जोषयति

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

From the root जुष् (juṣ) +‎ -अयति (-ayati). From Proto-Indo-Aryan *jawṣáyati from Proto-Indo-Iranian *jewšayati, from Proto-Indo-European *jews-eye-ti, from *ǵews- (to try, taste).

Pronunciation

edit

Verb

edit

जोषयति (joṣayati) third-singular present indicative (root जुष्, class 10, type P, causative)

  1. to like, love, behave kindly towards, cherish
  2. to delight in, approve of, choose

Conjugation

edit

Forms of Sanskrit verbs are numerous and complicated. The following conjugation shows only a subset of all forms and should be treated as a guide.

Nonfinite Forms: जोषयितुम् (joṣáyitum)
Undeclinable
Infinitive जोषयितुम्
joṣáyitum
Gerund जोषित्वा
joṣitvā́
Participles
Masculine/Neuter Gerundive जोषयितव्य / जोषनीय
joṣayitavyá / joṣanī́ya
Feminine Gerundive जोषयितव्या / जोषनीया
joṣayitavyā́ / joṣanī́yā
Masculine/Neuter Past Passive Participle जोषित
joṣitá
Feminine Past Passive Participle जोषिता
joṣitā́
Masculine/Neuter Past Active Participle जोषितवत्
joṣitávat
Feminine Past Active Participle जोषितवती
joṣitávatī
Present: जोषयति (joṣáyati), जोषयते (joṣáyate)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third जोषयति
joṣáyati
जोषयतः
joṣáyataḥ
जोषयन्ति
joṣáyanti
जोषयते
joṣáyate
जोषयेते
joṣáyete
जोषयन्ते
joṣáyante
Second जोषयसि
joṣáyasi
जोषयथः
joṣáyathaḥ
जोषयथ
joṣáyatha
जोषयसे
joṣáyase
जोषयेथे
joṣáyethe
जोषयध्वे
joṣáyadhve
First जोषयामि
joṣáyāmi
जोषयावः
joṣáyāvaḥ
जोषयामः
joṣáyāmaḥ
जोषये
joṣáye
जोषयावहे
joṣáyāvahe
जोषयामहे
joṣáyāmahe
Imperative
Third जोषयतु
joṣáyatu
जोषयताम्
joṣáyatām
जोषयन्तु
joṣáyantu
जोषयताम्
joṣáyatām
जोषयेताम्
joṣáyetām
जोषयन्ताम्
joṣáyantām
Second जोषय
joṣáya
जोषयतम्
joṣáyatam
जोषयत
joṣáyata
जोषयस्व
joṣáyasva
जोषयेथाम्
joṣáyethām
जोषयध्वम्
joṣáyadhvam
First जोषयाणि
joṣáyāṇi
जोषयाव
joṣáyāva
जोषयाम
joṣáyāma
जोषयै
joṣáyai
जोषयावहै
joṣáyāvahai
जोषयामहै
joṣáyāmahai
Optative/Potential
Third जोषयेत्
joṣáyet
जोषयेताम्
joṣáyetām
जोषयेयुः
joṣáyeyuḥ
जोषयेत
joṣáyeta
जोषयेयाताम्
joṣáyeyātām
जोषयेरन्
joṣáyeran
Second जोषयेः
joṣáyeḥ
जोषयेतम्
joṣáyetam
जोषयेत
joṣáyeta
जोषयेथाः
joṣáyethāḥ
जोषयेयाथाम्
joṣáyeyāthām
जोषयेध्वम्
joṣáyedhvam
First जोषयेयम्
joṣáyeyam
जोषयेव
joṣáyeva
जोषयेम
joṣáyema
जोषयेय
joṣáyeya
जोषयेवहि
joṣáyevahi
जोषयेमहि
joṣáyemahi
Participles
जोषयत्
joṣáyat
