चिनोति

Sanskrit edit

Alternative forms edit

Etymology edit

Inherited from Proto-Indo-Aryan *činóti, from Proto-Indo-Iranian *čináwti, from Proto-Indo-European *kʷi-néw-ti ~ *kʷi-nw-énti. Cognate with Ancient Greek τίνω (tínō).

Pronunciation edit

Verb edit

चिनोति (cinóti) third-singular present indicative (root चि, class 5)

  1. to arrange in order, pile up, construct
  2. to collect, gather, accumulate, acquire
  3. to cover, inlay

Conjugation edit

Present: चिनोति (cinóti), चिनुते (cinuté)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third चिनोति
cinóti
चिनुतः
cinutáḥ
चिन्वन्ति
cinvánti
चिनुते
cinuté
चिन्वाते
cinvā́te
चिन्वते
cinváte
Second चिनोषि
cinóṣi
चिनुथः
cinutháḥ
चिनुथ
cinuthá
चिनुषे
cinuṣé
चिन्वाथे
cinvā́the
चिनुध्वे
cinudhvé
First चिनोमि
cinómi
चिन्वः / चिनुवः
cinváḥ / cinuváḥ
चिन्मः / चिनुमः
cinmáḥ / cinumáḥ
चिन्वे
cinvé
चिन्वहे / चिनुवहे
cinváhe / cinuváhe
चिन्महे / चिनुमहे
cinmáhe / cinumáhe
Imperative
Third चिनोतु
cinótu
चिनुताम्
cinutā́m
चिन्वन्तु
cinvántu
चिनुताम्
cinutā́m
चिन्वाताम्
cinvā́tām
चिन्वताम्
cinvátām
Second चिनु / चिनुहि¹
cinú / cinuhí¹
चिनुतम्
cinutám
चिनुत
cinutá
चिनुष्व
cinuṣvá
चिन्वाथाम्
cinvā́thām
चिनुध्वम्
cinudhvám
First चिनवानि
cinávāni
चिनवाव
cinávāva
चिनवाम
cinávāma
चिनवै
cinávai
चिनवावहै
cinávāvahai
चिनवामहै
cinávāmahai
Optative/Potential
Third चिनुयात्
cinuyā́t
चिनुयाताम्
cinuyā́tām
चिनुयुः
cinuyúḥ
चिन्वीत
cinvītá
चिन्वीयाताम्
cinvīyā́tām
चिन्वीरन्
cinvīrán
Second चिनुयाः
cinuyā́ḥ
चिनुयातम्
cinuyā́tam
चिनुयात
cinuyā́ta
चिन्वीथाः
cinvīthā́ḥ
चिन्वीयाथाम्
cinvīyā́thām
चिन्वीध्वम्
cinvīdhvám
First चिनुयाम्
cinuyā́m
चिनुयाव
cinuyā́va
चिनुयाम
cinuyā́ma
चिन्वीय
cinvīyá
चिन्वीवहि
cinvīváhi
चिन्वीमहि
cinvīmáhi
Participles
चिन्वत्
cinvát
चिन्वान
cinvāná
Notes
  • ¹Vedic
Imperfect: अचिनोत् (ácinot), अचिनुत (ácinuta)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अचिनोत्
ácinot
अचिनुताम्
ácinutām
अचिन्वन्
ácinvan
अचिनुत
ácinuta
अचिन्वाताम्
ácinvātām
अचिन्वत
ácinvata
Second अचिनोः
ácinoḥ
अचिनुतम्
ácinutam
अचिनुत
ácinuta
अचिनुथाः
ácinuthāḥ
अचिन्वाथाम्
ácinvāthām
अचिनुध्वम्
ácinudhvam
First अचिनवम्
ácinavam
अचिन्व / अचिनुव
ácinva / ácinuva
अचिन्म / अचिनुम
ácinma / ácinuma
अचिन्वि
ácinvi
अचिन्वहि / अचिनुवहि
ácinvahi / ácinuvahi
अचिन्महि / अचिनुमहि
ácinmahi / ácinumahi

Descendants edit

With u from गुफति (guphati, string together), तुन्न (tunna, struck, goaded), or *𑀯𑀼𑀡𑀤𑀺 (*vuṇadi) (from वे (ve)):

References edit