चक्षुस्

Sanskrit edit

Etymology edit

See चक्षु (cakṣu).

Pronunciation edit

Adjective edit

चक्षुस् (cákṣus) stem

  1. seeing (having vision; capable of sight)

Declension edit

Masculine us-stem declension of चक्षुस् (cákṣus)
Singular Dual Plural
Nominative चक्षुः
cákṣuḥ
चक्षुषौ / चक्षुषा¹
cákṣuṣau / cákṣuṣā¹
चक्षुषः
cákṣuṣaḥ
Vocative चक्षुः
cákṣuḥ
चक्षुषौ / चक्षुषा¹
cákṣuṣau / cákṣuṣā¹
चक्षुषः
cákṣuṣaḥ
Accusative चक्षुषम्
cákṣuṣam
चक्षुषौ / चक्षुषा¹
cákṣuṣau / cákṣuṣā¹
चक्षुषः
cákṣuṣaḥ
Instrumental चक्षुषा
cákṣuṣā
चक्षुर्भ्याम्
cákṣurbhyām
चक्षुर्भिः
cákṣurbhiḥ
Dative चक्षुषे
cákṣuṣe
चक्षुर्भ्याम्
cákṣurbhyām
चक्षुर्भ्यः
cákṣurbhyaḥ
Ablative चक्षुषः
cákṣuṣaḥ
चक्षुर्भ्याम्
cákṣurbhyām
चक्षुर्भ्यः
cákṣurbhyaḥ
Genitive चक्षुषः
cákṣuṣaḥ
चक्षुषोः
cákṣuṣoḥ
चक्षुषाम्
cákṣuṣām
Locative चक्षुषि
cákṣuṣi
चक्षुषोः
cákṣuṣoḥ
चक्षुःषु
cákṣuḥṣu
Notes
  • ¹Vedic
Feminine us-stem declension of चक्षुस् (cákṣus)
Singular Dual Plural
Nominative चक्षुः
cákṣuḥ
चक्षुषौ / चक्षुषा¹
cákṣuṣau / cákṣuṣā¹
चक्षुषः
cákṣuṣaḥ
Vocative चक्षुः
cákṣuḥ
चक्षुषौ / चक्षुषा¹
cákṣuṣau / cákṣuṣā¹
चक्षुषः
cákṣuṣaḥ
Accusative चक्षुषम्
cákṣuṣam
चक्षुषौ / चक्षुषा¹
cákṣuṣau / cákṣuṣā¹
चक्षुषः
cákṣuṣaḥ
Instrumental चक्षुषा
cákṣuṣā
चक्षुर्भ्याम्
cákṣurbhyām
चक्षुर्भिः
cákṣurbhiḥ
Dative चक्षुषे
cákṣuṣe
चक्षुर्भ्याम्
cákṣurbhyām
चक्षुर्भ्यः
cákṣurbhyaḥ
Ablative चक्षुषः
cákṣuṣaḥ
चक्षुर्भ्याम्
cákṣurbhyām
चक्षुर्भ्यः
cákṣurbhyaḥ
Genitive चक्षुषः
cákṣuṣaḥ
चक्षुषोः
cákṣuṣoḥ
चक्षुषाम्
cákṣuṣām
Locative चक्षुषि
cákṣuṣi
चक्षुषोः
cákṣuṣoḥ
चक्षुःषु
cákṣuḥṣu
Notes
  • ¹Vedic
Neuter us-stem declension of चक्षुस् (cákṣus)
Singular Dual Plural
Nominative चक्षुः
cákṣuḥ
चक्षुषी
cákṣuṣī
चक्षूंषि
cákṣūṃṣi
Vocative चक्षुः
cákṣuḥ
चक्षुषी
cákṣuṣī
चक्षूंषि
cákṣūṃṣi
Accusative चक्षुः
cákṣuḥ
चक्षुषी
cákṣuṣī
चक्षूंषि
cákṣūṃṣi
Instrumental चक्षुषा
cákṣuṣā
चक्षुर्भ्याम्
cákṣurbhyām
चक्षुर्भिः
cákṣurbhiḥ
Dative चक्षुषे
cákṣuṣe
चक्षुर्भ्याम्
cákṣurbhyām
चक्षुर्भ्यः
cákṣurbhyaḥ
Ablative चक्षुषः
cákṣuṣaḥ
चक्षुर्भ्याम्
cákṣurbhyām
चक्षुर्भ्यः
cákṣurbhyaḥ
Genitive चक्षुषः
cákṣuṣaḥ
चक्षुषोः
cákṣuṣoḥ
चक्षुषाम्
cákṣuṣām
Locative चक्षुषि
cákṣuṣi
चक्षुषोः
cákṣuṣoḥ
चक्षुःषु
cákṣuḥṣu

Noun edit

चक्षुस् (cákṣus) stemn

  1. light; clearness
    • c. 1200 BCE – 1000 BCE, Atharvaveda 5.24.9:
      सू॒र्यश् च॒क्षुषाम् अ॒धिपतिः स॒ मावतु ।
      sūryáś cakṣúṣā́m adhípátíḥ sa mā́vátú .
      May Sūrya (the Sun), ruler of lights, favour me.
  2. the faculty of seeing; sight; vision
    • c. 1 CE – 200 CE, Vimalakīrtinirdeśa 3.29:
      कियद् आयुष्मान् अनिरुद्धो दिव्येन चक्षुषा पश्यति ।
      kiyad āyuṣmān aniruddho divyena cakṣuṣā paśyati .
      How far does the Elder Aniruddha see with the divine sight?
  3. the eye (often at the end of a compound)
    • c. 1200 BCE – 1000 BCE, Atharvaveda 4.9.6:
      दुर्हा॒र्दश् च॒क्षुषो घोरा॒त् त॒स्मान् नः पाह्य् आञ्जन ॥
      dúrhārdáś cakṣúṣó ghórāt tasmā́n náḥ pā́hy ā́ñjana .
      Ointment, protect us from that evil-intending, horrible eye.
  4. a look
  5. lustre; splendour

Related terms edit

References edit