जोषयमाण / जोषयाण¹
joṣáyamāṇa / joṣayāṇa¹
Notes
  • ¹Later Sanskrit
Imperfect: अजोषयत् (ájoṣayat), अजोषयत (ájoṣayata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अजोषयत्
ájoṣayat
अजोषयताम्
ájoṣayatām
अजोषयन्
ájoṣayan
अजोषयत
ájoṣayata
अजोषयेताम्
ájoṣayetām
अजोषयन्त
ájoṣayanta
Second अजोषयः
ájoṣayaḥ
अजोषयतम्
ájoṣayatam
अजोषयत
ájoṣayata
अजोषयथाः
ájoṣayathāḥ
अजोषयेथाम्
ájoṣayethām
अजोषयध्वम्
ájoṣayadhvam
First अजोषयम्
ájoṣayam
अजोषयाव
ájoṣayāva
अजोषयाम
ájoṣayāma
अजोषये
ájoṣaye
अजोषयावहि
ájoṣayāvahi
अजोषयामहि
ájoṣayāmahi
Future: जोषयिष्यति (joṣayiṣyáti), जोषयिष्यते (joṣayiṣyáte)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third जोषयिष्यति
joṣayiṣyáti
जोषयिष्यतः
joṣayiṣyátaḥ
जोषयिष्यन्ति
joṣayiṣyánti
जोषयिष्यते
joṣayiṣyáte
जोषयिष्येते
joṣayiṣyéte
जोषयिष्यन्ते
joṣayiṣyánte
Second जोषयिष्यसि
joṣayiṣyási
जोषयिष्यथः
joṣayiṣyáthaḥ
जोषयिष्यथ
joṣayiṣyátha
जोषयिष्यसे
joṣayiṣyáse
जोषयिष्येथे
joṣayiṣyéthe
जोषयिष्यध्वे
joṣayiṣyádhve
First जोषयिष्यामि
joṣayiṣyā́mi
जोषयिष्यावः
joṣayiṣyā́vaḥ
जोषयिष्यामः
joṣayiṣyā́maḥ
जोषयिष्ये
joṣayiṣyé
जोषयिष्यावहे
joṣayiṣyā́vahe
जोषयिष्यामहे
joṣayiṣyā́mahe
Participles
जोषयिष्यत्
joṣayiṣyát
जोषयिष्यमाण
joṣayiṣyámāṇa
Conditional: अजोषयिष्यत् (ájoṣayiṣyat), अजोषयिष्यत (ájoṣayiṣyata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अजोषयिष्यत्
ájoṣayiṣyat
अजोषयिष्यताम्
ájoṣayiṣyatām
अजोषयिष्यन्
ájoṣayiṣyan
अजोषयिष्यत
ájoṣayiṣyata
अजोषयिष्येताम्
ájoṣayiṣyetām
अजोषयिष्यन्त
ájoṣayiṣyanta
Second अजोषयिष्यः
ájoṣayiṣyaḥ
अजोषयिष्यतम्
ájoṣayiṣyatam
अजोषयिष्यत
ájoṣayiṣyata
अजोषयिष्यथाः
ájoṣayiṣyathāḥ
अजोषयिष्येथाम्
ájoṣayiṣyethām
अजोषयिष्यध्वम्
ájoṣayiṣyadhvam
First अजोषयिष्यम्
ájoṣayiṣyam
अजोषयिष्याव
ájoṣayiṣyāva
अजोषयिष्याम
ájoṣayiṣyāma
अजोषयिष्ये
ájoṣayiṣye
अजोषयिष्यावहि
ájoṣayiṣyāvahi
अजोषयिष्यामहि
ájoṣayiṣyāmahi
Benedictive/Precative: जोष्यात् (joṣyā́t), जोषयिषीष्ट (joṣayiṣīṣṭá)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Optative/Potential
Third जोष्यात्
joṣyā́t
जोष्यास्ताम्
joṣyā́stām
जोष्यासुः
joṣyā́suḥ
जोषयिषीष्ट
joṣayiṣīṣṭá
जोषयिषीयास्ताम्¹
joṣayiṣīyā́stām¹
जोषयिषीरन्
joṣayiṣīrán
Second जोष्याः
joṣyā́ḥ
जोष्यास्तम्
joṣyā́stam
जोष्यास्त
joṣyā́sta
जोषयिषीष्ठाः
joṣayiṣīṣṭhā́ḥ
जोषयिषीयास्थाम्¹
joṣayiṣīyā́sthām¹
जोषयिषीढ्वम्
joṣayiṣīḍhvám
First जोष्यासम्
joṣyā́sam
जोष्यास्व
joṣyā́sva
जोष्यास्म
joṣyā́sma
जोषयिषीय
joṣayiṣīyá
