Sanskrit edit

Etymology edit

An adjective formed from जन (jana, person, people, ultimately from Proto-Indo-European *ǵénh₁os) +‎ -य (-ya, adjectival suffix, from Proto-Indo-European *-yós).

Pronunciation edit

Adjective edit

जन्य (jánya)

  1. belonging to a race or family or to the same country, national
  2. belonging or relating to the people

Declension edit

Noun edit

जन्य (jánya) stemm

  1. the friend or companion of a bridegroom
  2. a son-in-law
  3. a common man
  4. rumour, report

Declension edit

Masculine a-stem declension of जन्य (jánya)
Singular Dual Plural
Nominative जन्यः
jányaḥ
जन्यौ / जन्या¹
jányau / jányā¹
जन्याः / जन्यासः¹
jányāḥ / jányāsaḥ¹
Vocative जन्य
jánya
जन्यौ / जन्या¹
jányau / jányā¹
जन्याः / जन्यासः¹
jányāḥ / jányāsaḥ¹
Accusative जन्यम्
jányam
जन्यौ / जन्या¹
jányau / jányā¹
जन्यान्
jányān
Instrumental जन्येन
jányena
जन्याभ्याम्
jányābhyām
जन्यैः / जन्येभिः¹
jányaiḥ / jányebhiḥ¹
Dative जन्याय
jányāya
जन्याभ्याम्
jányābhyām
जन्येभ्यः
jányebhyaḥ
Ablative जन्यात्
jányāt
जन्याभ्याम्
jányābhyām
जन्येभ्यः
jányebhyaḥ
Genitive जन्यस्य
jányasya
जन्ययोः
jányayoḥ
जन्यानाम्
jányānām
Locative जन्ये
jánye
जन्ययोः
jányayoḥ
जन्येषु
jányeṣu
Notes
  • ¹Vedic

Noun edit

जन्य (jánya) stemn

  1. rumour, report
  2. people, community, nation
  3. (in the plural) inimical races or men
  4. fighting, war
  5. a market

Declension edit

Neuter a-stem declension of जन्य (jánya)
Singular Dual Plural
Nominative जन्यम्
jányam
जन्ये
jánye
जन्यानि / जन्या¹
jányāni / jányā¹
Vocative जन्य
jánya
जन्ये
jánye
जन्यानि / जन्या¹
jányāni / jányā¹
Accusative जन्यम्
jányam
जन्ये
jánye
जन्यानि / जन्या¹
jányāni / jányā¹
Instrumental जन्येन
jányena
जन्याभ्याम्
jányābhyām
जन्यैः / जन्येभिः¹
jányaiḥ / jányebhiḥ¹
Dative जन्याय
jányāya
जन्याभ्याम्
jányābhyām
जन्येभ्यः
jányebhyaḥ
Ablative जन्यात्
jányāt
जन्याभ्याम्
jányābhyām
जन्येभ्यः
jányebhyaḥ
Genitive जन्यस्य
jányasya
जन्ययोः
jányayoḥ
जन्यानाम्
jányānām
Locative जन्ये
jánye
जन्ययोः
jányayoḥ
जन्येषु
jányeṣu
Notes
  • ¹Vedic

Descendants edit

  • Prakrit: 𑀚𑀡𑁆𑀡𑀸 (jaṇṇā)
    • Punjabi: jaññ (marriage party) (noun)
      Gurmukhi script: ਜੰਞ
      Shahmukhi script: جنج