauḍeṣu)

Descendants edit

References edit

  • गौड” in Carl Cappeller, A Sanskrit–English Dictionary: Based upon the St. Petersburg Lexicons, Strasbourg: Karl J. Trübner, 1891, →OCLC, page 159, column 1.
  • Monier Williams (1899) “गौड”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 0369, column 1.