जोषयिषीवहि
joṣayiṣīváhi
जोषयिषीमहि
joṣayiṣīmáhi
Notes
  • ¹Uncertain
Perfect: जोषयाञ्चकार (joṣayāñcakā́ra) or जोषयाम्बभूव (joṣayāmbabhū́va) or जोषयामास (joṣayāmā́sa), जोषयाञ्चक्रे (joṣayāñcakré) or जोषयाम्बभूव (joṣayāmbabhū́va) or जोषयामास (joṣayāmā́sa)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third जोषयाञ्चकार / जोषयाम्बभूव / जोषयामास
joṣayāñcakā́ra / joṣayāmbabhū́va / joṣayāmā́sa
जोषयाञ्चक्रतुः / जोषयाम्बभूवतुः / जोषयामासतुः
joṣayāñcakrátuḥ / joṣayāmbabhūvátuḥ / joṣayāmāsátuḥ
जोषयाञ्चक्रुः / जोषयाम्बभूवुः / जोषयामासुः
joṣayāñcakrúḥ / joṣayāmbabhūvúḥ / joṣayāmāsúḥ
जोषयाञ्चक्रे / जोषयाम्बभूव / जोषयामास
joṣayāñcakré / joṣayāmbabhū́va / joṣayāmā́sa
जोषयाञ्चक्राते / जोषयाम्बभूवतुः / जोषयामासतुः
joṣayāñcakrā́te / joṣayāmbabhūvátuḥ / joṣayāmāsátuḥ
जोषयाञ्चक्रिरे / जोषयाम्बभूवुः / जोषयामासुः
joṣayāñcakriré / joṣayāmbabhūvúḥ / joṣayāmāsúḥ
Second जोषयाञ्चकर्थ / जोषयाम्बभूविथ / जोषयामासिथ
joṣayāñcakártha / joṣayāmbabhū́vitha / joṣayāmā́sitha
जोषयाञ्चक्रथुः / जोषयाम्बभूवथुः / जोषयामासथुः
joṣayāñcakráthuḥ / joṣayāmbabhūváthuḥ / joṣayāmāsáthuḥ
जोषयाञ्चक्र / जोषयाम्बभूव / जोषयामास
joṣayāñcakrá / joṣayāmbabhūvá / joṣayāmāsá
जोषयाञ्चकृषे / जोषयाम्बभूविथ / जोषयामासिथ
joṣayāñcakṛṣé / joṣayāmbabhū́vitha / joṣayāmā́sitha
जोषयाञ्चक्राथे / जोषयाम्बभूवथुः / जोषयामासथुः
joṣayāñcakrā́the / joṣayāmbabhūváthuḥ / joṣayāmāsáthuḥ
जोषयाञ्चकृध्वे / जोषयाम्बभूव / जोषयामास
joṣayāñcakṛdhvé / joṣayāmbabhūvá / joṣayāmāsá
First जोषयाञ्चकर / जोषयाम्बभूव / जोषयामास
joṣayāñcakára / joṣayāmbabhū́va / joṣayāmā́sa
जोषयाञ्चकृव / जोषयाम्बभूविव / जोषयामासिव
joṣayāñcakṛvá / joṣayāmbabhūvivá / joṣayāmāsivá
जोषयाञ्चकृम / जोषयाम्बभूविम / जोषयामासिम
joṣayāñcakṛmá / joṣayāmbabhūvimá / joṣayāmāsimá
जोषयाञ्चक्रे / जोषयाम्बभूव / जोषयामास
joṣayāñcakré / joṣayāmbabhū́va / joṣayāmā́sa
जोषयाञ्चकृवहे / जोषयाम्बभूविव / जोषयामासिव
joṣayāñcakṛváhe / joṣayāmbabhūvivá / joṣayāmāsivá
जोषयाञ्चकृमहे / जोषयाम्बभूविम / जोषयामासिम
joṣayāñcakṛmáhe / joṣayāmbabhūvimá / joṣayāmāsimá
Participles
जोषयाञ्चकृवांस् / जोषयाम्बभूवांस् / जोषयामासिवांस्
joṣayāñcakṛvā́ṃs / joṣayāmbabhūvā́ṃs / joṣayāmāsivā́ṃs
जोषयाञ्चक्रान / जोषयाम्बभूवांस् / जोषयामासिवांस्
joṣayāñcakrāná / joṣayāmbabhūvā́ṃs / joṣayāmāsivā́ṃs
edit

References

edit

Monier Williams (1899) “जोषयति”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, pages 424, 1.