घृणोति

Sanskrit edit

Alternative forms edit

Etymology edit

From Proto-Indo-Aryan *gʰr̥náwti, from Proto-Indo-Iranian *gʰr̥náwti, from Proto-Indo-European *gʷʰr̥-néw-ti, from *gʷʰer- (warm, hot). The Sanskrit root is घृ (ghṛ, to shine, burn).

Pronunciation edit

Verb edit

घृणोति (ghṛṇóti) third-singular present indicative (root घृ, class 5, type P)[1]

  1. to burn, shine
  2. to sprinkle, wetten, moisten (perhaps as with ghee)

Conjugation edit

Forms of Sanskrit verbs are numerous and complicated. The following conjugation shows only a subset of all forms and should be treated as a guide.

Nonfinite Forms: घर्तुम् (ghártum)
Undeclinable
Infinitive घर्तुम्
ghártum
Gerund घृत्वा
ghṛtvā́
Participles
Masculine/Neuter Gerundive घर्य / घर्तव्य / घरणीय
ghárya / ghartavya / gharaṇīya
Feminine Gerundive घर्या / घर्तव्या / घरणीया
gháryā / ghartavyā / gharaṇīyā
Masculine/Neuter Past Passive Participle घृत
ghṛtá
Feminine Past Passive Participle घृता
ghṛtā́
Masculine/Neuter Past Active Participle घृतवत्
ghṛtávat
Feminine Past Active Participle घृतवती
ghṛtávatī
Present: घृणोति (ghṛṇóti), घृणुते (ghṛṇuté)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third घृणोति
ghṛṇóti
घृणुतः
ghṛṇutáḥ
घृण्वन्ति
ghṛṇvánti
घृणुते
ghṛṇuté
घृण्वाते
ghṛṇvā́te
घृण्वते
ghṛṇváte
Second घृणोषि
ghṛṇóṣi
घृणुथः
ghṛṇutháḥ
घृणुथ
ghṛṇuthá
घृणुषे
ghṛṇuṣé
घृण्वाथे
ghṛṇvā́the
घृणुध्वे
ghṛṇudhvé
First घृणोमि
ghṛṇómi
घृण्वः / घृणुवः
ghṛṇváḥ / ghṛṇuváḥ
घृण्मः / घृणुमः
ghṛṇmáḥ / ghṛṇumáḥ
घृण्वे
ghṛṇvé
घृण्वहे / घृणुवहे
ghṛṇváhe / ghṛṇuváhe
घृण्महे / घृणुमहे
ghṛṇmáhe / ghṛṇumáhe
Imperative
Third घृणोतु
ghṛṇótu
घृणुताम्
ghṛṇutā́m
घृण्वन्तु
ghṛṇvántu
घृणुताम्
ghṛṇutā́m
घृण्वाताम्
ghṛṇvā́tām
घृण्वताम्
ghṛṇvátām
Second घृणु / घृणुहि¹
ghṛṇú / ghṛṇuhí¹
घृणुतम्
ghṛṇutám
घृणुत
ghṛṇutá
घृणुष्व
ghṛṇuṣvá
घृण्वाथाम्
ghṛṇvā́thām
घृणुध्वम्
ghṛṇudhvám
First घृणवानि
ghṛṇávāni
घृणवाव
ghṛṇávāva
घृणवाम
ghṛṇávāma
घृणवै
ghṛṇávai
घृणवावहै
ghṛṇávāvahai
घृणवामहै
ghṛṇávāmahai
Optative/Potential
Third घृणुयात्
ghṛṇuyā́t
घृणुयाताम्
ghṛṇuyā́tām
घृणुयुः
ghṛṇuyúḥ
घृण्वीत
ghṛṇvītá
घृण्वीयाताम्
ghṛṇvīyā́tām
घृण्वीरन्
ghṛṇvīrán
Second घृणुयाः
ghṛṇuyā́ḥ
घृणुयातम्
ghṛṇuyā́tam
घृणुयात
ghṛṇuyā́ta
घृण्वीथाः
ghṛṇvīthā́ḥ
घृण्वीयाथाम्
ghṛṇvīyā́thām
घृण्वीध्वम्
ghṛṇvīdhvám
First घृणुयाम्
ghṛṇuyā́m
घृणुयाव
ghṛṇuyā́va
घृणुयाम
ghṛṇuyā́ma
घृण्वीय
ghṛṇvīyá
घृण्वीवहि
ghṛṇvīváhi
घृण्वीमहि
ghṛṇvīmáhi
Participles
घृण्वत्
ghṛṇvát
घृण्वान
ghṛṇvāná
Notes
  • ¹Vedic
Imperfect: अघृनोत् (ághṛnot), अघृणुत (ághṛṇuta)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अघृनोत्
ághṛnot
अघृणुताम्
ághṛṇutām
अघृण्वन्
ághṛṇvan
अघृणुत
ághṛṇuta
अघृण्वाताम्
ághṛṇvātām
अघृण्वत
ághṛṇvata
Second अघृनोः
ághṛnoḥ
अघृणुतम्
ághṛṇutam
अघृणुत
ághṛṇuta
अघृणुथाः
ághṛṇuthāḥ
अघृण्वाथाम्
ághṛṇvāthām
अघृणुध्वम्
ághṛṇudhvam
First अघृनवम्
ághṛnavam
अघृण्व / अघृणुव
ághṛṇva / ághṛṇuva
अघृण्म / अघृणुम
ághṛṇma / ághṛṇuma
अघृण्वि
ághṛṇvi
अघृण्वहि / अघृणुवहि
ághṛṇvahi / ághṛṇuvahi
अघृण्महि / अघृणुमहि
ághṛṇmahi / ághṛṇumahi
Future: घरिष्यति (ghariṣyáti), घरिष्यते (ghariṣyáte)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third घरिष्यति
ghariṣyáti
घरिष्यतः
ghariṣyátaḥ
घरिष्यन्ति
ghariṣyánti
घरिष्यते
ghariṣyáte
घरिष्येते
ghariṣyéte
घरिष्यन्ते
ghariṣyánte
Second घरिष्यसि
ghariṣyási
घरिष्यथः
ghariṣyáthaḥ
घरिष्यथ
ghariṣyátha
घरिष्यसे
ghariṣyáse
घरिष्येथे
ghariṣyéthe
घरिष्यध्वे
ghariṣyádhve
First घरिष्यामि
ghariṣyā́mi
घरिष्यावः
ghariṣyā́vaḥ
घरिष्यामः
ghariṣyā́maḥ
घरिष्ये
ghariṣyé
घरिष्यावहे
ghariṣyā́vahe
घरिष्यामहे
ghariṣyā́mahe
Participles
घरिष्यत्
ghariṣyát
घरिष्यमाण
ghariṣyámāṇa
Conditional: अघरिष्यत् (ághariṣyat), अघरिष्यत (ághariṣyata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अघरिष्यत्
ághariṣyat
अघरिष्यताम्
ághariṣyatām
अघरिष्यन्
ághariṣyan
अघरिष्यत
ághariṣyata
अघरिष्येताम्
ághariṣyetām
अघरिष्यन्त
ághariṣyanta
Second अघरिष्यः
ághariṣyaḥ
अघरिष्यतम्
ághariṣyatam
अघरिष्यत
ághariṣyata
अघरिष्यथाः
ághariṣyathāḥ
अघरिष्येथाम्
ághariṣyethām
अघरिष्यध्वम्
ághariṣyadhvam
First अघरिष्यम्
ághariṣyam
अघरिष्याव
ághariṣyāva
अघरिष्याम
ághariṣyāma
अघरिष्ये
ághariṣye
अघरिष्यावहि
ághariṣyāvahi
अघरिष्यामहि
ághariṣyāmahi
Aorist: अघार्षीत् (ághārṣīt) or अघाः (ághāḥ), अघार्ष्ट (ághārṣṭa)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अघार्षीत् / अघाः¹
ághārṣīt / ághāḥ¹
अघार्ष्टाम्
ághārṣṭām
अघार्षुः
ághārṣuḥ
अघार्ष्ट
ághārṣṭa
अघार्षाताम्
ághārṣātām
अघार्षत
ághārṣata
Second अघार्षीः / अघाः¹
ághārṣīḥ / ághāḥ¹
अघार्ष्टम्
ághārṣṭam
अघार्ष्ट
ághārṣṭa
अघार्ष्ठाः
ághārṣṭhāḥ
अघार्षाथाम्
ághārṣāthām
अघार्ध्वम्
ághārdhvam
First अघार्षम्
ághārṣam
अघार्ष्व
ághārṣva
अघार्ष्म
ághārṣma
अघार्षि
ághārṣi
अघार्ष्वहि
ághārṣvahi
अघार्ष्महि
ághārṣmahi
Notes
  • ¹Vedic
Benedictive/Precative: घ्रियात् (ghriyā́t), घारिषीष्ट (ghāriṣīṣṭá)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Optative/Potential
Third घ्रियात्
ghriyā́t
घ्रियास्ताम्
ghriyā́stām
घ्रियासुः
ghriyā́suḥ
घारिषीष्ट
ghāriṣīṣṭá
घारिषीयास्ताम्¹
ghāriṣīyā́stām¹
घारिषीरन्
ghāriṣīrán
Second घ्रियाः
ghriyā́ḥ
घ्रियास्तम्
ghriyā́stam
घ्रियास्त
ghriyā́sta
घारिषीष्ठाः
ghāriṣīṣṭhā́ḥ
घारिषीयास्थाम्¹
ghāriṣīyā́sthām¹
घारिषीढ्वम्
ghāriṣīḍhvám
First घ्रियासम्
ghriyā́sam
घ्रियास्व
ghriyā́sva
घ्रियास्म
ghriyā́sma
घारिषीय
ghāriṣīyá
घारिषीवहि
ghāriṣīváhi
घारिषीमहि
ghāriṣīmáhi
Notes
  • ¹Uncertain
Perfect: जघार (jaghā́ra), जघ्रे (jaghré)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third जघार
jaghā́ra
जघ्रतुः
jaghrátuḥ
जघ्रुः
jaghrúḥ
जघ्रे
jaghré
जघ्राते
jaghrā́te
जघ्रिरे
jaghriré
Second जघर्थ
jaghártha
जघ्रथुः
jaghráthuḥ
जघ्र
jaghrá
जघृषे
jaghṛṣé
जघ्राथे
jaghrā́the
जघृध्वे
jaghṛdhvé
First जघर / जघार¹
jaghára / jaghā́ra¹
जघृव
jaghṛvá
जघृम
jaghṛmá
जघ्रे
jaghré
जघृवहे
jaghṛváhe
जघृमहे
jaghṛmáhe
Participles
जघृवांस्
jaghṛvā́ṃs
जघ्राण
jaghrāṇá
Notes
  • ¹Later Sanskrit

References edit

  1. ^ Monier Williams (1899) “घृणोति”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 379.